SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ कुजिया 578 - अभिधानराजेन्द्रः - भाग 3 कुडिलसुसिणिद्धदीहसिरय कुञ्जियास्त्री० (कुब्जिका) अष्टवर्षायां कन्यायाम्, वाच०। वक्रजङ्घायाम् इति कुटदृष्टान्तेन शिष्यप्ररूपणा। बृ०१०। आ० क०।०। विशे०। रा०। को० / नि० / आ० चू० / समभिरूढनयमते घटपर्यायस्यासाऽपि कुज्झंत त्रि० (क्रुध्यत्) क्रुध श्यन् शतृ "युधबुधगृधधसिधमुहां कुटशब्दस्य प्रवृत्तिनिमित्तं भिन्नमेव / कुट कौटिल्ये, कुटनात्कुटः। अत्र ज्मः"||२१७। इत्यन्त्यस्यज्झः। कुप्यति प्रा०४ पाद। पृथुबुध्नोदरादिकम्बुग्रीवाद्याकारकोटिल्यं कुटशब्दवाच्यम्। आ० म० कुट्टपुं० (कुट्ट) कुट्टनात्कुट्टः। घटे, सूत्र०२ श्रु०७ अ०। द्वि० / आ० चू०। स्था० / विशे०। कुट्टण न० (कुट्टन) कुट्ट-ल्युट् / खदिरादेरिव छेदविशेषकरणे, औ०। कुडंग पुं० (कुटङ्क) कुर्गृहभूमिः टक्यते आच्छाद्यतेऽनेन / टकि आचा० / महतीकच्छपीचित्रवीणानां वादने, 'कुट्टिजंतीणं कच्छभीणं आच्छादने करणे घञ्!६ त० / गृहाच्छादने तृणादौ, वंशजालिकायाम्, चित्तवीणाणं" रा०। बृ०१ उ० / वंशादिगहने, ज्ञा०१ श्रु०१८ अ०। वृक्षगहने,बृ०३ उ०। कुट्टणा स्त्री० (कुट्टना) जातिजरामरणरोगशोककृताया शरीरपीडायाम्, गहरे, ओघ०।"'ततो वंसीकुडंगोत्तं छूटो" आ०म०द्वि०। सूत्र०१श्रु०१२ अ०। कुडंड पुं० (कुदण्ड) बन्धनविशेषे, प्रश्न०१आश्र० द्वार। कुट्टणी स्त्री० (कुट्टनी) कुट्ट ल्युट् डीप् / परपुरुषेण सह परस्त्रियाः कुडंडगन०(कुदण्डक) काष्ठमये प्रान्ते रज्जुपाशे, प्रश्न०३ आश्र० द्वार। समागमकारिण्यां स्त्रियाम, णिनि कुट्टिन्यप्यत्र / वाच० / कुट्टयतीति कुंडडिम त्रि० (कुदण्डिम ) कुदण्डोऽसम्यनिग्रहस्तेन निर्वृत्तं द्रव्यं कुट्टनी। कण्डनकारिण्याम्, बृ०१ उ०। कुदण्डिमम् / कुदण्डेन निर्वृत्ते द्रव्ये, विपा०१ श्रु०३ अ०। कुट्टि तिया स्त्री० (कुट्टयन्तिका) तिलादीनां चूर्णनकायाम, ज्ञा०१ कुडग पुं० (कुटक) घटे, आ०म०प्र० / द्रव्ये, पृथुबुध्नाद्याकार श्रु०७ अ०। उदकाद्याकारक्षमे कुटकास्ये शब्दख्य घटादेरभि-निवेशः / सूत्र०१ कुट्टिजमाण त्रि० (कुट्यमान) उदूखलादिषु कुट्यमाने, जं०१ वक्ष०। रा०। श्रु०१२ अ०। कुडभी स्त्री० (कुटभी) लघुपताकायाम्, ""कुडभीसहस्सपरिमाकुट्टिमपुं०,न० (कुट्टिम) "अर्द्धर्चाः पुंसिच" 1214:31 / इति (पाणि०) | ण्डियाभिरामो इंदज्झओ" कुडमिति लघुपताकाः संभाव्यते / पुनपुंसकत्वम् / कुट्ट-भावे घञ् तेन निवृत्त इमप् / सुधालिप्तभूतले, स०३४ सम०। वाच० / मणिभूमिकायाम्, भ०८ श०६ उ० / कुटीर, स्वल्पगृहे, दाडिम्बवृक्षे, बद्धभूमिभागे, सौध प्रदेशभेदे, वाच०। कुडमुह न० (कुटमुख) घटण्टके. बृ०१ उ० / 'कुडमुद्दाओघेप्पंति" नि० चू०१ उ०। कुट्टिमतल न० (कुट्टिमतल) मणिभूमिकायाम्, औ० / बद्धभूमितले, कुडय पुं० (कुटच) कुट-इव चीयते चि० डः / कुटज-वृक्षे, वाच०। जी०३ प्रति०। रा०॥ कुटज पुं०। कुटे पर्वते जायते जन-डः। वाच० / गिरिम-ल्लिकापर्याय, कुट्टिय त्रि० (कुट्टित) कुट्टक्तः / छेदिते, खण्डीकृते, वाच०। ""कुट्टिओ औ० / वृक्षविशेषे, ज्ञा०१ श्रु० अ० 1 प्रज्ञा० / पर्वकष्वस्यान्तर्भावः / फाडिओ भिण्णो", उत्त०१६ अ०। रजः कुट्टनेन पतितच्छिद्रे, बृ०१ उ०। प्रज्ञा०१पद। कुटे घटे जायते। अगस्त्यमुनौ, द्रोणाचार्ये च / वाच०॥ कुट्टयित्वा (अव्य०)। उदूखलादौ तिलादिकमिव कण्डयित्वेत्यर्थे कुडव पुं० (कुटप) कुट-कपन्। मुनौ, गृहसमीपस्थोपवने, पद्ये, न० / "कुट्टिय कुट्टिया चणं वा पक्खिवेज्जा" भ०१४ श०८ उ०। वाच०।"चउसेइओ कुडओ चउकुडओ पत्थओ नेउत्थि"ज्ञा०१ श्रु० कुट्टाओ (देशी) चर्मकारे, दे० ना० वर्ग। ७अ०॥ कुट्ठपुं०,न० (कुष्ठ) कुष्णाति रोगम् कुष क्थन्। गन्धिकहट्टविक्रेये वस्तु कुडिआ (देशी) वृत्तविवरार्थे , दे०ना०२ वर्ग। (गन्धद्रव्य) विशेषे, विशे०। ज्ञा०। आ० म०। ल० प्र०। उत्पलकुष्ठे, कुडिल त्रि० (कुटिल) फुट इलच्। वक्रे, जं०२ वक्ष० 1 उपा०। प्रश्नः / सूत्र०१ श्रु०४ अ०२ उ०। ""उक्तं पुष्करमूलं तु, पौष्कर पुष्करं च तत्। आचा० / स्था० / अतिवक्रे, उपा०२ अ० / 'धणुकुंडलयंकयापद्मपत्रं च काश्मीरं, कुष्ठभेदमिमं जगुः"॥वाचारोगविशेषे च। व्य०६ गारपरिक्खित्ता" औ०। रा०। आचा०। अनृजौ, आचा०१ श्रु०१ अ०३ उवा पिं०। उ० / जिणवरवयणोवदिट्ठमण अकुडिलेण" औ० / तगरपुष्पे, न०। कुट्ठा स्त्री० (कुष्ठा) चिञ्चिनिकायाम्, बृ० 1 उ० / चण्ड्याम्, दे० युगादिभिः कुटिलमिति मतं 'स्मौ न्यौ गौ ' वृत्तरत्नाकरोक्त छन्दोभेदे, ना०२ वर्ग। सरस्वत्याम्, स्त्री०। स्पृक्कानामगन्धद्रव्ये, स्त्री०। वाच०। कुट्ठाणासणकुसेजाकुभोयण त्रि० (कुस्थाशनकुशय्याकुभोजन) | कुडिलब्भु त्रि० (कुटिलभू) पुरन्ध्याम्, ""प्रत्यापिबति नो वान्तमवशः कुस्थानासनकुशय्याश्च ते कुभोजनाश्चेति समासः। प्रश्न०३ आश्र० | कुटिलभुवाम्"।द्वा०२६ द्वा०। द्वार।कुत्सिताश्रयविष्टरदुःशयनदुर्भोजनेषु, भ०७ श०६ उ०। कुडिलसुसिणिद्धदीहसिरय त्रि० (कुटिलसुस्निग्धदीर्घशिरोज) कुड पुं० (कुट) कुट-कः। कोटे, शिलाकुट्टे, वृक्षे, पर्वते, कलशे, पुं०। / कुटिलाः सुस्निग्धाः दीर्घाः शिरोजा यस्य सः। वक्रचिकणलम्बकेशे, न० / वाच० / घटे, कुटा द्विधानवा जीर्णाश्च / तेऽप्यभावित भाविताः जी०३ प्रति०।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy