________________ एगावाइ ३६-अमिधानराजेन्द्रः - भाग 3 एगावाइ सिद्धौ तावभिप्रेतौ विपरीतौ वा / प्रथमपक्षे तावद्यथोभयोरेकत्र परब्रह्मणस्तात्विकत्वं स्याद्यतो बाह्या-र्थाभावो भवेदिति / रत्रा०१ विधिर्नास्ति तथा प्रतिषेधोऽपि परस्परविरुद्धयोर्मध्यादेक- परि०। तरविधिनिषेधयोरन्यतरनिषेध-विधिनान्तरीयकत्वात्। द्वितीयपक्षे तु पुरुषाद्वैतस्य निराकरणं षोडशप्रकरणे यथा न काचित्क्षतिर्न ह्यलो-किकविषयसहस्रानिवृत्तावपि लौकिकज्ञान पुरुषाद्वैतं तु यदा, भवति विशिष्टमवबोधमात्रं वा। विषयनिवृत्ति-स्तन्निरूक्तिनिवृत्तिर्वा / निःस्वभावत्वपक्षेऽपि निसः भवभवविगमविभेद-स्तदा कथं युज्यते मुख्यः / / 7 / / प्रतिषेधार्थत्वे स्वभावशब्दस्यापि भावाभावयोरन्यतरार्थतेति पूर्ववत्प्रसङ्गः। प्रतीत्यगोचरत्वं निःस्वभावत्वमिति चेदत्र विरोधः। प्रपञ्चो द्वयोर्भावो द्विता तस्यां भवं सैव वा द्वैतं पुरुषस्याद्वैतमेकत्वं तु यदा न प्रतीयते चेत्कथं धर्मितया प्रतीयमानत्वंच हेतुतयोपाददे तथोपादाने भवत्यङ्गीकरणेन वादिनो विशिष्टं के वलं रागादिवासवा कथं न प्रतीयते यथा प्रतीयते न तथेचि चेत्तर्हि नारहितमवबोधमात्रं वा बोधस्वलक्षणं वा वेदान्तवादिनः पुरुषाद्वैतं विपरीतख्यातेरभ्युपगमः स्यात्। किंचेयमनिर्वाच्यता प्रपञ्चस्य प्रत्यक्षेण मन्यन्ते / यथाहुरेके "पुरुष एवेदं सर्वमित्यादि" तथा "विद्याप्रत्यक्षेऽपि सरलोऽयमित्याद्याकारं हि प्रत्यक्षं प्रपश्चस्य सत्यतामेव विनयसंपन्ने, ब्राह्मणे गवि हस्तिनि / शुनि चैव श्वपाके च, पण्डिताः ध्यवस्यति सरलादिप्रतिनियतपदार्थपरिच्छेदात्मनस्तस्योत्पादा समदर्शिन'' इति श्रुतिस्मृतिप्रसिद्धिर्विज्ञानवादिनस्तु शेषनीलादविदितरेतरविविक्तवस्तूनामेव च प्रपञ्चवचो वाच्यत्वेन सम्मतत्यात्। अथ कल्पशून्यं पारमार्थिकरागादिवासनादि विशेषरहितं बोधस्वलक्षणकथमेतत्प्रत्यक्षं पक्षप्रतिक्षेपकं तद्धि विधायकमेवेति तथा तथा ब्रह्मैव मात्रमेव प्रतिजानते यथोक्तम् "चित्तमेव हि संसारो रागादिक्लेशविदधाति न पुनः प्रपञ्चसत्यतां प्ररूपयति / सा हि तदा प्ररूपता वासितम् / तदैव तैर्विनिर्मुक्तं भवान्त इति कथ्यते"। भवश्च भवविगमश्व स्याद्यदेतर स्मिन्नितरेषां प्रतिषेधः कृतः स्यान्न चैवं निषधे तौ संसारमोक्षौ तयोविभेदो भव-भवविगमविभेदस्तदा कथं युज्यते कुण्ठत्वात्प्रत्यक्षस्यति चेत्तदयुक्तं यतो विधायकमिति कोऽर्थः इदमिति मुख्यसंसारमोक्षयोमुख्यो भेदो न युज्यते / अर्थान्तरे ह्यविद्यादौ तत्त्वे वस्तुस्वरूपं गृह्णाति नान्यस्वरूपं प्रतिषेधति / प्रत्यक्षमिति चेन्मैवम् भेदके सति तयोर्विशेषो युज्यते इति भावः / / 7 / / अन्यरूपनिषेधमन्तरेण तत्स्वरूपपरिच्छेदस्याप्यसंपत्तेः पीतादिव्य कस्मात्पुनः पुरुषाद्वैतं बोधमात्रं वा विशिष्टं भवतीत्याह। वच्छिन्नं हि नीलं नीलमिति गृहीतं भवति मेतरथा यदेदमिति अग्निजलभूमयो य-त्परितापकरा भवे तु भवसिद्धाः। वस्तुस्वरूपमेव गृह्णाति प्रत्यक्षमित्युच्यतेतदावश्यमपरस्य प्रतिषेधनेऽपि रागादयश्च रौद्रा, असत्यप्रवृत्तास्पदं लोके / / 8 / / तत्प्रतिपद्यत इत्यभिहितमेव भवति। केवलवस्तुस्वरूपप्रतिपत्तेरेवान्य अग्निश्च जलं च भूमिश्चाग्निजलभूमयो यद्यस्मात्परितापकराः परमार्थतो प्रतिषेधप्रतिपत्तिरूपत्वान् / अपि च विधायकमेव प्रत्यक्षमिति दुःखानुभवकरा वैषयिकसुखस्य भावतो दुःख-रूपत्वात् भवे संसारे तु नियमस्याङ्गीकारे विद्यावदविद्याया अपि विधानं तवानुषज्यते भवसिद्धाः किं पुनर्वहिस्त्रयाणामुपादानेवायोरपि पठितत्वाल्लोकसोऽयमाविद्या विवेकेन सन्मात्रं प्रत्यक्षात्प्रतियत्रे च निषेधकं तदिति सिद्धत्वाच उच्यते-वायु-पदार्थद्रव्यगुणरूपतायां विप्रतिपद्यन्ते वादिनो ब्रुवाणः कथं स्वस्थ इति सिद्धं प्रत्यक्षबाधितःपक्ष इति। अनुमानबाधितश्च नाग्रिजलभूमिष तेषां द्रव्यरूपेण प्रतीतेरतो न वायुग्रहणं प्रपञ्चो मिथ्या न भवत्यसद्विलक्षणत्वाद्य एवं स एवं यथात्मा तथा चार्य सर्वेन्द्रियानुपलम्भाचा-थवाऽनिसहचरितत्वेनैव वायोग्रहणं यत्र तेजस्तत्र तस्मात्तथेति। प्रतीयमानत्वंच हेतुर्ब्रह्मात्मना व्यभिचारी। सहि प्रतीयते वायुरिति वच-नात् / रागादयश्च रागद्वेषमोहाश्च रौद्रा दारूणास्तीबनच मिथ्या अप्रतीयमानत्वे त्वस्य तद्गोचरवचनानामप्रवृत्तेर्मूकतैव तत्र संक्लेशरूपेणासत्यप्रवृत्त्यास्पदमसत्प्रवृत्तीनां सुन्दर प्रवृत्तीनामास्पदं वः श्रेयसी स्यात् / दृष्टान्तश्च साध्यविकलः शुक्तिशकलकलधौतेऽपि प्रतिष्ठा लोके सर्वत्रैवानुभवसिद्धा यतो वर्त्तते यदि पुरुषाद्वैतमेव भवेत् प्रपञ्चान्तर्गत-त्वेनानिर्वचनीयतायाः साध्यमानत्वात्। किंचेदमनुमानं प्रत्यक्षसिद्धा बाह्या ज्वलनादयः