SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ कुइय 567 - अमिधानराजेन्द्रः - भाग 3 कुंडकोलिय कुइय पुं०स्त्री० (कुचिक) कुच्वा इकन्। मत्स्यभेदे, स्त्रियां जातित्वात् | कुंजर पुं० (कुञ्जर) कौ जीर्यतीति कुञ्जरः। यदि वा कुञ्ज वनगहने रमते डीए / भारतवर्षे ऐशान्यां दिशि देशभेदे, वाच०। रतिमाबध्नाति इति कुञ्जरः ! "क्वचित् / 5 / 1 / 171 / इति (हैम०) *कुचित त्रि० कुच् कितच् / परिमिते, याच० / कुच्क्तः / अवस्यन्दिते, सूत्रेण डः प्रत्ययः / जी०३ प्रति०। हस्तिनि, स्था०६ ठा०1 दन्तिनि, स्था०६ ठा०। रा०।ज्ञा०। गजे, भ०११श०११ उ०। उत्ताको० स्त्रियां जातित्वाद् कुंआरी स्त्री० (कुमारी) मांसलप्रणालाकारपत्रावल्याम, ध०२ अधि। डीए। पिप्पल्याम, वाच०। श्रीऋषभदेवस्य त्र्यशीतितमे पुत्र कुञ्जरबले, तत्पालितदेशभेदे च / कल्प०१ क्षण। कुंकणपुं० (कोकण) देशभेदे, तेषां राजा कोङ्कणः। तद्देशनृपे, बहुषु अणो लुक् / तत्रार्थे , स्वार्थे कः।"शाल्वाः कोङ्कणकास्तथा'' वाच। स च कुंजरसेणा स्त्री (कुञ्जरसेना) ब्रह्मदत्तचक्रिणा लब्धे कन्यारत्ने, देशोऽनार्यक्षेत्रम्, तद्वासिनोऽनार्याः / प्रज्ञा०१ पद / अनु० / "अस्ति उत्त०१३ अ०। कोकणदेशेऽत्र, सह्यनामा महागिरिः" आ० क० ! कोकनदे, प्रज्ञा०१ कुंजराणीय न० (कुञ्जरानीक) हस्तिसमूह, स्था०७ ठा०। पद। चतुरिन्द्रिवजीवविशेषे, उत्त०३६ अ०। कुंट त्रि० (कुण्ट) विकलपाणी, प्रव०११० द्वारा हीनहस्ते, नि० चू०११ कुंकुम न० (कुङ्कम) कुक्यते आदीयते। कुक आदाने, उमक, नि० मम्। उ०। प्रश्न। "ते होंति कुंटमंटा" आव०३ अ०। काश्मीरादिदेशजे स्वनामख्याते गन्धद्रव्यभेदे, वाच०। रा०ा आ० म०। कुंटत्त न० (कुण्टत्व) पाणिवक्रत्वादिके, कुब्जत्वे च / आचा०१ श्रु०२ प्रश्न०। ज्ञा० / अनु०। जं०। अ०३ उ०॥ कुंच पुं०,स्त्री० (कुञ्च)। क्रुन् च अच् ! वकभेदे, स्त्रियां संयोगोपधत्वात् / कुंटलविंटल न० (कुण्टलवेण्टल) खटिकावप्पुटिकादौ, "तत्थि मो टाप, पुंयोगे तु अजा० टाप, टावन्तः। वीणाभेदे, स्त्री० / स्वार्थे अण् रागसंनिवेसे अच्छंदो उ कुंटलविंटलेणं जीवइ'' आ०म०द्वि० / कौञ्चः स्वनामख्याते पर्वत, कुमारः कौञ्चदारणः / वकभेदे च। स्त्रियां | बृ०।"पाखण्ड्यच्छन्दकस्तत्र, मन्त्रतन्त्रादिजीवकः" आ०क०। तु अणन्तत्वात् डीप / वाच० / पक्षिविशेषे, स० / शरत्काले क्रौञ्चा | कुंटारं (देशी) ग्लानार्थे, दे० ना०२ वर्ग। माद्यन्ति मधुरध्वनयश्च भवन्ति।सा प्रश्न०। उत्त०। "अह कुसुमसंभवे कुंटी (देशी) पोट्टले वस्त्रनिबद्धद्रव्ये, दे० ना०२ वर्ग। काले, कोइला पंचमं सरं। छटुं च सारसा कुंचा, णेसायं सत्तमं गओ" कुंठ त्रि० (कुण्ठ) वैकल्ये अच्। बुद्धिविकले, आचा०१ श्रु०६ अ०४ उ०। अनु० / अनार्यदेशभेदे, तद्वासिनि जने च। प्रव०२७४ द्वार। मूर्खे, क्रियासु मन्दे, अकर्मण्ये, वाच०। कुंचग पुं० (क्रौञ्चक) पक्षिविशेषे, "जो कुंचगावराहे पाणिदया कुंधगंतु कुंड न० (कुण्ड) कुण्ड्यते रक्ष्यतेजलं वन्हिर्वाऽत्र।"कुडि'' रक्षणे आधारे नाइक्खे। जीवियमणुपेहतं, मेतजरिसिं नमसामि॥" आ०म०द्विका अच् णिलोपः / जलाधारे, वृत्ताकारे पात्रभेदे, होमार्थमनयाधारे कुंचज्झय पुंस्त्री० (क्रौञ्चध्वज) क्रौञ्चा लेखरूपविहोपेते ध्वजे, रा०। स्थानभेदे, देवादिखातजलाशये, वाच०। गङ्गकुण्डादौ हृदे, नं०।स। कुंचलं (देशी) मुकुले, दे० ना०२ वर्ग / कादम्बर्या कलिगिरेरुपत्यकावर्तिनि स्वनामख्याते सरोवरभेदे, कुंचवीरगन० (क्रौञ्चवीरक) शकटपक्षसदृशे जलयाने, नि० चू०१६ उ० / ती०३४ कल्प। कुण्ड्यते कुलमनेन। कुडि दाहे करणे घम् / अमृते भर्तरि कुंचारिपुं० (क्रौञ्चारि) स्कन्दे, को०। जारजाते, स्त्रियां टाप्। “पत्यौ जीवति कुण्ड्यः स्यात्'' तेन निर्वृत्ताद्यर्थे कुंचित्रि (कुञ्चिन) कुटिले, मायाविनि च / व्य०१ उ०। चातुरर्थ्यां कुण्डरः / तन्निवृत्तदौ, त्रि० / कुडिदाहे भावे अः। दाहे, वाच०। कुंचिकण्ण पुं० (कुञ्चिकर्ण) स्वनामख्याते गोमण्डलाधिपतौ, (वग्गणा कुंडकोलिय पुं० (कुण्डकोलिक) स्वनामाङ्किते उपासकभेदे, स्था० / शब्दे तदुदाहृतिः करिष्यते) कुण्डकोलिको गृहपतिः काम्पिल्यवासी धर्मध्यानस्थो यथा देवस्थ गोशालमतमुद्ग्राहयत उत्तरं ददौ, दिवं च ययौ, यथा यत्राभिधीयते कुंचिय त्रि० (कुञ्चित) ईषत्कुटिले कुण्डलीभूते, जं०२ वक्ष० / भ० / तत्तथेति उपासकदशानां षष्ठेऽध्ययने, स्था०१० ठा०। उत्त०। औ०। तगरपुष्पे, न०। वाच०। तद्वक्तव्यता चासौकुंचिक पुं०।स्वनामख्याते तापसे, प्रतिकुञ्चनायां दृष्टान्तः। व्य०१ उ० / छट्ठस्स उक्खेवओ तेणं काले णं ते णं समए णं कं पिल्लकुंचियभावपुं० (कुञ्चितभाव) कुटिलभावे, व्य०१ उ०। पुरे णयरे सहसंववणे उज्जाणे जियसत्तू राया, कुंडकोलिए कुंचियास्त्री० (कुञ्चिका) कुञ्चिण आच्छादने, कुञ्चत्यच्छादयति इति गाहावई, पूसा भारिया,छ हिरण्णको डिए णिहाणपत्ताओ, कुञ्चिका / रुतपूरितपट्टे, या लोके माणिकीत्युच्यते / जीत०।। छ वुडि छ पवित्थरपत्ताओ छटवया दस गोसाहस्सीएणं गुञ्जायाम, वंशशाखायां, कूर्चिकायाम्, महीलता यां च / वाच०। वएणं सामी समोसढो सावयधम्म पडिवाइ जहा काम
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy