________________ कुक्खि(च्छि) सूल 577- अभिधानराजेन्द्रः - भाग 3 कुजा उच्छ्वसित्यामशकृता, शूलेनाऽऽहन्यते मुहुः। सूच्यग्राकारयुक्ते, त्रिकापञ्चगव्ये, वाच०। नैवाशने न शयने, तिष्ठन्न लभते सुखम् // 2 // कुचियपुं० (कूर्चिक) कूर्चधरे, बृ०१ उ०। कुक्षिशूल इतिख्यातो, वातादामसमुद्भवः'।। कुच्छ पुं० (कुत्स) कुत्सयतें संसारम् कुत्स-अच्। ऋषिभेदे, तस्यापत्यम् इति शुश्रुतोक्ते शूलरोगभेदे, वाच०। विपा०१ श्रु०१ अ०। ऋष्यण कौत्सः। तदपत्ये, पुं०। स्त्री०। बहुषु तस्य 'आत्रिभृगुकुत्स" उपा० / जी०। ज्ञा०। / 2 / 4 / 65 // इति पा० लुक् कुत्साः / तदपत्येषु, कृ-वा-स०। कुक्खि (च्छि) हार पुं० (कुक्षिधार) यानपात्रव्यापारविशेषयोगिनि, ज्ञा०१ "पृषोदरादीनि यथोपदिष्टम्" / 6 / 3 / 106 / कुर्वति, त्रि० वाच० / श्रु०१६ अ०। नौपार्श्वनियुक्तिके, ज्ञा०१ श्रु०८ अ०। "थेरस्स णं अजसिवभूई थेरे अंतेवासी कुच्छसगोत्ते" कल्प०८ क्षण। कुखगइस्त्री० (कुखगति) अप्रशस्तविहायोगतौ, कर्म०२ कर्म०। कुच्छकुसिझ्या स्त्री० (कुत्सकुशिकिका) कुत्सानां कुशिकानां च मैथुनम् "द्वन्द्वाद् वुन वैरमैथुनिकयोः" // 43 // १२५शापाणि०। कुत्सगोत्राणां कुग्गह पुं० (कुग्रह) कुत्सितो ग्रहः कुग्रहः / दर्श० / स्वाभिप्रायेण कुशिकगोत्राणां च स्त्रीपुंसां मैथुने, वाच०। "थेरस्सणं अज्जसिवभूई थेरे दुष्टाभिनिवेशे, "कुग्गहविवज्जियाणं, अणिंदणीयाण परिणयवयाणं''। अंतेवासी कुच्छसगोत्ते' ! कल्प०८ क्षण। जी०१ प्रति०। कुच्छगपुं० (कुत्सक) कुत्स भावेल्युट्वनस्पतिविशेषे, सूत्र०२ श्रु०२ अ०। कुग्गहविरह पुं० (कुग्रहविरह) शास्त्रीयाभिनिवेशत्यागे, पञ्चा०३ विव०। असदभिनिवेशवियोगे, ध०३ अधि०। कुच्छण न० (कुत्सन) निन्दने, कुत्स्यतेऽनेन करणे ल्युट्। निन्दासाधनकुग्गाहिय त्रि० (कुग्राहित) कुत्सितं ग्राहिते, दर्श०। द्रव्ये, उपचारात्तद्युक्ते. त्रि०।वाच०। कोथन-न० प्रतिभवने, बृ०१ उ०। अङ्गुल्यन्तराणां कोथे, व्य०४ उ०। कुचर त्रि० (कुचर) कुत्सितं चरन्तीति कुचराः / चौरपारदारिकादिषु, आचा०१ श्रु०८ अ०२ उ०। कुच्छणिज्ज त्रि० (कुत्सनीय) जुगुप्सास्पदे स्थाने, बृ०१ उ०। कुचिइयग्गह पुं० (कुचितिकाग्रह) कौटिल्यावेशे, यो० बिं० कुच्छल्ल (देशी) वृत्तविवरार्थे, दे० ना०२ वर्ग। आस्थितं चैतदाचार्यस्त्याज्ये कुचितिकाग्रहे। कुच्छा स्त्री० (कुत्सा) कुत्स अ भावे / निन्दायाम्, वाच० / आव०। शास्त्रानुसारिणस्तकन्निामभेदानुपग्रहात्॥२४॥ जुगुप्सायाम्, विशे०। कर्म (आस्थितं चेति) एतच कालातीतमतमाचार्यैः श्रीहरिभद्र- | कुच्छिय न० (कुत्सित) कुत्स-कर्मणि क्तः / कुष्टनामौषधौ, भावे क्तः / निन्दायामन० कर्मणि क्ते निन्दिते, त्रि०वाचा निन्द्ये पञ्चा०७ विव०। सूरिभिरास्थितमङ्गीकृतं कुचितिकाग्रहे कौटिल्यावेशे त्याज्ये परिहार्ये, कुचितिकात्यागार्थमित्यर्थः / शास्त्रानुसारिणस्तकदिर्थसिद्धौ असारे, विशे०। सत्यामिति गम्यम्, नामभेदस्य संज्ञाविशेषस्यानुपग्रहादनभिवेशात्, कुच्छेअअपुं० (कौत्सेयक) कुक्षौ बद्धोऽसिः। ढकञ्। छोऽक्ष्यादौ / 8 / 2 / 17 / तत्वार्थसिद्धौ नाममात्रक्लेशो हि योगप्रतिपन्थी न तु धर्मवादेन इति क्षस्थाने छः / कुक्षिप्रदेशे बद्धे तलवारे, वाच० / प्रा०२ पाद। विशेषविमर्शोऽपीति भावः / तदिदमुक्तम् कुज पुं (कुज) को पृथिव्यां जायते जन डः / मङ्गले, याच० / वृक्षे च / "साधु चैतद्यतो नीत्या, शास्त्रमत्र प्रवर्तकम्। कुजगुम्मा। जं०२ वक्षः। तथाऽभिधानभेदात्तु, भेदः कुचितिकाग्रहः / / 1 / / कुजय पुं० (कुजय) कुत्सितो जयोऽस्येति कुजयः। द्यूतकारे, महतोऽपि विपश्चितां न युक्तोऽयमैदम्पर्यप्रिया हि ते। द्यूतजयस्य सद्भिर्निन्दितत्वादनर्थहेतुत्वाच कुत्सितत्वमिति / सूत्र० / "कुजए अपराजिए जहो अक्खेहिं कुसलेहिं दीवियं'' सूत्र०१ श्रु०२ यथोक्तास्तत्पुनश्चारु, हन्तात्रापि निरूप्यताम् / / 2 / / अ०२ उ०/ उभयोः परिणामित्वं. तथाऽभ्युपगमाद् ध्रुवम्। कुज पुं० (कुब्ज) ईषत् उडजमार्जवं यत्र शक० / अपामार्गे, खड्ने, अनुग्रहात् प्रवृत्तेश्च, तथाऽद्धाभेदतः स्थितम् // 3 // हृदयपृष्ठरोगे, पुं०। "हृदयं यदि वा पृष्ठमुन्नतंक्रमशः सरुक्। क्रुद्धो वायुर्यदा आत्मनां तत्स्वभावत्वे, प्रधानस्याऽपि संस्थिते। कुर्यात्तदातं कुब्जमादिशेत्" / / इति तल्लक्षणम्। तद्युक्ते, त्रि० / वाचा ईश्वरस्याऽपि सन्नयायात्, विशेषोऽधिकृतो भवेत्''|४|| पृष्ठादौ कुब्जयोगात् कुब्जत्वयुक्ते, "गर्भ वातप्रकोपेण, दोहदे द्वा०१६ द्वा० / यो० बिं०। वाऽपमानिते। भवेत्कुरजः कुणिःपडद्को मन्मन एव वा''|| प्रश्न०५ कुचेल त्रि० (कुचैल) कुत्सितंचेलं वस्त्रमस्य। कुत्सितवस्त्रधरे, वाच०। / सम्ब० द्वार। जीर्णवस्त्रपरिदधाने, बृ०१ उ०।"दुहजीविणो कुचेला, कुविति य चोरा कुज्जग पुं० (कुब्जक) को उब्ज ण्वुल् शक० / अतिसुरभिपुष्पे वृक्षभेदे, चंडालमुट्ठिया" अनुज कुचा संकुचा इला यस्याः।५ त०। विद्धकण्ठ्या वाच०। शतपत्रिकाविशेषे, ज्ञा०१, श्रु०८ अ० / प्रज्ञा०। पाठायाम् स्त्री० / "षिगौरादिभ्यश्च" / 4 / 1 / 41 / इति डीए / वृक्षे, | कुज्जास्त्री० (कुब्जा) कंसभवनस्थे सैरन्ध्रीभेदे, पादाभ्यामाक्रम्य श्रीकृष्णः स्त्री० / वाच०। सुरूपां चकार / वाच०। कुब्जरोगरुग्णायां योषिति, विशे० (कुब्जायाः कुछग पुं०(कूर्चक) कूर्च स्वार्थे कः कूर्चशब्दार्थे, वाचला तृणभेदे, येन पतद्ग्रहधारिण्याः क्षेत्रानुयोगे कथानकम् 'अणणुओग' शब्दे प्रथमभागे कूर्चकाः क्रियन्ते। आचा०२ श्रु०२ अ०३ उ० / अस्त्यर्थे कूर्च किन्। / 285 पृष्ठे उक्तम्)