पदार्था न स्युस्तेषां चैतन्यस्वरूपप्रपञ्चादिन्नमभिन्नं वा / यदि भिन्नं तर्हि सत्यमसत्यं वा / यदि सत्यं तर्हि पुरुषव्यतिरेकेण रूपान्तरोपलब्धेस्तेषां तु बहिर्वतिनां ज्वलनादीनां तद्वदेव प्रपञ्चस्यापि सत्यत्वं स्यात् / अथासत्यं तत्रापि शून्यमन्यथा पुरुषत्वाङ्गीकरणे सर्वपदार्थानां नाममात्रमेव कृतं स्यात्पुरुष इतिनतत्र ख्यातमनिर्वचनीयं वा आद्यपक्षद्वयेन साध्यसाधकत्वं नृशृङ्गवच्छुक्ति विप्रतिपत्तिः / विज्ञानाद्वैतमपि यदि भवेत्ततो रागादयोऽनुभवसिद्धाः कलधौतवचेति तृतीयपक्षोऽप्यक्षमः। अनिर्व-चनीयस्यासंभवित्वेनाभि प्रतिप्राणिनं भवेयुस्तथा च सकल-लोकपरीक्षकविरोधस्तेषां हितत्वात् / व्यवहारसत्यमिदमनु-मानमतोऽसत्यत्वाभावान्न च सर्वैरभ्युपगमादनुभवस्य चान्यथाकर्तु-मशक्यत्वादिति।।८।। साध्यसाधकमितिचेत् किमिदंव्यवहारसत्यं नामव्यवहृतिर्व्यवहारोज्ञानं अथ सर्वेऽप्येते बाह्या आन्तराश्च परिकल्पितरूपा एवेत्या शङ्कायामितेन चेत्सत्यं तर्हि पारमार्थिकमेव तत्तत्र चोक्तो दोषः / अथ व्यवहारः दमाह।। शब्दस्तेन सत्यम्। ननुशब्दोऽपि सत्यस्वरूपस्तदितरोवायद्याद्यस्तर्हि तेन यत्सत्यं तत्पारमार्थिकमेवेति तदेव दूषणम्। अथासत्यस्वरूपः शब्दः परिकल्पिता यदि ततो,न सन्ति तत्वेन कथममी स्युरिति। कथं ततस्तस्य सत्यत्वं नाम / नहि स्वयमसत्यमन्यस्य तन्मात्र एव तत्वे, भवभवविगमौ कथं युक्तौ / / 6 / / सत्यत्वव्यवस्थाहेतुरतिप्रसङ्गात् / अथ कूटकार्षापणे सत्यका- परिकल्पिता अवस्तुसन्तः कल्पनामात्रनिर्मितशरीरा बाह्या आन्तराश्च र्षापणोतितक्रयविक्र यव्यवहारजनकत्वेन सत्यकापिणव्य- यदि भवताऽभ्युपगम्यन्ते ततः परिकल्पितत्वादेव न सन्ति न विद्यन्ते वहारवदसत्येऽप्यनुमाने सत्यव्यवहार इति चेत्तीसत्यमेव तदनुमानं तत्र तत्वेन परमार्थेन कथममी पदार्थाः स्युर्भवेयुर्न कथंचिद्भवेयुर्भवताsचोक्तो दोषः। अतोन प्रपञ्चाद्भिन्नमनुमानभुपपत्तिपदवीमापद्यतेनाप्यभिन्नं प्यनभ्युपगमात्। इत्येवं तन्मात्र एव पुरुष-मात्र एव बोधमात्र एव तत्वे प्रपञ्चस्वभावतया तस्यापि मिथ्यात्वप्रसक्तेर्मिथ्यारूपं च तत्कथं नाम | परमार्थे भवभवविगमौ संसारमोक्षौ कथं केन प्रकारेण युक्ती संगतौ न स्वसाध्यं साधयेदित्युक्तमेव / / एवं च प्रपञ्चस्य मिथ्यात्वासिद्धेः कथं / कथचिदित्यर्थः / / 6 / /