SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ कुंभ ५७२-अभिधानराजेन्द्रः - भाग 3 कुंभीर मिथिलानगर्यधिपतौ अवसर्पिण्यामेकोनविंशतीर्थकरस्य मल्लीत्य- स्त्रियां डीए / गुग्गुलौ, जटाकलशधारिणि, स्त्रियां ङीष् वा। जयपालवृक्षे, भिधानस्य पितरि, ज्ञा०१ श्रु०८ अ०। स्था०। स० प्रव०। आव०। / वाच०। नपुंसकविशेषे, प्रव०। यस्व तु मोहोत्कटतया सागरिक वृषणौ वा ति०। ('मल्ली' शब्दे विशेषोऽस्य द्रष्टव्यः) अष्टादशतीर्थकरस्य कुम्भवत् स्तब्धीभवतः स कुम्भी। प्रव०१०६ द्वार। "दुविहो य होइ प्रथमशिष्ये, स०।"ललाटे पुण्णकुंभपासेहिं" कुम्भशब्देन ललाटमेव | कुंभी, जाईकुंभी य वेदकुंभी य" / पं०भा०। पं० चू०। नि००। ध०। भण्यते / प्रव०२ द्वार। बृ० / हृद्रोगभेदे, हस्तिशिरःस्थमांसपिण्डद्वये, ग०। कुम्भी द्विधा जातिकुम्भी, वेदकुम्भी च। यस्य सागारिकं प्रान्तद्वयं कुम्भकर्णस्य पुत्रभेदे, वेश्यापतौ, प्राणायामाने श्वासरोधके चेष्टाभेदे, च ते दोषेण शूनं महाप्रमाणं भवति स जाति कुम्भी। अयं च प्रव्राजनाया एकादशे राशौ, गुग्गुलौ, त्रिवृति च वाच०। भजनीयः, यदि तस्यातिमहाप्रमाणं सागारिकादिकं तदा न प्रव्राज्यते। कुंभउर न० (कुम्भपुर) नगरभेदे, यदधीशस्य श्रीशेखरस्य कुम्भश्रेणि- वेदकुम्भी नाम यस्योत्कटमोहतया प्रतिसेवनामलभमानस्य मेहनं दुहिता उत्पन्ना। दर्श वृषणद्वयं या शूयते स एकान्तेन निषिद्धो न प्रव्राजनीय इति। बृ०४ उ०। कुंभग (य) पुं० (कुम्भक) कुम्भशब्दात् स्वार्थे कः / कुम्भ इव कारयति कोणिकपूर्वभवजीवे आ० क० ('कूणिय' 'सेणिय' शब्दयोरस्य प्रकाशते निश्चलत्वात्। कैक० वा। प्राणायामाने वायुरोधनव्यापारभेदे, वक्तव्यता) वाच० / मल्लीजिनस्य पितरि च / स्था०१० ठा० / ज्ञा०। कुंभिणी (देशी) जलगर्ते, दे० ना०२ वर्ग। कुंभगा (या) र पुं० (कुम्भकार) कुम्भं करोति कृ अण उप स० प्राकृते कुंमिय पुं० (कुम्भिक) कुम्भो (मुक्ताफलाना) परिमाणतया विद्यते येषु कलुकि "स्वरस्योवृत्ते"।८/१८) इति सन्धिविकल्पः। "कुंभयारो ___तानि कुम्भिकानि / कुम्भपरिमाण (कुम्भशब्दोक्त) परिमितेष्वर्थेषु, कुंभारो" प्रा०१ पाद / कुलाले, आ० म० द्वि०। (तस्य 'पडिक्कमण' "तेसि णं वइरामएसु अंकुसेसु चत्तारि कुंभिया मुत्तादामा पण्णत्ता''। शब्दे मिथ्यादुष्कृते कथा / यथा च कुम्भकाराणां च शिल्पं प्रथम आ०४ ठा०२ उ०। श्रीऋषभदेवस्वाभ्युपादिशत् तथा 'उसम' शब्दे द्वितीयभागे 1126 पृष्ठे कुंमियाउत्त त्रि० (कुम्भ्यागुप्त) कुम्भी मुखाकारा कोष्ठिका, तस्यामागुप्तानि उक्तम्) कुम्भकारके, वाच०॥ प्रक्षिप्य रचितानि कुम्भ्यागुप्तानि। कुम्भीभाण्डे रक्षितेषु, बृ०२ उ०। कुंभगारचकभामगदडाहरण न० (कुम्भकारचक्रभ्रमकदण्डाहरण) कुंमिल पुं० (कुम्भिल) कुउम्भ इलच् शक० / चौरे, श्लोकार्थचौरे, कुम्भकारचक्रस्य कुलालचक्रस्य यो भ्रमको भ्रमणहेतुर्दण्डो यष्टिस्त श्यालकतुल्ये श्याले च / वाच० / “अले कुंभिला कधेहि' प्रा०४ पाद। ल्लक्षणं यदुदाहरणं ज्ञातं तत्कुम्भकारचक्रभ्रमकदण्डोदाहरणम्। यथा कुम्भकारचक्रस्यैकस्मिन्नपि देशे दण्डेन प्रेरिताः सर्वे तद्देशाः भ्रमिता कुंभिल्ल (देशी) खननीये, दे० ना०२ वर्ग। भवन्त्येवमित्येवंरूपे दृष्टान्ते, "सुत्तादुपायरक्खण गहणंपयत्तविसया कुंभी स्त्री० (कुम्भी) कुम्भ अल्पार्थे डीए / क्षुद्रे कुम्भे, तदाकृतित्वात्। मुणेयव्वा / कुम्भारचक्कभाभग दंडाहरणेण धीरेहिं // 34 // " पञ्चा०१ उखायाम् वाच०।भाजनविशेषे, स०। कुम्भमुखाकारायां कोष्ठिकायाम, विव०॥ वृ०२ उ०। संकटमुखे पिठरके, आचा०२ श्रु०१ अ०२ उ०। "कुंभीसुय कुंभगारावायपुं०(कुम्भकारापाक) न०। कुम्भकारस्य भाण्डपचनस्थाने, पयलोहीसु य कडहिलेहिं कुंभीसु' आ० चू०४ अ० / आव० / स्था०८ ठा०! वनस्पतिविशेषे, (तत्प्रतिपादक उद्देशो 'वणप्फई' शब्दे वक्ष्यते) पाटलावृक्षे, कुम्भिकायां, परिपाम, कट्फले, कुम्भीपुष्पे, पर्पटवृक्षे, कुंभग्ग न० (कुम्भाग्र) / मगधदेशप्रसिद्ध कुम्भपरिमाणे, जी०३ प्रति०। कदलीवृक्षे च। वाच० / घटे, "पुं०। दाहिणिल्लाए कुंभीए णिक्खिवइ" रा०। आ० म० / स्था०। दाक्षिणात्ये कुम्भे निक्षिपति / 'कुम्भीए' इत्यत्र स्त्रीत्वं प्राकृतत्वात् / कुंभगारपक्खेव न० (कुम्भकारप्रक्षेप) उदावनराज-प्रव्रजितशय्यात जं०३ वक्ष०ा केशरचनायाम्, दे० ना०२ वर्ग। रकुम्भकारपल्लयाम्, तस्यां देवतया पांशुवृष्टिः कृतेति ततः कुंभीपक्क त्रि० (कुम्भीपक्च) गर्तादावप्राप्तपाककाल एव बलात् पाकमानीयकुम्भकारप्रक्षेपेति नामकं पत्तनंसा बभूव। आ० चू०३ अ०। ('रसचान' शब्दे कथा वक्ष्यते) माने फलादौ, आचा०२ श्रु०१ अ०८ उ० कुंभीपागपुं० (कुम्भीपाक) कोष्ठिकाकृतितप्तलोहभाजने नरकयातनाहेतौ कुंभमुह न० (कुम्भमुख) घटग्रीवायाम्, ओध०। ''कुंभीपागम्मि णरयसंकासे / वुत्थो अभिज्झमज्झे, असुइप्पभवे कुंभसेण पुं० (कुम्भसेन) महापद्मस्य उत्सर्पिण्याः प्रथमतीर्थकरस्य असुइयम्मि" |४तं०। "नस्यतिरिएसु कुभीपाएसु कत्थई'' महा०१ प्रथमशिष्ये, ति०॥ चू०। नरकेषु, करपत्रदारणकुम्भीपाकतप्तायः शाल्मलीसमालिङ्गनादीनि कुंभार पुं० (कुम्भकार) कुंभगार' शब्दोक्तार्थे, प्रा०१पाद। दुःखानि। सूत्र०१ श्रु०१ अ०१ उ०। भाजनविशेषे, (कुम्भ्याम्) पचने, कुंभारचक्कभामगदंडाहरण न० (कुम्भकारचक्रभ्रमकदण्डाहरण)। प्रश्न०५ संब० द्वार। _ 'कुंभगारचक्कभामगदंडाहरण' शब्दोक्तार्थे पञ्चा०१ विव०। कुंभीर पुं०,स्त्री० (कुम्भीर) कुम्भिनं हस्तिनमीरयति। ईर अण्। कुंमि (ण) पुं० (कुम्भिन्) कुम्भोऽस्त्यस्य इनिः / हस्तिनि, कुम्भीरे, | जलजन्तुभेदे नक्रे , स्त्रियां भीष् / संवत्सरं तु कुम्भीरस्ततो जा
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy