SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ किदिवससुर 562- अभिधानराजेन्द्रः - भाग 3 किह मिवैतेषां कतिचिद्विमानानि सन्ति, विमानैकदेशे विमानाद् बहिर्वा ___ आचा०१ श्रु०१ अ०२ उ०॥ तिष्ठन्ति, चण्डालस्थानीयत्वात्तेषां विमानमध्ये वासोऽनुचितः / *केशर पुं० न०"एत इद् वा वेदनाचपेटादवरकेसरे"।८।१।१४६। विमानानामपान्तराले भुवोऽभावाद् बहिरपि तद्वासः कथं घटते ? इति इति एत इत्त्वं वा। "महमहियदसणकिसर किंजक्के' / प्रा०१ पाद। किल्विषानां वासस्थानं ग्रन्थाक्षरपूर्वकं प्रसाद्यमिति प्रश्ने, उत्तरम् किसल (अ) पुं, न० [किस (श) लय] किञ्चित् शलति, शलचलने वा किल्विषसुराणां वासः कल्पद्विकादीनामधो भणित इत्यत्राधः कपन्। पृषो०।वाच०।"किसलयकालायसहृदये यः" 14/1266 / शब्दस्तत्स्थानवाचको ज्ञेयः। न चात्राधःशब्दे प्रथमप्रस्तटार्थो घटते, इति सस्वरव्यञ्जनस्ययकारस्य लुग्वा।"किसलं किसलअं' ! प्रा०१ तृतीयषष्ठकल्पसत्ककिल्विषिकामराणां तत्प्रथमप्रस्तटयोस्त्रिसा पाद / अवस्थाविशेषोपेते पल्लवविशेषे, रा० ज०। जी०। औ० / गरोपमत्रयोदशसागरोपमस्थित्योरसंभवात्, तथा तद्विमानानां संख्या ज्ञाकौमलपत्रविशेषे, अनु० / 'सव्वो वि किसलओ खलु, उग्गममाणो शास्त्रे नोपलभ्यते, तथा देवलोकगतद्वात्रिंशल्लक्षादिविमानसंख्याया अणंतओ भणिओ।" प्रज्ञा०१ पद। (अणंतजीव शब्दे प्र० भा० 263 मध्ये तद्विमानानां गणनन संभाव्यते, तेषां कल्पवृक्षादीनामधोवासाऽ पृष्ठेव्याख्यातमेतत्) भिधानात् / तत्त्वं तु सर्वविद्वेद्यमिति। ३२७प्र०। सेन०३ उल्ला०। किससरीर त्रि० (कृशशरीर) विचित्रतपसा भाविते शरीरेण दुर्बले, स्था०४ किदिवसिय पुं० (किल्विषिक) किल्विषिकीभावनोपात्तं किल्विषं पापमुदये ठा०२ उ०॥ विद्यते येषां ते किल्विषिकाः / स्था०३ ठा०४उ०। परविदूषकत्वेन किसाण त्रि० (कृषाण) कृष् वा आन।"शषोः सः"1/१२६०ा इति पापव्यवहारिषु भाण्डादिषु, औ० / भ०। प्रज्ञा० / पातकफलवत्सु षस्य सः। प्रा०१ पाद। कर्षक, वाच०। निःस्वान्धपग्वादिषु, ज्ञा०१श्रु०अ०/अधमेषु प्रेष्यभूतेषु, सूत्र०१ श्रु०१ अ०३ उ०। (देवकिदिवसिय शब्दे व्याख्यास्यामि चैतत्) / किसाणु पुं० (कृशानु) कृश आनुक्, "इत्कृपादौ" ||1128 / इति किय्विसिया स्त्री० (कैल्विषिकी) किल्विषाः पापाः, अत एवास्पृश्यादि ऋत इत्त्वम् प्रा०१ पाद / वहौ, चित्रकवृक्षे च / तस्य तन्नामकत्वात्। धर्मकाः देवाः किल्विषाः तेषामियं कैल्विषिकी / संक्लिष्टभावनाभेदे, सोमपालके, सव्यपार्श्वस्थरश्मिधारके च। ततः मत्वर्थे गोषदा० टन्। ध०३ अधि० / सा पञ्चधा द्वादशाङ्गीरूपश्रुतज्ञानकेवलिधर्माचार्य कृशानुकवतियुक्ते, त्रि० / तद्गणे कृशानुस्थाने कृशाकु इति वा पाठः / सर्वसाधूनामवर्णवदनं, स्वदोषगूहने च मायित्वमिति पञ्चविधाः / ध०३ कृशाकोश्च वहिरेवार्थः। वाच०। अधि०। पं०व०॥ किसि स्त्री० (कृषि) कृष इक् ! धान्यार्थक्षेत्रकर्षणे, स्था०1 कैल्विषिकीमाह चउविहा किसी पण्णत्ता तंजहा-वाविया परिवावियाणिंदिया नाणस्स केवलीणं, धम्मायरियाण सव्वसाहूणं / परिणिंदिया। भासं अवण्णमाई, किदिवसियं भावणं कुणइ // 36|| कृषिर्धान्यार्थ क्षेत्रकर्षणम् / (वाविय त्ति) सकृद्धान्यवपनवती ज्ञानस्य श्रुतरूपस्य केवलिना वीतरागाणां धर्माचार्याणां गुरूणां सर्व (परिवाविय त्ति) द्विस्त्रिा उत्पाद्य स्थानान्तरारोपणतः परिवपनवती, साधूनां सामान्येन भाषमाणोऽवर्णमश्लाघारूपं, तथा मायी सामान्येन शालिकृषिवत्। (णिंदिय त्ति) एकदा विजातीयतृणाद्यपनयनेन शोधिता निन्दिता (परिनिन्दिय त्ति) द्विस्त्रिर्वा तृणादिशोधनेनेति। स्था०४ ठा०४ यः स कैल्विषिकी भावनां तद्भावाभ्यासरूपां करोतीति गाथार्थः / ग०२ अधि०। (ज्ञानावर्णादिव्याख्याऽन्यत्र) उ० / डीप् / कृषीत्यप्यत्र, स्वार्थे के कृषिकाऽप्यत्र / स्त्री० / आधारे, किः / भुवि, वाच० / कृष्युपलक्षितः कृषिः / कृषिकर्मोपजीविनि, तं० / किस त्रि०(कृश) कृशक्ते। "इत्कृपादौ"८1११२। इति ऋत इत्त्वम् / किसिकम्मन० (कृषिकर्मन्) कृषिसाध्यधान्यनिष्पत्ती, द्वा०१८ द्वा० / षो०। प्रा०१ पाद / दुर्बले, ज्ञा०१ श्रु०१ अ०। उत्त० भ०1 तनुके, आव०३ अ०। तनुशरीरे, स्था०४ ठा०२ उ०।"धुणिया कुलियं चलेववं, किसए किसिपलाल न० (कृषिपलाल) ७त० / कर्षणे, "बुसे अणुसंगयाइं इह देहमणासणा इहा अविहिंसामेव पव्यए, अणुधम्मो मुणिणा पवेदितो॥" | किसिपलालंव" कृषौ कर्षणे पलालंबुसं, तद्वदिति। पञ्चा०५ विव०। कृशं भवति एवमनशनादिदेह कर्शयेत् अपचितमांसशोणितं विदध्यात्। किसीवल त्रि० (कृषीबल) कृषिरस्त्यस्य वृत्तित्वेन बलच्, दीर्घः। कर्षके, सूत्र०१ श्रु०२ अ०१० कृषिजीविनि, वाच०। आचा०। किसमिस-पारसीकशब्दःद्राक्षाभेदे, लघ्वी द्राक्षा किसमिसेतिव्यवहियते, | किस्सइत्ता अव्य०(क्लिशित्वा) क्लेशमनुभूयेत्यर्थे, संसारान्तहरीतकीकिसमिसद्राक्षाखर्जूरमरिचेत्यादि / ध०२ अधि०। / भूत्वेत्यर्थे, सूत्र०१श्रु०३१०२ उ०। किसर पुं० (कृशर) कृशमल्पमात्र राति। रा-कः / "इत्कृपादो" | किह अव्य०(कथम् ) केन प्रकारेणेत्यर्थे, व्य०३ उ०। नि० चू०। "से काहे / / 1 / 12 / इतिऋतइत्त्वम्। प्रा०१ पाद। "तिलतदुलसम्मिश्रः कृशरः त्रा किहं वा केवचिरेण वा किहं वत्ति" केन वा प्रकारेण साक्षात् दर्शनतः परिकीर्तितः" इत्युक्ते पक्वान्नभेदे, वाच० वर्णसंयोगनिष्पन्ने वर्णे, / श्रवणतो वा ! भ०३श०२०।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy