SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ कुंडकोलिय 568 - अभिधानराजेन्द्रः - भाग 3 कुंडकोलिय देवो सो सध्वे वत्तध्वया जाव पडिलामेमाणे विहरइ / तए णं से कुंडकोलिए अण्णया कया वि पुवावरण्हकालसमयसि जेणेव पुढविसिलापट्टए तेणेव उवागच्छइ, उवागच्छइत्ता णाममुद्दगंच उत्तरियगं च पुढविसिलापट्टए ठवेइ, ठवेइत्तासमणस्स भगवओ महावीरस्स अंतिए धम्मपण्णत्तिं उवसंपज्जित्ता णं विहरइ। तए णं तस्स कुंडकोलियस्स समणोवासअस्स एगे देवे अंतियं पाउम्भवित्था, तए णं से देवे णाममुई च उत्तरिजं च पुढविसिलापट्ट-याओ गिण्हति, गिण्हतित्ता सखिंखिणि अंतलिक्खं पडिवन्ने कुंडकोलियं समणोवासयं एवं बयासीहं भो ! कुंडकोलिया समणोवासया ! सुंदरी णं देवाणुप्पिया! गोसालस्स मंखलिपुत्तस्स धम्मपण्णत्ती, नत्थि उट्ठाणे ति वा परिकम्मे ति वा वले ति वा वीरिए ति वा पुरिसक्कारपरक्कमे ति वाणितिया सव्वभावा। मंगुलीणं समणस्स भगवओ महावीरस्य धम्मपण्णत्ती उट्ठाणे ति वा जाव० परक्कमे ति वा अणितिया सव्वभावा / तए णं से कुंडकोलिए तं देवं एवं वयासी जइ णं देवाणुप्पिया! सुंदरीगोसालस्स मंखलिपुत्तस्स धम्मपण्णत्ती, णत्थि० जाव उट्ठाणे ति वा जाव णितिया सव्वभावा, मंगुली णं समणस्स भगवओ महावीरस्स धम्मपण्णत्ती, अत्थि उट्ठाणे ति वा जाव अणितिया सव्वभावा / तुमे णं देवाणुप्पिया! इमे एया दिव्वा देविड / दिव्वा देवजुई दिव्वे देवाणुभावे किण्णा लद्धे किण्णा पत्ते किण्णा अभिसमण्णागए ? किं उहाणेणं जाव पुरिसकारपरकमेणं ? उदाहु अणुहाणेणं अकम्मेणं जाव अपुरिसक्कारपरकमेणं ? तए णं से देवे कुंडकोलियं एवं वयासी एवं खलु देवाणुप्पिया! मए इमेयारूवा दिव्वा देवेड्डी अणुहाणेणं० जाव अपुरिसकारपरक्कमेणं लद्धा पत्ता अभिसमण्णागया। किमपि लिख्यते षष्ठे (धम्मपन्नत्ति त्ति) श्रुतधर्मप्ररूपणा दर्शनं मतम्, सिद्धान्त इत्यर्थः / उत्थानम् उपविष्टः सन्सीभवति, कर्म गमनादिकं, बलं शारीरं वीर्यं जीवप्रभवं, पुरुषकारः पुरुषत्वाभिमानः, पराक्रमः स एव संपादितस्वप्रयोजनः / इति उपप्रदर्शने, वा विकल्पने, अस्त्येतदुत्थानादिजीवानाम्, एतस्य पुरुषार्थप्रसाधकत्वात्। तत्साधकं च पुरुषकारसद्भावेऽपि पुरुषार्थसिद्ध्यनुपलम्भात् एवं च नियताः सर्वभावाः, यैर्यथा भवितव्यं ते तथैव भवन्ति, न पुरुषकारबलादन्यथाकर्तुं शक्यत इति। आह च"प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा। भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः" / / 1 / / करतलगतमिव नश्यति, यस्य तु भवितव्यता नास्ति'' ||1|| (मंगुलि त्ति) असुन्दरा धर्मप्रज्ञप्तिः श्रुतधर्मप्ररूपणा / किंस्वरूपा असावित्याह अस्तीत्यादि अनियताः सर्वभावाः उत्थानादेर्भवन्ति, तदभावान्न भवन्तीति कृत्वा इत्येवं स्वरूपाः। ततोऽसौ कुण्डकोलिकः तदैवमेवमवादीत् यदि गोशालकस्य सुन्दरो धर्मो, नास्ति कर्मादीन्यतो नियताः सर्वभावा इत्येवंरूपः / मङ्गुलश्च महावीरधर्मो ऽसित कर्मादीन्यनियताः सर्वभावा इत्येवंस्वरूपमित्येवं तन्मतमनूद्य कुण्डको लिकस्तन्मतदूषणाय विकल्पद्वयं कुर्वन्नाह "तुमेणं'' इत्यादि। पूर्ववाक्ये यदीतिपदोपादानादेतस्य वाक्यस्यादौ तदेति पदं द्रष्टव्यम्। इति त्वयाऽयं दिव्यो देवद्धर्यादिगुणः केन हेतुना लब्धः? किमुत्थानादिना, (उदाहु त्ति) आहोस्विदनुत्थानादिना तपोब्रह्मचर्यादीनामकरणेनेति भावः। तए णं से कुंडकोडिए समणोवासए तं देवं एवं वयासीजइणं देवाणुप्पिया! तुमे इमा एयारूवा दिव्या देविड्डी अणुट्ठाणेणं जाव अपुरिसक्कारपरक्कमेणं लद्धा पत्ता अभिसमण्णागया, जेसिणं जीवाणं नत्थि उट्ठाणे ति वा० जाव परक्के ति वा ते किं न देवाणुप्पिया ! अहण्णा, देवाणुप्पिया! तुमे इमेयारूवा दिव्वा देविड्डी दिव्वा देवजुई दिव्वे देवाणुभावे उट्ठाणे ति जाव परक्कमेण वा ताओ जं वदसि सुंदरी गोसालस्स मंखलिपुत्तस्स धम्मपण्णत्ती, णत्थि उट्ठाणे ति वा जाव णितिया सव्वभावा, मंगुली णं समणस्स भगवओ महावीरस्स धम्मपण्णत्ती, अस्थि उठाणे ति वाजाव अणितिया सव्वभावा, तंते मिच्छा, तएणं से देवे कुंडकोलिएणं समणोवासण्णं एवं वुत्ते ससंकिते जाव कलुससमावण्णे णो संचाएति कुण्डको लियस्स समणोवासयस्स किं वि पामोक्खमाइ खित्तए णाममुई च उत्तरिज्जयं च पुढविसिलापट्टए ठदेति,ठवेतित्ता जामेव दिसं पाउन्भूए तामेव दिसिं पडिगए तेणं कालेणं तेणं समएणं सामी समोसढो। तए णं से कुंडकोलिए इमीसे कहाए लद्धडे हट्ट तुट्ठ जाव हियया जहा का मदेवे तहा णिग्गच्छइ जाव पञ्जुवासइ धम्मकहा कुंडकोलिए त्ति समणे भगवं कुंडकोलियं समणं एवं वयासी से णूणं कुंडकोलिया ! कल्लं तुम्मे पुरावावरण्हकालसमयंसि असोगवणियाए एगे देवे अंतियं पाउन्भवित्था / तए णं से देवे णाममुदं च तं चेव जाव पडिगए, से णूणं कुंडकोलिया ! अढे समढे, हंता अस्थि, तं धण्णेसिणं तुमं जहा कामदेवे अजो त्ति समणे भगवं समणा निग्गंथाय निग्गंथीओय आमंतित्ता एवं वयासी जइ ताव अजो! गिहिणो गिहिमज्झा वसंतोणं अण्णुत्थिए अट्ठेहि य हेउहिय पसिणेहिय कास्णेहि यवागरणेहि य णिप्पट्ठपसिणवागरणे करेइ, सक्का पुणाइ अज्जो ! समणे हिं णिग्गंथेहिं दुवालमंगंगणिपिडयं अहिज्जमाणेहिं अण्णउत्थिया अत्थेहि य० जाव णिप्पट्ठपसिणं करेत्तए, तए णं समणा णिग्गंथा समणस्स तथा "न हि भवति यन्न भाव्यं, भवति च भाव्यं विनाऽपि यत्नेन।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy