________________ कुंडलवरमहावर 570- अभिधानराजेन्द्रः - भाग 3 कुंतीविहार कुंडलवरमहावरपुं० (कुण्डलवरमहावर) कुण्डलवरसमुद्रपरिक्षेपिणि द्वीपे, | कुंडिया स्त्री० (कुण्डिका) कुडिण्वुल् / कमण्डलौ, पिठरे च / वाच० / तत्परिक्षेपिणि समुद्रे च / जी०३ प्रति० "कुंडलवरोभासे दीवे | ज्ञा० आचा० / अनु०। भ०। औ०। कुंडलवरोभासभद्दमहाभद्दा इत्थं दो देवा, कुंडलवरोभाससभुद्दे कुंत पुं०(कुन्त) कुं भूमिमुनत्ति। उन्द वा तः शकन्ध्वा 0 / गवेधुकायाम्, कुंडलवरोभासवरमहावरा इत्थं दो देवा महड्डिया जाव पलिओवम- धान्यभेदे, प्राशास्त्रे, क्षुद्रकीटभेदे, चण्डभावे, वाच० / तत्र प्राशास्त्रे द्वितिया परिवसंति।" जी०३ प्रति०। चं० प्र० / सू० प्र०।। "हलगतमुसलचककुंत० प्रश्न०१आश्र० द्वार। विपा०।औ। 'कुंतगाहा कुंडलवरोभासपुं० (कुण्डलवरावभास) कुण्डलवरस-मुपरिक्षेपिणि द्वीपे, चावग्गाहा चामरग्गाहा" औ०। तत्परिक्षेपिणि समुद्रे च / जी०३ प्रति० / "कुंडलवरोभासे दीवे कुंतल पुं० (कुन्तल) कुन्तं क्षुद्रकीटलाति।ला कः। केशे, तदा कारत्यात् / कुंडलवरोभासभकुंडलवरोभासमहाभद्दा जत्थ दो देवा" / जी०३ हीवेरे च / कुन्तलाकारं केशाग्राकारं लाति / ला०कः / यये, चषके, प्रति०। पानपात्रे, लाङ्गले च / ध्रुवकभेदे, दाक्षिणात्यजनपद भेदे, तेषां राजा कुंडलवरोभासमह पुं० (कुण्डलवरावभासभद्र) कुण्डवरावभासद्वीपा- अण् कौन्तलः / तद्देशनृपे, बहुषु तस्य लुक् / कृचिदेकत्वेऽपि लुक् / ऽधिपतौ देवे, जी०३ प्रति०। सोऽभिजनोऽस्य अण। कौन्तलः। पित्रादि क्रमेण तद्देशवासिनि, वाच०। कुंडलवरोभासमहाभद्दपुं० (कुण्डवरावभासमहाभद्र) कुण्डलवरावभास- आ००। द्वीपाधिपतौ देवे, सू०प्र०१६ पाहु०। जी०। कुंतलो (देशी) सातवाहने, दे० ना०२ वर्ग। कुंडलवरोभासमहावर पुं० (कुण्डलवराबभासमहावर) कुण्डलवराव- | कुंतलदेवी स्त्री० (कुन्तलदेवी) स्वनामख्याताथां राज्ञयाम्, भाससमुद्राधिपतौ देवे, जी०३ प्रति०। तत्कथानकं भण्यतेकुंडलवरोभासवर पुं० (कुण्डलवरावभासवर) कुण्डलवरावभास- कस्यचिन्नरपतेः कुन्तलदेव्यभिधाना पट्टराज्ञी बभूव। साऽवशेषराज्ञी समुद्राधिपतौ, जी०।"कुंडलवरोभाससमुद्दे कुंडलवरोभासवरमहावरा मत्सरेण सर्वज्ञमन्दिरे तत्तत्कृतपूजातः स्नानविलेपनवासधूपवस्त्राइत्थं दो देवा महड्डिया जाव पलिओवमट्ठितिया परिवसति''। जी०३ भरणाभिषेकरथयात्रास्नात्रादिकां पूजां जिन प्रतिकृतीनां कारितवती। प्रति० / चं० प्र०। सू०प्र०। एवं व्रजति कालेऽशुभकर्मोदयात् तस्याः कश्चिदसाध्यो रोगो जातः / कुंडला स्त्री० (कुण्डला) जम्बूद्वीपे मन्दरस्य पूर्वेण शीतोदाया महानद्या जीवितशेषाच संवृत्ता। चैवं दृष्टा पूर्वदत्तं पट्टरत्नं द्वितीयपथेन सर्वमाभरण दक्षिणतः / स्था०८ ठा० / सुक्त्सविजयक्षेत्रयुगले स्वनामख्याते वस्त्रादि तत्पाद् िगृहीत्वा राजादेशेन नियोगिभिर्नृपतिभाण्डागारे पुरीयुगले, "दो कुंडलाओ" स्था० 2 ठा०२३ उ० / जं०। क्षिप्तम् / ततस्त स्यास्तं पराभवं मन्यमानाया आर्तध्यानमभूत् / कुंडलिया स्त्री० (कुण्डलिका) मात्रावृत्तभेदे, तल्लक्षणं यथा तत्परिणातौ च मृता सती शुनीत्वेनोत्पन्ना / अन्यदा तत्र केवली "कुण्डलिका सा कथ्यते प्रथमं दोहा यत्र / समायातः / स भगवानन्तः पुरिकाभिः सपत्नीभिः कुन्तलदेव्या उत्पत्तिः वोलाचरणचतुष्टयं प्रभवति विमलं तत्र / / पृष्टा / भगवताऽपि वृत्तान्ते कथिते तासां संसारविरक्तिर्जाता। प्रभवति विमल तत्र पदमतिसुललितयमकम्। ततस्ताभिर्गत्वा दृष्टा सा शुनी, सस्नेहं पुष्पचन्दविशिष्टाहारानादिभिः अष्टपदी सा भवति विमलकविकौशलगमकम्।। पूजिता। ततोऽस्था मण्डल्याः पूजादिकं ससंभ्रम जिनमन्दिरं च दृष्ट्वा अष्टपदी सा भवति सुखितपलितमण्डलिका। जातिस्मरणं संपन्नम् बोधिश्च / क्षामितायाश्च ताभिः कषायोपशमे आराधना जातेतिकुन्तलदेवीकथानकं समाप्तम्। जीवा०१२ अधि०। कुण्डलिनायकभणिता विवुधकर्णे कुण्डलिका / / " इति / वाच०। कुंतला स्त्री० (कुन्तला) स्वनामख्यातायां राजयाम्, दर्श०। (तत्कथा कुण्डलाकारे वस्तुनि, उत्फणत्वे कुण्डलिकादिपर्यायसमन्वितसर्प चेझ्य शब्दे स्वयंकृतजिनविम्बपूजाप्रस्तातावे वक्ष्यते) द्रव्यवत्। आ०म०द्वि०। कुंतीस्त्री० (कुन्ती) वसुदेवभगिन्याम्, कुन्तिभोजदत्त-कसुदत्तकसुताया कुंडलुल्लिहियगंडलेह त्रि० (कुण्डलोल्लिखितगण्डलेख) कुण्डला पृथाया युधिष्ठिरादिमातरि, वाच०। पाण्डोः पत्न्याम् स्था० 10 ठा० / भ्यामुल्लिखिता स्पृष्टा गण्डलेखा कपोलविरचितमृगमदादिरेखा यस्य "वसुदेवानुजे कन्ये, कुन्ती माद्री च विश्रुते" अन्त०१ वर्ग। मञ्जर्याम, स कुण्डलोल्लिखितगण्डलेखः। कर्णाभरणशोभितकपोले, रा०। दे० ना०२ वर्ग। कुंडलोद पुं० (कुण्डलोद) कुण्डलद्वीपपरिक्षेपिणि समुद्रे, सू० प्र० 16 ('दुबई' शब्देऽस्थाः द्वारिकागमनादिकथा वक्ष्यते) पाहु० जी०। कुंतीपोट्टलयं (देशी) चतुष्कोणो, दे० ना 02 वर्ग। कुंडागपुं० (कुण्डाक) स्वनामख्याते सन्निवेशभेदे,"ततो भयवं आलंभियं कुंतीविहार पुं० (कुन्तीविहार) युधिष्ठिरेणोद्धारिते नासिक्यपुरस्थे जयरिं गतो, तत्थ सत्तमो वासारत्तो चउम्मासखमणं करेइ, ततो वाहिं चन्द्रप्रभस्वामिचैत्ये, "इत्थंतरे दावरजुगे पंडुरायपत्तीए कुंतीदेवीए पारित्ता कुंडागो नाम सन्निवेसो तत्थ एइ।" आ० म० द्वि० / कल्प० पढमपुत्ते जुहिडिल्ले संजाए चंदप्पहसामिणो पासायं जिण्णं दखूण उद्धारो कुंडिअपेसणं (देशी) ब्राह्मणविष्टौ, दे०ना०२ वर्ग। काराविओ, से हत्थेण चित्तरुक्खो अ तत्थ ठाविओ, कुंतीविहारु त्ति कुंडिओ (देशी) ग्रामाधिपतौ, दे० ना०२ वर्ग। नामं विक्खाअं"। ती०२८ कल्प।