SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ 571 - अमिधानराजेन्द्रः - भाग 3 कुंभ कुंथुपुं० (कुन्थु) अवसर्पिण्यां भरतक्षेत्रजे षष्ठे चक्रवर्तिनि सप्तदशे तीर्थकरे, महावीरे जाव सव्वदुक्खप्पहीणे तं रयणिं च णं कुंथु अणुद्धरी नाम आ०म०। नामनिरुक्त्यन्तरम् संप्रति कुन्थुः कुःपृथिवी तस्यां स्थितवान् समुप्पन्ना जाविया अचलमाणा निग्गंथाण य निरगंथीण य चक्खुफासं कुन्थुः, पृषोदरादित्वादिष्टरूपनिष्पत्तिः / तत्र सर्वेऽपि भगवन्तं हव्वमागच्छइ" कल्प०६ क्षणा एवविधास्ततो विशेषमाह "थूमं रयणविचित्तं, कुंथु सुमिणम्मि तेण कुंदपुं० (कुन्द) कुंभूमिमुनत्ति। उन्दअण्शक०। कौतेः अच्दा दन् मुमच् कुंथुजिणो" जननी स्वप्ने कुस्थं मनोहरे अभ्युन्नते महीप्रदेशे स्तूपं वा। कुन्दुरुनामगन्धद्रव्ये, भ्रमियन्त्रभेदे, कुबेरस्य निधिभेदे च / पुं०। रत्नविचित्रं दृष्टवा प्रतिबुद्धवती, तेन कारणेन भगवान् नामतः करवीरवृक्षे, पुं० / स्वनामख्याते पुष्पवृक्षे, वाच० / महाजातौ, जं०२ कुन्थुजिनः / आ० म० द्वि०। आ० चू०। आव०। स०।०। वक्षः / तत्पुष्पे धवलपुष्पविशेषे, कल्प०३ क्षण। ज्ञा० / उत्त० / रा०। इक्खागुरायवसहो, कुंथू नाम नरेसरो। आ०म० प्रज्ञा०। जी०। औ०। कुन्दाभिधानवनस्पतिकुसुमे, ज्ञा०१ विक्खायकित्ती भयवं, पत्तो गइमणुत्तरं // 36 // श्रु०१० पुनः कुन्थुनामा नरेश्वरः षष्ठचक्री अनुत्तरां सर्वोत्कृष्टां गतिं प्राप्तः। / कुंदओ (देशी) कृशे, दे० ना०२ वर्ग। कीदृशः कुन्थुः? भगवान्' ऐश्वर्यज्ञानवान्, पुनः कीदृशः कुन्थुः? कुंदं (देशी) प्रभूते, दे० ना०२ वर्ग। इक्ष्वाकुराजवृषभः इक्ष्वाकुवंशीयभूपेषु वृषभो वृषभसमानः, प्रधान कुंदकुंदपुं० (कुन्दकुन्द) स्वनामख्याते दिगम्बराचार्ये, भद्रबाहुगुप्तिगुप्तो इत्यर्थः / पुनः कीदृशः? विख्यातकीर्तिः / अत्र भगवानिति माघनन्दिर्जिनचन्द्रः कुन्द कुन्दाचार्य इति तत्पट्टावल्यां शिष्यपरम्परा। विशेषणेनाष्टमहाप्रातिहाधिश्वर्ययुक्तः सप्तदशमस्तीर्थकरः षष्ठचक्री अयमाचार्यो विक्रमसं०४६ वर्षे वर्तमान आसीत् / अस्यैव चक्रग्रीवः कुन्थुज्ञेयः / अत्र श्रीकुन्थुनाथदृष्टान्तः हस्तिनागपुरे सूरराज्ञः श्रीदेवी एलाचार्यः गृद्धपिच्छ: मदननन्दिरित्यपराणि नामानि / जै० इ०। भार्या, तस्याः कुक्षौ श्रीभगवान् पुत्रत्वेनोत्पन्नः जन्ममहोत्स–वानन्तरं कुंदमालपरिणद्ध त्रि० (कुन्दमालापरिणद्ध) कुन्दादिकुसुममालया व्याप्ते, च स्वप्ने जनन्यारत्नस्तूपः कुस्थो दृष्टः, गर्भस्थेच भगवति पित्रा शत्रवः कल्प०२ क्षण। कुन्थुवत् दृष्टा इति कुन्थुरिति नाम कृतम् / पित्रा प्राप्तयौवनश्चायं कुंदीर (देशी) बिम्व्याः फले, दे० ना०२ वर्ग। विवाहितो राजकुमारिकाभिः। काले च भगवन्तं राज्ये व्यवस्थाप्य कुंदुक पुं० (कुन्दुक्क) कुहनवनस्पतिभेदे, आचा०१ श्रु०१ अ०५ उ० / सूरराजः स्वयं दीक्षां जग्राह / भगवांश्च उत्पन्नचक्ररलप्रसाधितभरतः "एए अणंतजीवा, कुंदुक्के होइ भयणाओ।" प्रज्ञा० 2 पद। चक्रवर्तिभोगान् बुभुजे। तीर्थप्रवर्तमानसमये च निष्कम्य षोडश वर्षाणि कुंदुरुक्क पुं० (कुन्दुरुक्क) चीडाभिधाने गन्धद्रव्यविशेषे, ज्ञा०१ श्रु०१ अ० / चोग्रविहारेण विहृत्य केवलज्ञानभाग जातः, देवाश्च समवसरणमकार्षुः। "कालागरुपवरकुंदुरुक्कतुरुक्कपडिबोहियल्लओ सिद्धओ भणइ'' अत्र प्रद्रजितः केवलपर्यायणघनकालं विहृत्य संमेतगिरिशिखरे मोक्षमगमत् / कुन्दुरुक्कः कुर्कुटः / आ० म० द्वि०। तस्य भगवतः कुमारत्वे त्रयोविंशतिवर्षहस्त्राणि, माण्डलिकत्ये च त्रयोविंशतिवर्षसहस्त्राणि, चक्रित्वे त्रयोविंशतिवर्षसहस्त्राणि, श्रामण्ये कुंभ पुं० (कुम्भ) कुं भूमि, कुत्सितं वा उम्भति उम्भ पूरणे अच् शक० / च त्रयोविंशतिवर्षसहस्त्राणि सार्द्धानि च सप्तशतानि वर्षाणि अभवन्, घटे, वाच० / स्था० / सूत्र० / 'उभ उम्भ' पूरणे / कुः पृथिवी तस्यां सर्वायुर्द्धिनवतिवर्षसहस्त्राणि सार्द्धसप्तशतानि चास्य बभूव / इति स्थितस्य उम्भनात् पूरणात्कुम्भः / अत्र यत् पृथिव्यां स्थितस्य पूरणं तत्कुम्भशब्दवाच्यम् इति समभिरूढनयमतेन घटात्कुम्भस्य भेदः। आ० श्रीकुन्थुनाथदृष्टान्तः / उत्त०१८ अ०। "कुंथूणं अरहा पंधाणउइवा म० द्वि० / 'चत्तारि कुंभा पण्णत्ता / तं जहा पुन्ने नाममेगे नो पुन्ने" ससहस्साई परमाउयं पालइत्ता सिद्धे बुद्धे जाव प्पहीणे" (स०)। स्था०४ ठा०४ उ० / (इत्यादि 'पुरिसजाय' शब्दे व्याख्यास्यते) कुन्थुनाथस्य सप्तदशतीर्थकरस्य कुमारत्वमाण्डलिकत्वचक्र धान्यप्रमाणभेदे, "सट्ठी आढयाई जहन्नए कुंभे, असीती आढयाई वर्तित्वानगारत्वेषु प्रत्येकं त्रयोविंशतेर्वर्षसहस्राणाम ष्टमवर्षशतानाच मज्झिमएकुंभे, आढयसयं उक्कोसए कुंभे" अनु०॥ आढकानां चतुष्षष्टया भावात्सर्वायुः पञ्चनवतिवर्षसहस्राणि भवन्तीति। स०६५ सम०। प्रव० / जघन्यः कुम्भः, अशीत्या मध्यमः, शतेनोत्कृष्टः / ज्ञा०१ श्रु०७ अ०। नि०। स्था०। (अन्तरम् 'अंतर' प्रथमभागे 66 पृष्ठे उक्तम्) (वर्णादि स्था०तिंगा जलतरणद्रव्यभेदे, "सच कुंभ एव, अह वा चउकट्टि काउं तित्थयर शब्दे वक्ष्यते) "कुंथू णं अरहा पणतीसं धणूई उई उच्चत्तेणं कोणे घडओ वज्झति, तत्थ अवलंविअं आरुहियं संतरणं कति / होत्था" स०३५ सम०1"कुंथुस्सणं अरहओ सत्ततीसंगणा सत्ततीसं नि० चू०१ अ० / कुम्भ्यादिषु नारकाणां पाचनात्कुम्भः / भ०३ श०६ गणहरा होत्था'' कुन्थुनाथस्येह सप्तत्रिंशद्गणधरा उक्ताः, आवश्यकेतु उ०। एकादशे परमाधार्मिके, प्रश्न०१ सम्ब० द्वार० / प्रव०। पञ्चत्रिंशत् इति मतान्तरम् / स०३६ सम०। "कुंथुस्स णं अरहओ बत्तीसं जिणसया होत्था" स०३२ सम० / "कुंथुस्स णं अरहओ कुंभीसु य पयणेसु य, लोहियसु य कुंडलोयकुंभीसु। एक्कासीर्ति मणपज्जवनाणिसया होत्था'" स्था०३ ठा०२ उ०। "कुंथुस्स कुंभी य णरयपाला, हणंति पायंति णरएसु ||८||सू०नि०। णं अरहओएकाणउईआहोहियसया होत्था" स०६१ सम०। लघुशरीरे "कुंभीसु" इत्यादि। कुम्भीनामानो नरकपालाः नारकान्नत्रीन्द्रियजीवे, उत्त०३६ अ०।"पाणसुहमे' प्राणसूक्ष्ममनुद्धरिः कुन्थुः, रकेषु व्यवस्थितान् निघ्नन्ति तथा पाचयन्ति / के ति दर्शयति? स हि चलन्नेव विभाव्यते, न स्थितः, सूक्ष्मत्वादिति / स्था०८ ठा०। कुम्भीषु उष्ट्रिकाकृतिषु तथा पचनेषु कडिल्लकाकृतिषु तथा जी०। प्रज्ञा०।दश आचा० उत्त०1"ज रयणिं च णं समणे भगवं लौहीष्वायसभाजनविशेषेषु पाचयन्ति। सूत्र०२ श्रु०८ अ०। आव०॥
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy