SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ कुकुडसंडेअगामपउरा 576 - अभिधानराजेन्द्रः - भाग 3 कुक्खि(च्छि) सूल यजणजाणवया, कुकुडसंडेअगामपउराय। उच्छुजवसालिकलिया।" अण्णया चेइयहरमागओ जिणपडिमं पणमंतो दिह्रो पुक्खलिसावरण / कुक्कुटेत्यनेन लोकप्रमुदितत्वं व्यक्तीकृतम्। प्रमुदितो हि लोकः क्रीडाद्यर्थ तेण पुट्ठो गुण सागरमुणीभयवं ! एयस्स चेयागमणे दोसो, नवा? मुणिणा कुक्कुटान् पोषयति, षण्डाँश्च करोति। औ०। भणियंदूरओ देवं पणमंतस्स को दोसो? अज्ज वि एसो कुक्कुडो भविस्सइ कुकुडिअंडप्पमाणमेत्त पुं० (कुक्कुटमण्डप्रमाणमात्र) कुकुट्यण्डकस्य त्ति। तं सोऊण खेयं कुणंती पुणरवि गुरुणा संवोहिओऽहंतुमं जाईसरो यत्प्रमाणं मानं तत्परिमाणं मानं येषां तेतथा। अथवा कुटीव कुटीरकमिव अणसणे मरिरायसरीरं ईसरो नाम राया होहिसि त्ति। तओऽहं तुह्रोत जीवस्याश्रयत्वात् कुटी शरीरं, कुत्सिता अशुचिप्रायत्वात् कुटी कुकुटी, सव्वं अणुभवित्ता कमेण राया जायाओ, पहुं पिक्खिअजायं मे जाइसरणं तस्या अण्डकमि-वाण्डकमुदरपूरकत्यादाहारः कुकुट्यण्डकं, तस्य ति। एवं मंतिस्स कहित्ता भगवंतं पणमिश्र तत्थ संगीअंकारेइ / पहुम्मि प्रमाणतो मात्रा द्वात्रिंशत्तमांशरूपा येषां ते तथा कुक्कुट्यण्डकप्रमाणमात्राः। अन्नत्थ विहरिए तत्थ रण्णा पोसाओ कारिओ, बिंबं च पइट्ठाविअं. कुकुट्यण्डप्रमितेषु कवलेषु, "परं वत्तीसासाए कुक्कडिअंड-गप्पमाण कुकुडचारणईसररण्णा कारियंति कुक्कुडेसरनाम तित्थं रूढं। सोयराया मेत्ताणं कवलाणं आहारमाहारेइ' भ०७ श०१ उ०। (अप्पाहार कमेण खीणकम्मो सिज्झिहिति। एसा कुकुडेसरस्स उप्पत्ती'। ती०१६ आदिशब्देषु व्याख्या) कवलानां च प्रमाणं कुकुट्यण्टम्। कुक्कुटीच द्विधा कल्प। कुक्कुटेश्वरे विश्वगजः। ती०४५ कल्प। द्रव्यकुक्कुटी, भावकुक्कुटी च / द्रव्यकु कुट्यपि द्विधा-उदरकुक्कुटी, कुकुर पुं० (कुकुर) कोकते क्विप कुरति शब्दायते 'कुर' शब्दे कर्म० / गलकुक्कुटी च। तत्र साधोरुदरं यावन्मात्रेणाहारेण न न्यून नाप्याध्नातं स्वनामख्याते पशौ, वाच०। शुनि, आचा०१ श्रु०८ अ०३ उ०।"कुक्कुरे भवतिस आहार उदरकुकुटी, उदरपूरक आहारः कुकुटीव उदरकुकुटीति, कुक्कुरेति ततो ते कुखुरा डसंति"। आ० म०वि०। स्त्रियां जातित्वात् मध्यमपदलोपिसमासाश्रयणात् / तस्य द्वात्रिंशत्तमो भागोऽण्डकं, ङीष् / ग्रन्थिपर्णीवृक्षे, न० / वाच०। तत्प्रमाणं कवलं स्यात् / तथा गलः कुक्कुटीव गलकुकुटी, गल एव कुकुस पुं० (कुकुस) कुण्डे, कणिककुण्ड, कणिकामिर्मिश्राः कुकुसा कुक्कुटीत्यर्थः। तस्यान्तरालमण्डकम्। किमुक्तं भवति? अधिकृतस्यास्य इत्यर्थः / आचा०२ श्रु०१ अ०८ उ०।"सोरट्ट पिट्ठ कुकुसरया उक्किमपुंसो गलान्तराले यः कवलोऽविलनः प्रविशति तावत्प्रमाणं संसद्ध. संसद्धेचेव बोधव्वे''। दश०५ अ०। कवलमश्नीयात् / अथवा शरीरमेव कुकुटी, तन्मुखमण्डकं, कुक्खि (च्छि) पुं० (कुक्षि) कुष कसि छोऽक्ष्यादौ / 8 / 2 / 17 / इति तत्राक्षिकपोलकण्ठादिविकृतिमनापाद्य यः कवलो मुखे प्रविशति संयुक्तस्य छः। आर्षे तुना प्रा०२ पाद। जठरदेशे, तं० उदरदेशविशेषे, तत्प्रमाणम्। अथवा कुक्कुटी पक्षिणी, तस्या अण्डकं प्रमाणं कवलस्य। औ०। स्था०। द्विहस्तप्रमाणे भेदे, नं०।"अडयालीसं अंगुलाई कुच्छी' भावकुकुटीयेन आहारेण भुक्तेन न न्यून नाप्याध्मातमुदरं भवति, धृति जं०२ वक्षः। "दो रयणिओ कुच्छी" रत्निद्वयं कुक्षि / कुक्षौ भवः अण् च समुद्वहति, ज्ञानदर्शनचारित्राणां च वृद्धिरुपजायते तावत्प्रमाण कौक्षः। उदरभवे, अनु०। मध्यभवे च। त्रि०। स्त्रियां डीए / कुक्षिदेशे भवः आहारो भावकु कुटी / अत्र भावस्य प्राधान्यविवक्षणादेष प्राक "धूमाभ्यिश्च"।४।२।१२६। इति वुञ् कौक्षकमध्यदेशभवे, त्रि०ावाच०। द्रव्यकुकुट्यपि उक्त इह भावकुक्कुटी उक्तः / तस्य द्वात्रिंशत्तमो कुक्खि (च्छि) किमि पुं० (कुक्षिकृमि) कुक्षिप्रदेशोत्पन्ने द्वीन्द्रियजीवभेदे, भागोऽण्डकप्रमाणं भक्तस्य। पिं० ! ग0। प्रज्ञा०१ पद। जी०। कुकुडी स्त्री० (कुक्कुटी) कुक्कुटपक्षिण्याम, कुक्कुट्यण्ड-शब्दोक्त कुक्खि (च्छि) पूर पुं० (कुक्षिपूर) उदरपूर्ती, "आगासकुच्छिपूरो, कुक्कुटीशब्दार्थे च। पिं०। व्य०। उग्गहपडिसेहियम्मि जो कालो" / व्य०४ उ०। कुकुडीपायपसार पुं० (कुक्कुटीपादप्रसार) यथा कुकुटी पादौ आकाशे कुक्खि (च्छि) वेयण्णा स्त्री० (कुक्षिवेदना) कुक्षेः शूलादिवेदनारूपे, प्रथमं प्रसारयति एवं साधुनाऽपि आकाशे पादौ प्रथमं शक्नुवता प्रसारणीयाविति विधिना पादप्रसारणे, औ०। ('पडिक्कमण' शब्दे उत्त०१ अ०। रोगातङ्कभेदे, जी०३ प्रति०। तदतिचारप्रतिक्रमणम्) कुक्खि (च्छि) संभूय त्रि० (कुक्षिसंभूत) अपत्ये, "णियगकुच्छिकुकुडेसर पुं० (कुक्कुटेश्वर) चारणेश्वरराजकारितजिनप्रासादविभूषिते संभूयाई' निजापत्यरूपाणीत्यर्थः। विपा०१ श्रु०७ अ०। तीर्थभेदे, ती०। "पुट्विं पाससामी छउमत्थो रायसिरीए काउस्सग्गे | कुक्खि (च्छि) संबल त्रि० (कुक्षिसंबल) कुक्षावेव बहिः संचयाभावाजठर ठिओ, तत्थ वाहकेलीए जंतस्स ईसररण्णो वाणज्जुणनामा बंभी भयवंतं एव संबलं पाथेयं यत्रासौ कुक्षिसंबलः। संनिधिहीने, "अपयमाणस्स पिच्छिऊण गुणकित्तणं करेइ-उस्सग्गे ठियो आससेणनिवपुत्तो जिणु भिक्खावित्तिस्स कुक्खिसंबलस्स निरग्गिसरणस्स' पा०। भुक्तिमात्रत्ति / तं सोउं राया गयाओ उत्तरित्ता पहुं पासंतो मुच्छिओ। पत्तवेयणो य पाथेये, ध०३ अधिo पुट्ठो मंतिणा पुव्वभवे कहेइ-जहाऽहं चारुदत्तो होऊण पुव्वजम्मे वसंतपुरे | कुक्खि (च्छि) सूल न०(कुक्षिशूल) पुं०। कुक्षौ शूलः। पुरोहिअपुत्तो दत्तो, कुट्ठाइरोगपीडिओ अ गंगाए निवडतो चारणरिसिणा "प्रकुप्यति यदा कुक्षौ, वह्निमाक्रम्य मारुतः। बोहिओ, अहिंसाई पंच वए पालेमि, इंदिए असासेमि, कसाए य जिणेमि, तदाऽस्य भोजनं भुक्तं, सोपष्टम्भं न पच्यते॥१॥
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy