________________ किडिलविडल 576 - अभिधानराजेन्द्रः - भाग 3 कुडंतर कुडिलविडल न० (कुटिलविटल) हस्तिशिक्षायाम्, सूत्र०१ श्रु०३ मिथ्यादृष्टिदैवतमामूलाल्लिङ्गं द्विधा भित्त्वा प्रादुरास पद्मासनासीनः अ०३ उ०। स्वयंभूर्भगवान् नाभिसूनुः। तदनया दर्शनप्रभावनया तीर्णः पाराञ्चिताकुडिल्लय (देशी) कुटिले, दे० ना०२ वर्ग। म्भोनिधिरिति विमुच्य रक्ताम्बराणि प्रकटीकृत्य मुखवस्त्रिकारजोहरणाकुडिव्वय त्रि० (कुटीव्रत) कुटीचरेषु, ते च गृहे वर्तमाना व्यपगत दिलिङ्गानि महाराजं धर्माक्षरैराशीवादयांचके वादीन्द्रः / ततो क्रोधलोभमोहा अहङ्कारं वर्जयन्तीति। औ०। विनयपुरस्सरं "सूरये सिद्धनाय, दूरादुच्छ्रितपाणये। कुडी स्त्री० (कुटी) कुट इन्डीए / गृहे, कुट्टिन्यां, मुरानामगन्धद्रव्ये च। धर्मलाभ इति प्रोक्ते, ददौ कोर्टि नराधिपः" / / 1 / / वाच०।तत्र गृहे "एगस्स कुंभगारस्सकुडीए साहुणो ट्ठिया" आ०म०वि०। ततः प्रभूतं क्षमयित्वा नृपतिः स्तुतिमकार्षीत्। यथाकुटुंबपुं०,न० (कुटुम्ब) कुटुम्ब अच्। पोष्यवर्गे बान्धवे, सन्तती, नामनि, "उद्व्यूढपाराञ्चितसिद्धसेन दिवाकराचार्यकृतप्रतिष्ठः। वाच०। स्वजनवर्ग, उत्त०१४ अ०। श्रीमान् कुटुम्बेश्वरनाभिसूनुर्देवः शिवायास्तु जिनेश्वरो नः" 1 / कुडुंबय पुं० (कुटुम्बक) वनस्पतिविशेषे, प्रज्ञा०१ पद। ततो भगवतो भट्ट श्रीदिवाकरसूरेशनया संजीविनीचारि-- कुटुंबि (ण) त्रि० (कुटुम्बिन्)। कुटुम्ब इनिः। कुटुम्बयुक्ते, गृहस्थाश्रमे, वरकन्यायितस्वाभाविकभद्रतया विशेषतः सम्यक्त्वमूला देशविरतिं कर्षके, त्रि० / वाच० / प्रभूतपरिचारकलोकपरिवृते रजोहरणमुख प्रत्यपादिश्रीविक्रमादित्यः। ततश्च गोहदमण्डले सांवडाप्रभृतिग्रामाणा(वस्त्रिका) पोत्तिकादिलिङ्गधारिणि वारत्तकप्रतिच्छन्दे, बृ० 1 उ०। मेकनवति, चित्रकूटमण्डले वसाडप्रभृतिग्रामाणां चतुरशीति, तथा कुटुंबेसर पुं० (कुटुम्बेश्वर) अवन्तीस्थे स्वनामख्याते श्रीऋषभदेव घुण्टरेसीप्रभृतिग्रामाणां चतुर्विंशतिमाहेडवासकमण्डले ईसरोडाप्रतिमाभेदे, ती०। प्रभृतिग्रामाणां षट्पञ्चाशतं श्रीकुटुम्बेश्वरऋषभदेवाय शासनेन स्वनिः "श्वेताम्बरेण चारण-मुनिनाऽऽचार्येण वज्रसेनेन। श्रेयसार्थमदात्। ततः शासनपट्टिकां श्रीमदुञ्जयिन्यां संवत् 1 चैत्र सुदि१ शक्रावतारतीर्थे, श्रीनाभेयः प्रतिष्ठितो जीयात्॥१॥ गुरुभाद्र० देशीयमहाक्षपटलिकपरमार्हतश्वेताम्बरोपासक-ब्राह्मणगौतम कुटुम्बेश्वरनाभेय-देवस्यानल्पतेजसः। सुतकात्यायनेन राजाऽलेखयत्, ततः श्रीकुटुम्बेश्वर ऋषदेवः कल्पं जल्पामि लेशेन, दृष्ट्वा शासनपट्टिकाम् ||2|| प्रकटीभवति / तदिनात् प्रभृति सर्वात्मना मिथ्यात्वोच्छेदेन सर्वानपि पूर्व लाटदेशे मण्डनभृगुकच्छपुरालङ्कारे शकुनिकाविहारे स्थिताः जटाधरादीन् दर्शनिनः श्वेताम्बरान् कारयित्वा परिमुक्तमिथ्यादृष्टिदेवश्रीवृद्धवादिसूरयः 'येन निर्जीयते तेन तस्य शिष्येण भाव्यमिति' प्रतिज्ञा गुरुः सकलामप्यवन्तीं जैनमुद्राङ्कितां चकार / ततः