________________ कीलिया 566 - अमिधानराजेन्द्रः - भाग 3 कु मे संहनने, कर्म०६ कर्म०। स्था०। यत्र पुनरस्थीनि कीलिकामात्रब- दवण संनिविहं, निगणमणायारसेवणिं वा वि। द्धानि एव भवन्ति / कर्म०१ कर्म०पं० सं० जी०। संह व सोतु ततितो, सचं मरणं वओहाणं // 354|| कीलियाणाम न० (कीलिकानामन्) कीलिकानिबन्धने संहनननाम दवण उवरि सरीरमप्पाउयं दुवियउरूसंनिविट्ठ असंवुडं (णिमिणंति) भेदे,कर्म०१ कर्म०। णग्गं मेहुणमणायारसेवणिं वा जो खुभति सो दिट्ठीकीवो। इमो सद्दकीवो कीलियासंघयण न० (कीलिकासंहनन) पञ्चमे संहनने, यत्रास्थीनि (सई व सोउंति) भासाभूसणगीतपरियारणासइंचसोतुंजो खुटभतिसो कीलिकामात्रबद्धान्येव भवन्ति तत्कीलिकासंहननम्। कर्म०६ कर्म०। सद्दकीवो। (तत्तिओत्ति) एस ततिओ कीवो। अहवा एते निरुज्झमाणा कीवपुं० (क्लीब) न०।क्लीब कः। क्लिद्यति इति क्लीबः। नि०चू०११ ततिय त्ति णपुंसगा भवंति, सजंवा मरंति, वओहाविंतिवा। इमं दिट्ठीकीवं उ०। मन्दसंहनने, भ०६ श०३२ उ०। ज्ञा०। असमर्थे, सूत्र०१ श्रु०३ भणति। अ०२ उ०॥ नपुंसकभेदे, बृ०४उ०ायः स्त्रीभिर्भो-गैर्निमन्त्रितोऽसंवृताया साहम्मियऽण्णहम्मिय गारस्थिइत्थियाउ दवणं / वा स्त्रियोऽङ्गोपाङ्गानिदृष्ट्वा, शब्दं वा मन्मनोल्लापकं तासां श्रुत्वा तो उप्पज्जति वेदा, कीवस्स ण कप्पती दिक्खा // 355 / / समुद्भूतकामाऽभिलाषोऽभिसोढुं न शक्नोतिसक्लीबः। ग०१ अधि०। एया तिविधत्थीउ दुटुं उक्कडवेदत्तणओ पुरिसवेदो उदिजति, उदिण्णे य प०भा०। पं० चूध वला इत्थिग्गहणं करेन्ज, उड्डाहादी दोसा, तम्हा न दिक्खेयव्वा / . अथ क्लीबमाह दिक्खंतस्स इमं पछित्तं आलिद्धकीवे चउगुरु, णिमं-तणकीवे छग्गुरु, कीवस्स गोणनाम, कम्मुदऍ निरोहें जायती तंतिओ। दिट्ठीकीवे छेदो, सद्दकीवे मूलं / अहवा सामन्त्रेण कीवे मूलं, एते जदि तम्मि विसो चेव गमो, पच्छित्तुस्सगा अववादे // 30 // पव्वाविता अजाणता ततो इमा जयणा परियट्टणेक्लीबस्य गौणं गुणनिष्पन्नं नाम, क्लिद्यते इति क्लीबः / किमुक्त- संघाडगाणुवद्धा, जावज्जीवा वए णियमियचरित्ते। भवति ? मैथुनाभिप्राये यस्याङ्गादानं विकारं भजति वीजविन्दन् वा दो कीवे परियट्टति, ततियं पुण उत्तिमट्ठम्मि // 456|| परिगलति स क्लीबः / अयं च महामोहकर्मोदयेन भवति / यदा च सदा संघाडगाणुवद्धा सवितिया एवं अतीव नियतं कज्जति। अभिभूतो परिगलतस्तस्य निरोधं करोति तदा निरुद्धवीर्यस्तत्कालान्तरेण दुविहो वि एवं परियट्टिजति, ततिओ अणभिभूतो सो परं उत्तिमट्टे तृतीयवेद उपजायते / स चतुर्दा दृष्टिक्लीबः, शब्दक्लीयः, आदिग्ध पव्वविज्जति। एसेवऽत्थो अन्नहा भन्नतिक्लीबः, निमन्त्रणाक्लीवश्चेति / तत्र यस्यानुरागतो वि वस्त्राद्यवस्थं विपक्षं पश्यतो मेहनं गलतिस दृष्टिक्लीबः। यस्यं तु सुतरां शब्दं शृण्वतः अभिभूतो पुण भवितो, गच्छस्स वितिज्जगाउ सव्वत्थ। स द्वितीयः / यस्तु विपक्षेणोपगूढो निमन्त्रितो वा व्रतंरक्षितुं न शक्नोति इयरे पुण पडिसिद्धा, सद्दे रूवे य जे कीवा // 357 / / स यथाक्रममादिग्धक्लीबो निमन्त्रणाक्लीबश्चेति / चतुर्विधोऽप्ययम- पुण सद्देण अभिभूतो दुविहो विभयणसद्दो सेवाए. अधवा जति गच्छे, प्रतिसेवमानो निरोधेन नपुंसकतया परिणमति, तस्मिन् अपि क्लीये स वितिज्जगा अत्थि, तो ते पव्वाविजंति, से वितिजगा सव्वत्थ गच्छंति, एव प्रायश्चित्तोत्सर्गापवादेषुगमो भवति यः पण्डकस्योक्तः। बृ०४ उ०। इयरे पुण जे सद्ददिट्ठी कीवा, ते दो वि पडिसिद्धा, एतेसिं पर उत्तिमट्टे ध०। नि० चू०। दिक्खा। कीवे त्ति गयं / नि०चू०११ उ० / स्था०। (स प्रवज्याऽयोग्य दुविहो य होति कीवो, अमिभूतो वा वि अणभिभूतो य। इति पवजाशब्दे वक्ष्यते) चउगुरुगा छरगुरुगा, ततिए मूलं तु वोधष्वं // 350 / / कीवसउणपुं०(क्लीबशकुन) पक्षिभेदे, प्रश्न०१ आश्रद्वार। अहवा होई कीवो, अभिभूतो चेव अणमिभूतो य। कीस पुं०, स्त्री० (कीश) कस्य वायोरपत्यम्, "अत इञ्" / 4 / 1 / 65 / (पाणि०)। किः हनुमान् ईशो यस्य / कुत्सितं शेते वा / वानरे स्त्रियां अभिभूतो वि य दुविहो, निमंतणाऽऽदिद्धकीवो य॥३५१।। जातित्वात् डीए / सर्प, कपिकपोलतुल्यवर्णत्वात् तत्वम् / पक्षिणि, दुविहो य अणभिभूतो, सद्दे रूवे य होइ नायव्वो। कुत्सितशयनात्तस्य तथात्वम् / नग्ने, कीशवत् वस्त्ररहित्यात्तस्य अभिभूतो जतुगादी, सेसा कीवा अपडिकुट्ठा।।३५२|| तथात्वम्। वाच०॥ संफासमणुप्पत्तो, पडती जो सो तु अभिभूतो। *कस्मात् अव्य० "किमो डिणोडीसो" |8 / 3 / 681 इति किमो णिवतति य इत्थिनिमंतणेण एसो चेव अभिभूतो॥३५३|| | डसेर्डीसादेशः। प्रा०३ पाद। कुत इत्यर्थे, उत्त०६ अ०। प्रश्न०।व्य०। अभिभूतो, अणभिभूतो या अभिभूतो य पुणो दुविहो णिमंतणा कीवो, | कीसु क्रिया० (क्रिये) निर्व] इत्यर्थे, "संता भोगजुपरिहरइ, तसुकंतहो आदिद्धकीवो य / अणभिभूतो दुविधो सद्दकीवो, दिट्ठिकीवो य / एस बलि कीसु" साध्यमानावस्थात् क्रिये इति संस्कृतशब्दादेष प्रयोगः / चउव्विहो कीवो / इमा प्ररूवणा इत्थिए णिमंतितो भोगेहिं न तरति प्रा०४ पाद। अहियासितुं एस णिमंतणाकीवो / जतुघडो जहा अग्गिसंनिकरिसेण कु अव्य० (कु) कु-डुः / पापे, निन्दायाम्, वाच० / कुरित्यव्ययं निपातो विलयति एवं जो हत्थोरुकक्खपयोधरेहिं आदिद्धो पडिसेवति एस जुगुप्सायामशुद्धवषये वर्तते / सूत्र०१ श्रु०७ अ०। निन्दायामीषदर्थे, आदिद्धकीवो। निवारणे भूमिभागे, धरायां च, स्त्री० / वाच०। कुरिति पृथिव्याः संज्ञा। इमो दिट्ठीकीवो बृ०३उ० / आ०म०। आ०चू०। विशे०। कुमारे, विपा०१ श्रु०६ अ०।