________________ कुकुइय 575 - अभिधानराजेन्द्रः - भाग 3 कुक्कुडसंडेअगामपउरा चक्रवादिभोगानहं प्राप्नुयामिहैवभावविपुलान् भोगाना-सादयेयमिति पुनस्तत्किमपि परिहासप्रधानं वचनं जल्पति येनान्यो हसति, रुपं, परलोकनिमित्तं मनुष्यापेक्षया देवभवादिकः परलोकस्तत्र नानविधानांवा मयूरमारिकोकिला दीनां जीवानां रुतानि कूजितानि महर्द्धिकम् इन्द्रसामानिकादिरहं भूयासमित्यादिरूपं सर्वमपि निदानं मुखतूर्याणि वा मुखेनाऽऽतोद्यवादनलक्षणानि तथा करोति यथा परस्य प्रतिषिद्धम् / किंबहुना तीर्थकरत्वेन आर्हन्त्येन युक्तं चरमदेहत्वं मे हास्यमायाति। बृ०१ उ०। ध01 भवान्तरे भूयादित्येतदपि नाशंसनीयम् / कुतइत्वाह सर्वार्थेषु *कौत्कुच्य न० / कुरिति कुत्सायां निपातः, निपातानामानन्त्यात् / अप्यैहिकामुष्मिकेषु प्रयोजनेषु अभिष्वङ्गविषयेषु भगवता अनिदानत्वमेव कुत्सितंकुचतिधूनयनोष्ठनासाकरचरणवदनविकारसंकुचतीति कुकुचः, प्रशस्तं श्लाधितम् / तुशब्द एवकारार्थः, स च यथा-स्थानं योजितः / तस्य भावः कौकुच्यम् / अनेकप्रकारे भाण्डानामिव विक्रियाकरणे, व्याख्याताः षडपि परिमन्थवः। अथवा कुत्सितः कुचः कुकुचः संकोचादिक्रियावान्, तस्य भावः कौकु द्वितीयपदमाह च्यम् / प्रव०६ द्वार। संकोचादिक्रियायाम्, एतद्धि प्रमादाचरितविरतेः विइयपदं गेलन्ने, अद्धाणे चेव तह य ओमम्मि। द्वितीयोऽतिचारः / अत्र च श्रावकस्य न तादृशं वक्तुं चेष्टितुं वा कल्पते मोत्तूणं चरिमपदं, णायव्वं ज जहिं कमती।। येनान्ये परिहसन्ति, आत्मनश्च लाघवं भवति, प्रमादात्तथा चरणे द्वितीयपदं ग्लानत्वे अध्वनि तथा अवमे च भवति, तच चरमपदं चारिचार इति द्वितीयः। ध०२ अधि०। आ० एवं गत्यागन्तुंस्थानेन वा निदानकरणरूपं मुक्त्वा ज्ञातव्यम् / तत्र द्वितीयपदं न भवतीत्यर्थः / स्थातुमिति। पञ्चा०१ विव०। "एत्थ सामायारीतारिसगाणि भासिउं शेषेषु तु कौकुचिकादिषु यद्यत्र क्रमते तत्तत्रावतारणीयम्। नकप्पति जारिसेहि लोगस्स हासो उप्पज्जइ, एवं गतिए हाणेण वा ठाइओ एतदेव भावयति त्ति'। आव०६ अ०। पं० व० आ० चू०। प्रज्ञा०। कडिवेयणमवतंसे, गुदपागऽरिसा भगंदलं वा वि। कुकुड पुं० (कुकुट) कुक-संप० क्विप्। कुका आदानेन कुटतीति कुटः, गुदकील सक्करा वा, ण तरति वद्धासणे होउं॥ कः / वाच० / ताम्रचूडे, ज्ञा०१ श्रु०१ अ० / प्रश्न० / औ० / जी० / उपा० / अनु०। "कुकडो रिसभं सरं" स्था०७ ठा०। स च कटीवेदना कस्यापि दुःसहा, अवतंसो वा पुरुषव्याधिनामको रोगो लोमपक्षिविशेषः / जी०१ प्रति० आ० क० / विपा० / (तस्य भवेत्, एवं गुदायाः पाकोऽसि भगन्दरं गुदकीलको भवेत्, शर्करा पारिणामिकी बुद्धिरिति 'बुद्धि' शब्दे उदाहरिष्यते) चतुरिन्द्रियकृमूत्रको रोगः, स च कस्यापि भवेत्ततो न शक्नोति बद्धासने भवितुं जीवविशेषे, जी०१ प्रति० / उत्त० / प्रज्ञा० / आ० म० / स्त्रीयां स्थातुम् एवंविधे ग्लानत्वे अभीक्ष्णं परिस्पन्दनादिकं स्थानकौकुचि जातित्वात् डीए / तृणोल्कायां, कुककुभखगे च / वह्निकणे स्फुलिङ्गे, कत्वमपि कुर्यात्। स्वार्थे कः तत्रार्थेषु, निषादजाते शूद्रपुत्रे च / वाच० / विद्यादिना उव्वत्तेति गिलाणं, ओसहकले व पत्थरे छुभति। हस्तप्रयोगलक्षणे, "मोणेण जं च गहियं, तु कुक्कडं उभयगंठिवेवति य खित्तयित्तो, वितियपदं होति दोसुं तु / / अविरुद्धं / " व्य०१ उ०। ग्लानमुद्वर्तयति एकस्मात्पार्श्वतो द्वितीयस्मिन् पार्श्वे करोति, कुकुडकरण न० (कुक्कुटकरण) कुक्कुटानुद्दिश्य यत्र किञ्चित् क्रियते तथा औषधकार्ये वा औषधदानहेतोस्तमेव ग्लानमन्यत्र संक्राम्य भूयस्तत्रैव यत्र स्थाप्यते तादृशे स्थाने, आचा०२ श्रु०१० अ०। स्थापयति, यस्तु क्षिप्तचित्तः सपरवशतया प्रस्तारान्पाषाणान् क्षिपति, कुकुडपोय पुं० (कुकुटपोत) कुक्कुटचेल्लके, दश०८ अ० / कुर्कुटडिम्भे, वेपते वा, चशब्दात् सेण्टितमुखवादित्रादिकं प्रकरोति। एतत् द्वितीयपदं भ०८ श०८ उ०। यथाक्रमं द्वयोरपि शरीरभाषाकौकुचिकयोर्भवति। बृ०६ उ०। कुकुडमंसय न० (कुक्कुटमासक) वीजपूरकटाहे, कुक्कुटपलले च / *कौकुच्य न०। कुकुचो भण्डचेष्टस्तस्य भावः कौकुच्यम् / बृ०१ उ०। ___ "मजारकडए कुकुडमसएतमाहराहि" भ०१५ श०१ उ०। स्था०। परेषां हास्यजनके बहुविधनेत्रसंकोचादिविक्रियागर्भे भाण्डानामिव चेष्टिते, ध०२०। उपा०11०। कुकुडय न० (कुक्कुटक) खुडणके, "अदु अंजणि अलंकारं कुक्कुडयं मे पयच्छाहि।" (कुक्कुडयं ति)खुडखुणकं मे मम प्रयच्छ येनाहं अथ कौकुच्यद्वारमाह सर्वालडकारभूषिता वीणाविनोदेन भवन्तं विनोदयामि। सूत्र०१ श्रु०४ भूनयणवयणदंसण छेदेहि करपादकन्नमाईहि। अ०२ उ०। तं तं करेइ जह हस्सए परो अत्तणा अहसं॥ कुकुडलक्खण न० (कुक्कुटलक्षण) कुक्कुटस्त्वृजुतनुरु-हाङ्गुलिस्ताम्रवाया कोकुइओ पुण, तं जपइ जेण हस्सए अन्नो। वक्रनखचूलिकः सित इत्यादिके सप्तत्रिंशे कलाभेदे, जं०२ वक्ष०। ज्ञा० / नाणाविहजीवरुतं, कुय्वइ मुहतूरए चेव / / औ०। स०। कुकुचो भण्डचेष्टः, तस्य भावः कौकुच्यं, तद्विद्यते यस्य सः कुकुमसंडेअगामपउरा स्त्री० (कुक्कुटपण्डेयग्रामप्रचूरा) कुकुटाः ताम्रचूडाः कौकुच्यवान् / स च द्वेधाः कायेन, वाचा / तत्र भूनयनदशनच्छदैः षण्डेयाः षण्डपुत्रकाः षण्डा एव तेषांग्रामाः समूहास्ते प्रचुराः प्रभूता यस्यांसा करचरणकर्णादिभिश्च देहावयवैस्तां तां चेष्टामात्मना अहसन्नेव करोति तथा / कुक्कुटषण्डपुत्रकयुक्तायां पुर्याम्, औ० / कुकुटपण्डया ग्रामाः सर्वासु यथा परो हसति, एष कायकौकुच्यवानुच्यते / वाचा कौकुच्यवान् दिक्षु विदिक्ष च प्रचुरा यस्याः सा कुकुटपण्ड्यग्रामप्रचुरा। रा० / “पमुइ