SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ कुकुइय 574 - अमिधानराजेन्द्रः - भाग 3 कुकुइय अस्य दोषानाहमच्छिगमाइपवेसो, असंपुडं चेव सेहिदिटुंतो। दंडिय थतणो हासण, तहत्थिए तत्तफालेणं / / तदीयभाषणदोषेण ये मुखं विस्फाल्य हसन्ति तेषां मुखे मक्षिकादयः प्राणिनः प्रविशेयुः, प्रविष्टवेते यत्परितापनादिक प्राप्नुवन्ति तन्निष्पन्नं तस्य प्रायश्चित्तम्, हसतश्च मुखमसंपुटमेव भवेत, न तथा मिलेदित्यर्थः / तथा चात्र श्रेष्ठिदृष्टान्तःकश्चिद्दण्डिको राजा, तस्यथतणो भण्डः, तेन राजसभायामीदृशं किमपि हास्यकारि वचनं भणितं येन प्रभूतजनस्य हास्यमायाम्, तत्र श्रेष्ठिनो महताशब्देन मुखं तथैव स्थितं नसंपुटीभवति, वास्तव्यवैद्यानां दर्शितं, नैकेनापि प्रगुणीकर्तुंपारितम्, नवरं प्राघूर्णकनैकेनलोहमयः फालस्तप्तोऽग्निवर्णः कृत्वा मुखे ढौकितः, ततस्तदीयेन भयेन श्रेष्ठिनो मुखं संपुट जातम्। अथ प्रागुद्दिष्ट मृतसुप्तदृष्टान्तद्वयमाहगोयरसाहूहसणं, एवक्खे दटुं निवं भणति देवी। हसति मयगो कहिं सो, त्ति एस एमेव सुत्तो वी॥ "एगोसाहू गोयरचरियाए हिंममाणो हसंतो देवीए गवक्खोपविट्ठाए दिट्ठो, राया भणिओ सामि ! पेच्छ अच्छेरयं मुयं माणसं हसंतं / दीसइ राया संभतो कहं कर्हि वा? सा साहुं दरिसेइ। राया भणइ कहं मओ ति? देवी भणइ इह भवे शरीरसंस्कारादिसकलसांसारिकसुखवर्जितत्वात् मृत इव मृतः / एवं सुत्तदिट्टतो वि भाणियव्वो"| अक्षरगमनिका त्वियम् गोचरे साधोः पर्यटतो हसनं हास्यं दृष्ट्वा देवी नृपं भणति मृतको हसति। नृपः पृच्छति कुत्र स मृतको हसति? देवी हस्तसंज्ञया दर्शयति एष इति / एवमेव मृतवत् सुप्तोऽपि मन्तव्यः, उभयोरपि निश्चेष्टतया विशेषाभायात् / गतः कौकुचिकः। प्रसङ्गतः संप्रति मौखरिकमाहमुहरिस्स गोण णाम, आवहति अरिं मुहेण भासंतो। लहुगो य होति मासो, आणादि विराहणा दुविहा॥ मौखरिकस्य गौणं गुणनिष्पन्नं नाम मुखेन प्रभूतभाषणादिमु-खदोषेण प्रभाषमाणः अरिं वैरिणमावहति करोति मौखरिकः, तस्यैवं मौखरिकत्वं कुर्वाणस्य लघुको मासः / आज्ञादयश्च दोषाः / विराधना च संयमात्मविषया द्विविधा / तत्र संयमविराधना मौखरिकस्य व्रतपरिमन्थुतया सुप्रतीता। आत्मविराधनां तु दृष्टान्तेमाह - को गच्छेजा तुरियं, अमुगो त्तिय लेहएण सिग्धम्मि। सिग्घागतो य ठवितो, केणाहं लेहगं हणति ?11 “एगोराया, तस्स किंवि तुरियं कर्ज उप्पन्नं, ताहे सभामज्झे भणइत्ति को सिग्धं वच्चेजा ? लेहओ भणइ अमुगोपवणवेगेणं गच्छइ त्ति। रन्ना सो पेसिओतं कजं काऊण तिदिवसमेव आगओ। रन्ना एसो सिग्घगामि त्ति काउंधावणओ उविओ। तेणरुद्रुण पुच्छियं कहियं केणाहं सिग्धो? त्ति अक्खाते अन्नेण सिटुं जहा लेहएणं / पच्छा सो तेण तिल्लच्छेण छिदं दह्ण ओढविओ। एवं चेव जो समोहरियत्तं करेइ, सो आयविराहणं पावे इत्ति" अक्षरार्थस्त्वयम् कस्त्वरितं गच्छेदिति राज्ञोक्के लेखकेन शिष्टः अमुक इति। ततः स तत्कार्यं कृत्वा शीघ्रमागतः, ततः स्था पितोऽसौ राज्ञा दौत्ये कर्मणि नियुक्ताः। ततः केनाऽई कथित इति पृष्ट्वा लेखकेनेति विज्ञाय लेखक हतवान् / गाथायामतीतकाले वर्तमाननिर्देशः प्राकृतत्वात् / गतो मौखरिकः। तथैव प्रसङ्गतश्चक्षुर्लोलमाहआलोयणा य कहणा, परियट्टणुपेहणा अणाभोए। लहुगो य होति मासो, आणादि विराहणा दुविहा / / सूपादीनामालोचनां कुर्वाणः कथनां धर्मकथा परिवर्तमानानुप्रेक्षां च कुर्वन्यद्यदभोगेनानुपयुक्तमार्गे व्रजति तस्यलधुमासः आज्ञादयश्च दोषाः द्विविधा विराधना भवेत्। इदमेव भावयतिआलोएंतो वचति, थूलादीणि च कहति वा धम्म। परियट्टणाणुपेहण, न याति पंथं ति उवउत्तो। सूपादीनि स्तूपाचवकुरामादीनि आलोचमानो धर्म वा कथयन् परिवर्तनामुत्प्रेक्षां वा कुर्वाणो व्रजति, यद्वा सामान्येन न च नैवोपयुक्तः पथि व्रजति, एष चक्षुर्लोल उच्यते। अस्यैते दोषाःछक्कायाण विराहण, संजम आयाएँ कंटगादीया। आवमण भाणभेदो, खड्डे उड्डाह परिहाणी।। अनुपयुक्तस्य गच्छतः संयमे षट् कायानां विराधना भवेत, आत्मविराधनायां कण्टकादयः पादयोलगेयुः विषमे वा प्रदेशे आपतनं भवेत्, तत्र भाजनभेदः, खड्डेच प्रचुरे भक्षपाने भूमौ छर्दिते उड्डाहो भवेत् अहो बहुभक्षका अमी इति भाजने च भिन्ने परिहाणिः। सूत्रार्थपरिमन्थो भाजनान्तरगवेषणे, तत्परिकर्मणायां च भवति / गतश्चक्षुर्लो लः / एवं प्रसङ्गतस्तिन्तिणिकमाहतितिणिए पुवभणिते, इच्छालोले य उवहिमतिरेगो। लहुओ तिविहं च तहिं, अतिरेगे जे भणिय दोसा॥ तिन्तिणिक आहारोपधिशय्याविषयभेदात्त्रिविधः। स च पूर्वपीठिकायां सप्रपञ्चमुक्त इति नेहोच्यते / स च सुन्दरमाहारादिकं गवेषयन्नेषणासमितेः परिमन्थुर्भवतीति। इच्छालोलस्तु स उच्यते यल्लाभिभूतत्वेनोपधिमतिरिक्तं गृहाति। तत्र लघुको मासः। त्रिविधं वा तत्र प्रायश्चित्तम् / तद्यथा जघन्ये उपधौ प्रमाणेन गणनया वाऽतिरिक्तिधार्यमाणे पाराञ्चितम्, मध्यमे मासलघु, उत्कृष्ट चतुर्लघु / ये चातिरिक्त उपधौ दोषाः पूर्व तृतीयोद्देशके भणितास्ते द्रष्टव्याः। अथ निदानकरणमाहअनियाणं निव्वाणं, काऊणमुवद्वितो भवे लहुओ। पावति धुवमायाती, तम्हा अणियाणता सेया / / योऽनिदानं निदानमन्तरेण साध्वनिर्वाणं भगवद्भिः प्रज्ञप्तं ततो यो निदानं करोति तस्य तद् ज्ञात्वा पुनरकरणेनोपस्थितस्य लघुको मासः प्रायश्चित्तम, अपिच यो निदानं करोति स यद्यपितेनैव भवग्रहणेन सिद्धि गन्तुकामस्तथाऽपि धुवमवश्यमायाति पुनर्भवागमनं प्राप्नोति, तस्मादनिदानता श्रेयसी इदमेव व्याचष्टेइहपरलोगनिमित्तं, अवि तित्थकरत्तचरिमदेहत्तं। सव्वत्थेसु भगवता, अणिदाणत्तं पसत्थं तु // इहलोकनिमित्तमि है व मनुष्यलोके अस्य तपसः प्रभावेण
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy