SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ कुदंडिम 586- अभिधानराजेन्द्रः - भाग 3 कुप्पिय कुदंडिम त्रि० (कुदणिडम) कुदण्डेन निवृत्ते द्रव्ये, भ०१ श०११ उ०। ज्ञा०। *कुप्य-न०1कुप क्यप नि०। रूप्यस्वर्णव्यतिरिक्त कांस्यलोहताम्रसीलकुदंसण न० (कुदर्शन) क०स० / कुमते, "इमं पि वित्तियं कुदसणं कत्रपुमृद्भाण्डत्वचिसारविकारोदनिकाष्ठमञ्चकमञ्चिकामसूरकरअसम्भाववादिणो पण्णवेंति'' प्रज्ञा०२ पद। कुत्सितं दर्शनं यस्य सः। थशकटहलादिग्रहोपस्करे, ध० र० / "नाणाविहोयगरणं, णेगविहं शाक्यादौ, प्रज्ञा०१ पद। ध०। कुप्पलक्खणं होइ'' / नानाविधोपकरणं ताम्र कलशक डिल्लादि कुदाण न० (कुदान) भूम्यादिदाने, "भूमिदाणं गोदाणं आसहत्थिसुबन्ना जातितः, अनेकविधं व्यक्त्तिः , कुप्यलक्षणं भवति। दश०६ अ०।०। दिया य सव्वे कुदाणा।" नि०चू०११3०। "लोहाइ उवक्खरो कुप्पं" लोहादिरुपस्करः कुप्यमुच्यते / तत्र लोहोपस्करो लोहमयकडल्लीकुद्दालिकाकुठारादिकः, आदिशब्दान्माकुदिट्टिस्त्री० (कुदृष्टि) क०स०। बौद्धमतादौ, उत्त०२८ अ०। कुत्सिता तिकोपस्करो घटादिकः कांस्योपस्करःस्थालकचोलकादिकः सर्वोऽपि जिनागमविपरीतत्वाद् दृष्टिदर्शनं येषां ते कुदृष्टयः / मिथ्यादृष्टिषु, सर्वज्ञप्रणीतदर्शनव्यतिरिक्तशाक्यकपिलकणादाक्षपादादिप्रणीतानु परिगृह्यते। बृ०१ उ०। वर्तिषु पाषण्डिषु, पुं०। ध०३ अधि०। *कूर्प पुं०। कुरं पाति श० क० दीर्घः। भुवोर्मध्ये, वाच०। कुदिट्ठिपसंसास्त्री० (कुदृष्टिप्रशंसा) मिथ्यादृष्टीनां शाक्यादीनां पुण्यभाज कुप्पपमाणाइक्कम पुं० (कुप्यप्रमाणातिक्रम) कुप्यं शयनाशनकुन्तखडगएते, सुलब्धमेषां जन्म, दयालुन एते इत्यादिकायां स्तुतौ, एषा भाजनकचोलकादिगृहोपस्कररूपं तत्प्रमाणस्य भायेन पर्यायान्तरसम्यक्त्वस्य पञ्चमोऽतिचारः। ध०२ अधि०। रूपेणातिक्रमः स्थूलकप्राणातिपातविरमणस्य पञ्चमेऽतिचारे, यथा कु दिद्विसंथव पुं० (कुदृष्टिसंस्तव) मिथ्यादृष्टिभिरेकत्र संवासात् किल के नापि कन्योलकदशकलक्षणं जप्यमानं कृतं कथञ्चित् परस्परालापादिजनितपरिचये, एष सम्यक्त्वस्यातिचारभेदः, एकत्र वासे तदधिकसम्भवे सतिव्रतभङ्ग भयाद्भञ्जयित्वा बहुभिरपि पर्यायान्तरेण दशैव कारयतः स्वसंख्यापूरणात् स्वाभा-विकसंख्याबाधनाचातिचार हि तत्प्रक्रियाश्रवणात् तक्रियादर्शनाच्च दृढसम्यक्त्वस्यापि दृष्टिभेदः संभाव्यते, किमुत मन्दबुद्धेर्नवधर्मस्येति, तत्संस्तवोऽपि दूषणम्। ध०२ इति। ध०र०। अधि०। कुप्पमाण त्रि० (कुप्रमाण) अतिदीर्घ, अतिह्रस्वे वा / प्रश्न०३ आश्र० कुदेसणा स्त्री० (कुदेशना) सर्वज्ञाऽननुसारिप्ररूपणायाम् "किंएत्तो ___ द्वार / क० प्र०। प्रमाणहीने, भ०७ श०६ उ०। पावयर, संमं अणहि-गतधम्म्सब्भावो / अन्नं कुदेसणाए, कट्ठयरागम्मि कुप्पर पुं० [कु (कू) पर ] कुर-विप, कुः पिपर्ति अत्त् परः कर्म० / पाडेति' / / दश० टी०४ अ०।। जानुनि, कफोणौ च / दीर्घमध्यपाठान्तरे नि० दीर्घः / वाच० / 'से कु दो अव्य० (कुतस्) "अतो डो विसर्गस्य" ८/१।