परितुष्टै: विधाय वादकरणार्थ दक्षिणपथायातं कर्णाटभट्टदिवाकरं निर्जित्य व्रतं श्रीसिद्धसेनसूरिभिरभिदधौ वसुधाधवःग्राहयांचक्रिरे। किं संस्कृतं कर्तुं न जानन्ति श्रीमन्तस्तीर्थङ्करा गणधरा "पुण्णे वाससहस्से, सयम्मि अहिअम्मि नवनवइकलिए। वा यदर्द्धमागधेनाम्नायमकुर्वन् / तदेवं जल्पतस्तव महत् प्रायश्चित्त- होही कुमरनरिंदो,तुह विक्कमराय ! सारिच्छो"||१|| मापन्नम् किमेतत्तवाग्रतः कथ्यते, स्वयमेव जानन्नसि / ततो इत्थं ख्यातिं सर्वजगत्पूज्यतां चोपगतः श्रीकुटुम्बेश्वरो युगादिदेव इति / विमृश्याभिदधेऽसौभगवन्! आश्रीयमाणो द्वादशवार्षिकं पाराञ्चितं नाम "कुटुम्बेश्वरदेवस्य, कल्पमेतंयथाश्रुतम्। प्रायश्चित्तं गुप्तमुखवस्त्रिकारजोहरणादिलिङ्गः प्रकटितावधूतरूपश्चरिष्यामीति / आवश्यकमुपयुक्त इति गुरुभिरभिहितमाकर्ण्य रुचिरं रचयांचा: श्रीजिनप्रभसूरयः" ||1|| ती०४६कल्प। देशान्तरणामनगरादिषु पर्यटन द्वादशे वर्षे श्रीमदुजयिन्यां कुटुम्येश्वर कुडुंभगपुं० (कुटुम्भक) जलमण्डुके, "कुटुभओ जलमंडूओ भण्णति" देवालये शेफालिकाकुसुमरञ्जितचोलपट्टालकृतशरीरः समागत्या नि० चू०१ उ०। सांचक्रे। ततो देवं कस्मान्न नमसीति लोकैर्जल्प्यमानोऽपि नाजल्पत्। कुडुक्कायरिय पुं० (कुटुम्माचार्य) स्वनामट्याते दार्शनिकपण्डिते, अने०२ एवं जनपरम्परया श्रुत्वा सर्वत्राऽनृणीकृतविश्वविश्वम्भरात्रि अधि०। तनिजैकवत्सरः श्रीविक्रमादित्यदेवः समागत्य जल्पयांचकारक्षीरं | कुडुल्ली-स्त्री०-(कुटिका) अल्पकुट्याम्, “एक कुडुल्ली पंचहि रुद्धी, लिलिक्षो ! भिक्षो ! किमिति त्वया देवो न नमस्यते। ततस्त्विदमवादि तह पंचहं विजुअंजुअंवुद्धी'! प्रा०४ पाद। वादिनामया नमस्कृते देवे लिङ्गभेदो भवतामप्रीतये भविष्यति / कुड न० (कुड्य) कुडु कार्कश्येण्यत् / कौतेरन्ध्या० यक, डुगागमश्च राज्ञोचेभवतु क्रियतां नमस्कारः। तेनोक्तम्श्रूयतांतर्हि / ततः पद्मासनेन इत्युञ्जवलदत्तः / वाच० / प्राकृते "अधो मनयाम्"14/२७८। इति भूत्वा द्वात्रिंशका-दिभिर्देवं स्तोतुमुपचक्रमे। तथाहि यलुक् / प्रा०२ पाद। "गोणादयः" ||8 / 2 / 174 / / इति वा निपातः। "स्वयंभुवं भूतसहस्रनेत्रमनेकमेकाक्षरभावलिङ्गम् प्राः०२ पाद। मृत्पिण्डादिनिर्मिते, बृ०२ उ०। पाषाणरचिते, उत्त०१६ अव्यक्तमव्याहतविश्वलोकमनादिमध्यान्तमपुण्यपापम् / / 1 / / अ०। खटिकादिरचिते, उत्त०२ अ० / भित्तिशब्दार्थे उत्त०२५ अ० / इत्यादि प्रथम एव श्लोके प्रासादस्थितात् शिखिशिखाग्रादिव लिङ्गात् | भ०। "कुड्डा सा भासा कुटुंगिहं" नि० चू०५ उ०। विलेपने, कौतूहले, धूमवर्तिरुदस्थात् / ततो जनैर्वचनमिदमूचे अष्टविद्येशाधीशः स्वार्थे के भित्तौ, वाच०। कालाग्निरुद्रोऽयं भगवांस्तृतीयनेत्रानलेन भिक्षु भस्मसात् करिष्यति। कुडंतर न० (कु ड्यान्तर) कुड्यमध्ये, कु डुंतरपुटवकीलिततस्तडित्तेज इवसतडत्कारं प्रथमज्योतिर्निर्गत्याप्रतिचक्रतोड्यमान- | अपणीए" इति कुडयान्तरं पञ्चमब्रह्मचर्यविषयः। आव 04 अ०।