________________ कुप्पिय 587- अभिधानराजेन्द्रः - भाग 3 कुमारग कुप्पिस पुं० [कू (कु)स ] न० कुपर अस्यते आस्ते वा धञ्, पृ०। कुमग्गद्विइस्त्री० (कुमार्गस्थिति) शिवपुरप्रापकपथविपरीतस्य स्थितिर "इ:सदादौ वा 8 / 1 / 72 / इति प्रकृतेः अत इत्वम्। प्रा०१ पाद। स्त्रीणां वस्थानम् / कुमार्गावस्थाने, दर्श०।। कञ्चुलिकायाम्, स्वार्थे के तत्रैवार्थे, वाच।। कु मग्गटिइस कलामंग पुं० (कुमार्गस्थितिसङ्कलाभङ्ग) कुमार्गस्य कुप्पोवगरण न० (कुप्योपकरण) णाणाविहोवगरण लक्खणकुप्पं शिवपुरप्रापकपथविरीतस्य स्थितिरवस्थानं कुमार्गस्थितिः सैव संकला समासतो होंति"!"कुप्पोवकरणंणाणाविहं अणेगलक्खणं तच कंसभंड लोहमयनिगडबन्धनमिव कुमार्गस्थितिसंकला / तस्याः भङ्ग: लोहभंडं ताम्रमयं मृन्मयसादि च / इति दर्शिते कुप्प शब्दाभिधेये मिथ्यात्वमोहनीयकर्मापगमतया सत्त्वाधिकतया च परममुनिप्रणीतगृहोपकरणे, नि०००। मार्गस्थितौ, दर्श० "दुल्लह गुरुकम्माणं, जीवाणं सुगधम्मवुद्धी वि / कुबर पुं० (कुबर) मल्लीजिनस्य यक्षे, प्रव०२७ द्वार। तीए सुगुरू तम्मि वि, कुमग्गट्ठिइसंक लाभंगो' / / (इत्यादि मग्ग शब्दे कुबे (वे) र पुं० [कुबे (वे) कुम्बतिधनम् कुबि० एरक् नि० नलोपश्च। व्याख्यास्यते) कुत्सितं वेरमस्य इति वा / धनदे, यक्षराजे, वाच० / को०। कुमग्मग्गसिय त्रि० (कुमार्गमार्गाश्रित) कुत्सितमार्गाणां तीर्थकराणां एकोनविंशजिनस्य शासनयक्षे, श्रीमल्लिजिनस्य कुबेरो यक्षश्चतुर्मुख मार्गानाश्रितेषु, "इड्डिरससायगुरुया, छज्जीवनिकायघायनिरयाए / जे इन्द्रायुधवर्णो गजवाहनोऽष्टभुजो वरदपरशुशूलाभययुक्तदक्षिण- उद्दिसति मग्गं, कुमगमग्गस्सिता ते उ॥१५॥' (इत्यनुपदमेव 'कुमग्ग' पाणिचतुष्टयो बीजपूरकमुद्गराक्षसूत्रयुतवामपाणिचतुष्टयश्च / अन्ये शब्दे व्याख्यातम्) सूत्र१ श्रु०११ अ०। कुबरस्थाने कुबेरमाहुः / प्रव०२६ द्वार / तस्येदमित्यण कौबेरः / कुमर पुं० (कुमार) कुमारयति क्रीडयति।"वाऽव्ययोत्खातादावदातः" तत्सम्बन्धिनि, त्रि० / स्त्रियां डीप् / कुबेरखनामित्यादौ न णत्वम् / वा 181167 / इत्युत्खातादित्वादातोऽत्। प्रा०१ पाद। बाले, राजार्हे च। कप् / कुबेरकोऽप्य-त्रार्थे कुगतिस० / निन्दितदेहे, न० / वाच०।। ''मारियो कुमरेण कावालिओ" दर्श०। आर्य्यशान्तिश्रेणिकस्य तृतीयशिष्ये, कल्प०८ क्षण। कुमरण पुं० (कुमरण) दुःखमृत्यौ, उपा०८ अ०। कुबेरदत्तपुं० [कुबे (वे) रदत्त] कुबेरसेनायाः वेश्याया अपत्ये कुवेरदत्ताया भ्रातरि, आ००। कुमारपुं० (कुमार) प्रथमवयस्थे, स्था०१०ठा०। डिम्भदारककुमाराणा मल्पबहुबहुतरकालनकृतो भेदः। ज्ञा०१ श्रु०२ अ० / कौमारं कुबेरदत्तास्त्री० [कुबे (वे) रदत्ता] कुबेरसेनायाः वेश्यायाः पुत्र्याम्, आ० पञ्चमाब्दान्तं, पौगण्ड दशमावधि"वाचा राज्या, प्रश्न०५ आश्र० क०1 ती०। द्वार। स्था। कुबेरसेणास्त्री० [कुबे(वे)रसेना] कुबेरत्तकुबेरदत्तानाम्नोः पुत्रयोर्जनन्यां अधुना कुमारमाहवेश्यायाम, आ०क०। ती० // ('सदारसंतोस' शब्दे कथा वक्ष्यते) पञ्चंते खुन्भंते, दुईते सव्वतो दुवेमाणो। कुबेरास्त्री० (कुबेरा) वैश्रवणप्रभस्य नगोत्तमस्य अपरतो जम्बूद्वीपसमायां राजधान्यान्, द्वी०। मथुरास्थायां नरवाहनायां तीर्थ (जैनशास्त्र) देव्या संगामनीतिकुसलो, कुमार एयारिसो होइ / / च। ती०६ कल्प। प्रत्यन्तान् सीमासन्धिवर्तिनः क्षुभ्यति अन्तर्भूतण्यर्थत्वात् समस्ता कुबेरी स्त्री० (कुबेरी) आर्यकुबेरानिर्गतायां शाखायाम, "थेरेहिंतो णं अपि सीमापर्यन्तवर्तिनीः प्रजाः क्षोभयति दुर्दान्तान् दुःशिक्षितान् अज्जकुबेरेहिंतो इत्थ णं कुबेरी साहा णिग्गया"। कल्प०८ क्षण। संग्रामनीतिकुशलः सर्वतः सर्वासु दिक्षु यो दमयन् वर्त्तते स एतादृशः कुमारो भवति / व्य०१ उ०। "अभिक्खणं पुणो अकुमारे संते कुमारे कुभोयण त्रि० (कुभोजन) कुभोजिनि, प्रश्न०३ आश्र० द्वार। हंति भासई" आव०४ अ०। दशभवनपतिदेवा असुरकुमारादयः। अथ कुमइणी स्त्री (कुमतिनी) सिहपुरनगराधीश्वरस्य कीर्तिधर्मस्य राज्ञो / कस्मादेते कुमारा इति व्यपदिश्यन्ते ? उच्यते-कुमारवचेष्टनात्। तथा भार्यायाम, दर्श०। हिकुमारा एते सुकुमारमृदुमधुरललितगतयः शृङ्गाराभिप्रायकृतकुमग्गपुं० (कुमार्ग) शिवपुरप्रापकपथविपरीते पथि, दर्श०। विशिष्टशिष्टतरोत्तररूपक्रियाः कुमारवयोद्धतरूपवेषभाषाभरणप्रहरणाइड्डिरससायगुरुसया, छज्जीवनिकायघायनिरयाए। चरणयानवाहनाः कुमारवचोल्लवणरागा कीडनपराश्च ततः कुमारा इव जे उदिसंति मग्गं, कुमग्गमग्गस्सिता ते उ|१५||सू०नि०। कुमारा इति / प्रज्ञा०१ पद / कार्तिकेये, शुके पक्षिणि, अश्ववारके, (इडिरसेत्यादि) ये के चन अपुष्टधर्माणः शीतलविहारिणो वरुणवृक्षे सिन्धुनदे, शुद्धसुवर्णे , न० / संज्ञायां कन् / वरुणवृक्षे, ऋद्धिरससातगौरवेण गुरुका गुरुकर्माणः, आधाकर्माधुपभोगेन तिक्तशाके, स्वार्थे कः / बालके, तस्येदं तस्य भावो या अण। षड्जीवनिकायव्यापादनरताश्चापरे तेभ्यो मार्ग मोक्षमार्गमात्मानुचीर्ण कौमारशिशुत्वे बाल्यावस्थायाम, वाच०। पूर्वदशभाषायामाश्विने मासि, मुपदिशन्ति तथाहि शरीरमिदमाद्यं धर्मसाधनमिति मत्या कालसंहन यथा च कुमारशब्दः पूर्वदेशे आश्विनमासे रूढः। स्था०२ ठा०१ उ० / नादिहानेश्चाधाकर्माधुपभोगोऽपि न दोषायेत्वेवं प्रतिपादयन्ति। तचैवं लोहकारे, ''चवेडमुट्ठिमाईहिं, कुमारेहिं अयं पिव"। उत्त०२३ अ० / प्रतिपपादयन्तः कुत्सितमार्गास्तीर्थकरास्तन्मार्गाश्रिता भवन्ति / नासाधङ्गकर्तनादिकेन कुत्सितमारे, "इमं जावजीवं वहबंधणं करेह, तुशब्दादेतेऽपि स्वयूय्या एतदुपदिशन्तः कुमार्गश्रिता भवन्ति इति, किं इमं अन्तयरेणं असुभेणं कुमारेणं मारेह'। सूत्र०२ श्रु०२ अ०। पुनस्तीर्थिका इति। सूत्र०१ श्रु०११ अ०। कुमारगपुं० (कुमारक) बाले, सूत्र०२ श्रु०६ अ०। क्षुल्लके, उत्त०२ अ०।