३७।इति रहवरस्स कुप्परासल्ला'' कूपरौकूर्पराकारत्वात् पिञ्जनके इति प्रसिद्धी संसकृतलक्षणस्य अतः परस्य विसगस्य स्थाने डो इत्यादेशः / / रथावयवौ / जं०३ वक्ष०। कस्मादर्थे, प्रा०१ पाद। कुप्पवयण त्रि० (कुप्रवचन) कुत्सितं प्रवचनं येषां ते कुप्रवचनाः / कुदव पुं० (कुद्रव) कुं भूमिं द्रवति द्रावयति। अन्तर्भूतण्यर्थे अच् / कोद्रवे चरकचीरिकादौ, अनु०। धान्यभूते, वाच० / जं०1 विशे०। कुप्पसंखा स्त्री० (कुप्यसंख्या) कुप्यपरिमाणे, तदतिक्रमे च / कुद्दाल पु० (कुद्दाल) कुं भूमिं दलति / दल अण-उप-स० पृषो०१ स्थूलकपरिग्रहविरतेः पञ्चमोऽतिचारः / "कुप्प संखं च अप्पधणं कोविदारवृक्षे, भूमिदारणास्त्रे, वाच०। आचा०। बहुमोल्लं करेइ पंचमए दोसा" / कुप्यस्स रूप्यसुवर्णव्यतिरिक्तस्य *कोद्दालपुं०।अवसर्पिण्याः प्रथमारकेजाते वृक्षजातिभेदे, जं०२ वक्ष०। कांस्यलोहतासूत्रपुसीसकवंशविकारकटमञ्चिकामञ्चकमन्थानतूलिकार थशकटहलमृद्भाण्डप्रभृतिकस्यगृहोपकरणकलापस्य संख्या कुद्ध त्रि० (कुद्ध) कुपिते, प्रश्न०२ संब० द्वार। ज्ञा०। परिगणनतामल्पधनां बहुधनां करोति। कोऽर्थः? स्थालादीनां कथञ्चिकुद्धगामिणीस्त्री० (क्रुद्धगामिनी) कुद्धायां सत्यां गमनशीलायाम्, सूत्र०१ दधिकत्वे प्रतिपन्ननियमस्यजाते सत्यल्पमूल्यस्थालाद्यपरेणोत्कलितेन श्रु०३ अ०१ उ०। स्थालादिना मीलयित्वा बहुमूल्यं करोति, यथा नियमो न भज्यते इति कुधम्म पुं० (कुधर्म) मल्लगणादिधर्मे, मल्लगणधम्मो सारस्सयगणधम्मो पायान्तरकरणेन संख्यापूरणात्स्वाभाविक संख्याबाधनाच कूयसन्नाइया सव्वे कुधम्मा।" नि०चू०११उ० शाक्यादिप्रवचनेषु च, पञ्चमोऽतिचारः। प्रव०६ द्वार। हा०२७ अष्ट०। कुप्पावणिय न० (कुप्रावचनिक) कुत्सितं प्रवचनं येषां ते कुप्रवचनाः, कुधम्माइ त्रि० (कुधर्मादि) ६ब० / श्रुतचारित्रप्रत्यनीकत्वादिभावेषु तेषामिदं कुप्रावचननिकम् / चरकचीरिकादिसम्बन्धिनि आवश्यकादौ, शाक्यप्रवचनादिषु, अन्यथा देशनाऽप्यलम् कुधर्मादिनिमित्तत्वाद्दोषायैव अनु०। (आवस्सय शब्दे द्वि०भा० 454 पृष्ठे कुप्रायचनिकभेदेषु स्पष्टम्) प्रसज्यते // 8 // हा०२७ अष्ट। जमालिप्रभृतिषु निहवेषु, सूत्र०१ श्रु०२ अ०२ उ०॥ कुधि त्रि० (कुधि) कुत्सितबुद्धौ, प्रति०। कुप्पावणियधम्म पुं० (कुप्रावधनिकधर्म) चरकपरिव्राजकादिकुतीकुपक्ख पुं० (कुपक्ष) कुत्सितान्वये, आचा०२श्रु०४ अ०१उ०। र्थिकधर्म, दश०१ अ०। कुप्प धा० (कुप) रोषे, दिवा सक० प० सेट् / "शकादीनांदित्वम्" कुप्पियन० (कुपित)। भावे क्तः कुद्धे, 'कुप्पितं नाम कुज्झितं"। आ० |8||230 / इत्यन्तस्य द्वित्वम्। कुप्पइ, कुप्यति। प्रा०५ पाद। चू०४ अ०।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy