SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ कुंडकोलिय 566 - अभिधानराजेन्द्रः - भाग 3 कुंडलवरमहाभद्द भगवओ महावीरस्स तह त्ति एयमटुं विणएणं पडिसुणेइ / तएणं स० / नागभेदे, वाच० / यक्षभेदे च ! "दो कुंडधारपडिमाओ से कुंडकोलिए समणं भगवं वंदइ नमसइ पसिणाई पुच्छइ सण्णिखित्ताओ'। जी०३ प्रति०। अट्ठमादियइजामेव दिसंतामेव पडिगया समणोवा-सया बहिया | कुंडपुर न० (कुण्डपुर) स्वनामख्याते नगरे, यत्र भगवतो महावीरस्य जणवयविहारं विहरइ, तस्स कुंडकोलियस्स बहुहिं सील० ज्येष्ठा भगिनी परिणीता। "कुंडपुर नगरं तत्थ सामिस्स जेट्ठा भगिणी जाव भावेमाणे चोद्दस संवच्छरा वितिकता पन्नरसमस्स सुदंसणा नाम' आ० म० द्वि० आ० चू०। इहैव भरतक्षेत्रे कुण्डपुरं नाम संवच्छरस्स अंतरा वट्टमाणस्स अण्णया जहा कामदेवो तहा नगरं, तत्र भगवतः श्रीमहावीरस्य भागिनेयो जमालिनामा राजपुत्र जेडपुत्तं ठवेइ, ठवेइत्ता तहा पोसहसालाए जाव धम्मपण्णत्ती आसीत्। विशे० स्था०।दर्श०। आ० क०। कुण्डग्राम इति नामान्तरम्। उवसंपज्जित्ता णं विहरहः एवं एक्कारस उवासगपडिमाओ तहेव तस्य दक्षिणोत्तरक्रमात् ब्राह्यणकुण्डग्रामः क्षत्रियकुण्डग्रामश्चेति द्वौ जाव सोहम्मे कप्पे अरुणज्झए विमाणे जाव अंतं काहिंति / भागौ। तत्र ब्राह्मणकुण्डग्रामे देवानन्दायागर्थे भूत्वा क्षत्रियकुण्डग्रामे उवासगदसाणं छ8 अज्झयणं सम्मत्तं / / त्रिशलाकुक्षौ संकृष्टो भगवान् महावीरः / आव०१ अ०। आ० म० / / यदुत्थानादेरभावेनेति पक्षो गोशालकमताश्रितत्वात् भवतः तथा येषां | कुंडमी स्त्री० (कुण्डभी) लघुपताकायाम्, आ०म०प्र० जीवानां नास्त्युत्थानादि, तपश्चरणकरणमित्यर्थः / ते इति जीवाः किं / कुंडमोदपुं० (कुण्डमोद) हस्तिपादाकारे मृण्मये पात्रभेदे दश०६ आ न देवाः ? पृच्छतोऽयमभिप्रायः यथा त्वं पुरुषकारं विना देवः संवृत्तः | कुंडल पुं०.न० (कुण्डल) अर्द्धर्चा० / कुण्ड्यते कुण्डयते 'कुडि' दाहे स्वकीयाभ्युपगमतः एवं सर्वजीवाये उत्थानादिवर्जितास्ते किं न देवत्वं 'कुडि ' रक्षायां वा कर्तरि कर्मणि वा वृषा० डल च कुण्डं कुण्डाकार प्राप्नुवन्ति, न चैतदेवमिष्टमित्युत्थानाद्यपलापपक्षे दूषणम् / अथ / लाति ला० क० कुण्डः / तदाकारोऽस्त्यस्य सिध्मदित्वल्लच् वा। त्ययेयमृद्धिरुत्थानादिना लब्धा ततो यद्धदसि सुन्दरा गोशालकप्रज्ञप्तिः, वाच० / कर्णाभरणे, तं०। कर्णाभर-णविशेषे, भ०२ श०५ उ०। रा०। असुन्दरा महावीरप्रज्ञप्तिरिति तत्वे मिथ्यावचनं भवति तस्य जं प्रज्ञा०। अ०म० जी०। उत्त०। आचा०। औ०। "अंगयकुंडलभट्ट व्यभिचारादिति। ततोऽसौ देवस्तेनैवमुक्तः सन्शङ्कितः संशयवान जातः जुयलकण्णपीठधारी' प्रज्ञा०२ पद / अरुणवरावभासपरिक्षेपिणि किं गोशालकमतं सत्यमुत महावीरमतम्? महावीरस्य युक्तितोऽनेन स्वनामख्याते द्वीपभेदे, तत्परिक्षेपिणि समुद्रभेदे च / तत्र कुण्डले द्वीपे प्रतिष्ठितत्वात्। एवं विधविकल्पवान् संवृत्त इत्यर्थः / कासितोममापि, कुण्डलकुण्डलभद्रौ देवौ, कुण्डलसमुद्रे चक्षुः शुभचक्षुःकान्तौ साध्ये तद्युक्तयुपेतत्वात् / इति विकल्पवान् संवृत्त इत्यर्थः / कुण्डलद्वीपदेवौच। सू०प्र०१६ पाहुकाजी०।।द्वीला एकादशद्वीपवर्तिनि यावत्करणाद्भेदं समापन्नो मतिभेदमुपागतो गोशालकमतमेव साध्विति चक्रवालपर्वते, स्था० 10 ठा०। वलये, वेष्टने च। वाच०। निश्चयादपोढत्वात्। तथा कलुष समापन्नः प्राक्तननिश्चयविपर्ययलक्षणं कुंडलउजोइआणण त्रि० (कुण्डलोद्योतितानन) कुण्डलाभ्यामुद्योतिगोशालकमताऽनुसारिणां मतेन मिथ्यात्वं प्राप्त इत्यर्थः / अथ वा तमाननं मुखं यस्य स तथा। कुण्डलशोभितमुखे, औ०। कल्प०। कलुषभावम् जितोऽहमनेनेति खेदरूपमापन्न इति। (नो संचाए इति)न | कुंडलोइय त्रि० (कुण्डलद्योतित) कुण्डलयुक्ते, भ०११ श०११ उ०। शक्नोति (पामोक्खं ति) प्रमोक्षमुत्तरम् आख्यातुं भणितुमिति। कुंडलभद्द पुं० (कुण्डलभद्र) कुण्डलद्वीपाधिपतौ, जी० 3 प्रति०। सू० (गिहिमज्झा वसंताणं ति) गृहमध्ये वसन्तः। णमिति वाक्याऽलङ्कारे। | प्र० / द्वी०। अन्ययूथिकान् अर्थीवादिभिः सूत्राभिधेयैर्वा हेतुभिश्चान्वय- कुंडलमहाभद्दपुं० (कुण्डलमहाभद्र) कुण्डलद्वीपाधिपतौ, जी०३ प्रति०। व्यतिरेकलक्षणैः प्रश्नैश्च परप्रश्नीयपदार्थः कारणैरुपपत्तिमात्ररूपैः कुंडलमहावर पुं० (कुण्डलमहावर) कुण्डलवरसमुद्राधिपती, सू० प्र० व्याकरणैश्च परेण प्रश्नितस्योत्तरदानरूपैः (निप्पट्ठपसिणवागरणे त्ति) | 16 पाह। निरस्तानि स्पष्टानि व्यक्तानि व्याकरणानि प्रश्नव्याकरणानि येषां ते कुंडलवर पुं० (कुण्डलवर) कुण्डलसमुद्रपरिक्षेपिणि द्वीपभेदे, निस्पष्टप्रश्नव्याकरणाः / प्राकृतत्वाद्वा निष्पिष्टप्रश्नव्याकरणाः, तान् तत्परिक्षेपिणि समुद्रे च। तत्र कुण्डलवरे द्वीपे कुण्डलवरभद्रकुण्डलवकुर्वन्ति (सक्का पुण त्ति) शक्या एव हे आर्याः ! श्रमणैरन्ययूथिका | रमहाभद्रौ, कुण्डलवरे समुद्रे कुण्ड-लवरकुण्डलमहावरौ देवौ। जी०३ / निष्पष्टप्रश्नव्याकरणाः कर्तुमिति। षष्ठ विवरणतः समाप्तम्। उपा०६ अ०। प्रति० / चं०प्र० / अनु० / सू०प्र० / द्वी० / कुण्डलवराख्ये द्वीप कुंडग्गाम पुं० (कुण्डग्राम) स्वनामख्योते मगधदेशग्रामभेदे, स च | प्राकारकुण्डलाकृतौ माण्डलिकपर्वतविशेष, स्था०३ ठा०४ उ०। ब्राह्मणकुण्डग्रामः क्षत्रियकुण्डग्राम इति च द्विधा विभक्त इति प्रतीयते।। कंडलवरभद्द पं०(कुण्डलवरभद्र) कुण्डलवरद्वीपाधिपतिदेवे, जी०३ तत्र श्रीवीरः प्रतिमारूपेण प्रतिष्ठितः / ती०४६ कल्प। "तेण सामी कुंडग्गामे दिट्ठपुव्वो"। आ०म०वि०। कुंडलवरमहामह पुं० (कुण्डलवरमहाभद्र) कुण्डलवरद्वीपाधिपतौ देवे, कुंडधार पुं० (कुण्डधार) कुण्डं कुण्डाकारं धारयति / धारि अण् उप० / जी०३ प्रति०॥
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy