________________ किलिट्ठचित्त ५६१-अभिधानराजेन्द्रः - भाग 3 किदिवससुर किलिङ्कचित्त त्रि० (क्लिष्टचित्त) किल्टाऽध्यवसाये, “जो पुण अपरित्यागशीले, स्वभावतो दरिद्र, नि० चू०१५ / लोभमग्ने, अष्ट०१ किलिट्ठचित्तो, णिरविक्खो णत्थदंडपाविट्ठो।" पं०व०४ द्वार। अष्ट० / स्वभावत एव सतां कृपास्थाने, द्वा०१२वा दीने, सूत्रे०१ श्रु०२ किलिट्ठया स्त्री० (क्लिषता) दुष्टतायाम, निरुपक्रमतायाम, पञ्चा०१६ | अ०३ उ०। क्लीबे, सूत्र० श्रु०२ अ०। पिण्डोलके, दश०५ अ०२ उ०। विव०। मन्दे त्रि० / महाव्यसनप्राप्ते दीने, किमौ, पुं०। कृतः पणो यस्य / वेदे नित्यं तलोपः। कृतपणे पणक्रीते दासादौ, वाच०। कि लिट्ठसत्त त्रि० (क्लिष्ट सत्व) क्लिष्टं सत्त्यं येषां ते तथा / क्लिष्टसत्त्वविशिष्टेषु, संक्लेशबहुलजीवेषु, 'होइ य पारणं सा, किवणकुल न० (कृपणकुल) तर्कणवृत्तिनि, स्था०८ ठा० / अतातृकुले, किलिहसत्ताण मंदबुद्धीणं।" पञ्चा०१६ विव०। कल्प०२ क्षण। किलिण्ण त्रि० (क्लिन्न) क्लिद० क्तः। नत्वम्। "लात्" 1412 / 106 / किवणत्त न० (कृपणत्व) नूनं गतैस्तेभ्यः किमपि दातव्यं भविष्यतीत्येवंरूपे, संयुक्तास्याऽन्त्यञ्जनाल्लात्पूर्वम् इद् भवति, इतीदागमः / प्रा०२पाद। आ०म०द्वि० द्रव्यव्ययासहिष्णुत्वलक्षणे, उत्त०३ अ०। आर्दी कृते, ज्ञा०१ श्रु०१ अ० / प्रश्न० / बाधिते, उत्त०२ अ० / किवा स्त्री० (कृपा) क्रप-भिदा० अङ्। "कृपे संप्रसारणं च / वाच०। अनेकार्थत्वाद्धातूनाम् निचिते, उत्त०३ अ०1 "इत्यकृपादौ"14/१११२८। इति ऋतइत्वम्।प्रा०१पाद। दयायाम, आचा०१ श्रु०६अ०५ उ०। अनुकम्पायाम्, अष्ट०२७ अष्टा "तस्स किलिण्णगाय त्रि० (क्लिन्नगात्र) क्लिन्नमनेकार्थत्वात् धातूनां निचितं, गात्रं किवा जाया अधम्मो कतो।" आ०म०वि० / शरीरं यस्य। निचितशरीरे, उत्त०३ अ०। बाधितशरीरे, उत्त०२ अ०। किवाण पुं०(कृपाण) कुपांनुदतिानुदडः, संज्ञायां णत्वम्। "इत्कृपादौ" किलिम्मिअं (देशी) कयिते, दे०ना०२ वर्ग। ८।१।१२८/इति ऋत इत्त्वम्। प्रा०१पादाखङ्गे। गौरा० डीठाकताम्, किलिवपुं० (क्लीब) नपुंसके, व्य०२ उ० / पं० भा०। स्त्री० / छुरिकायाम, स्त्री० / स्वार्थे के कृपाणकः / खड्ने पुं०। टाप। अत किलिस्संत त्रि०(क्लिश्यत्) क्लेशं कुर्वति, खिद्यमाने, प्रश्न० इत्त्वम् / कृपाणिका छुरिकायाम्, स्त्री०। वाच० / आचा०॥ २आश्र० द्वार। किवाणुग त्रि० (कृपानुग) कृपया करुणया अनुगमनुगतम् / करुणापरे, किलेस पुं० (क्लेश) "लात्" |106 / इतीदागमः। प्रा०२ पाद।। षो०३ विव०। रागादौ खेदे, औ०। प्रश्न० / स्था०। शारीयाँ मानस्यां च बाधायाम्, किविडी (देशी) पार्श्वद्वारे, दे० ना०२ वर्ग। सू०प्र०२० पाहु०। पञ्चा०। उपतापे, क्लिश्नाति। क्लिशबाधने, कर्तरि | किविण त्रि० (कृपण) "इत्कृपादौ"|१।१२८/ कृपा इत्यादिषु आदेत अच्। वाच० / क्लिश्यन्ते बाध्यन्तेशारीरमानसैः दुःखैः संसारिणः सत्त्वा इत्त्वम् / प्रा०१ पाद। "इः स्वप्नादौ" 1111 / 46 / इति पकारादेरस्य एभिरिति क्लेशाः। अष्टकर्मसु. बृ०१उ०।अशुभविपाके पापे, "क्लेशाः इत्त्वम् / दरिद्रे, प्रा०१ पाद। पापानि कर्माणि, बहुभदानि नो मते" / क्लेशा इति / नोऽस्माकं मते किदिवस न० (किल्विष) किल टिषच् वुक् च / वाच० / पातके, पापान्यशुभविपाकानि बहुभेदानि विचित्राणि कर्माणि ज्ञानावरणीयानि ज्ञा०१श्रु०१०। षो०। रोगे, पापहेतुत्वात्तस्य तथात्वम्।वाचा अष्टादशे क्लेशा उच्यन्ते। द्वा०२५द्व०। क्लेशः साङ्ख्यानां भवकारणम्। द्वा०१६ गौणालीके, तस्य किल्विषस्य पापस्य हेतुत्वात्। प्रश्न०२ आश्र० द्वार। द्वा० / 'अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः'' इति यतो मायाविशेषाज्जन्मान्तरेऽत्रैव वा भवे किल्विषः किल्विषिको भवति पतञ्जल्युक्ते अविद्यादिपञ्चके, द्वा०१६द्वा० / कोपे, व्यवसाये च / स किल्विष एवेति / भ०१२श०५उ० / द्वादशे गौणमोहनीयकर्मणि, तयोरपि तद्धेतुत्वात्तथात्वम् / वाच०। स०५२ सम०। मलिने, अधमे, उत्त०३अ०। कर्तुरे, तं०। किल्विषं पापं किलेसक्खयपुं०(क्लेशक्षय) कर्मक्षये, "क्लेशक्षयो हि मण्डूकचूर्णतुल्याः ज्ञानकेवल्याद्याशातनादिकम्, तद्योगाद्देवा अपि किल्विषाः, प्राक् क्रियाकृतः ।दग्धस्तचूर्णसदृशो, ज्ञानसारकृतः पुरा।।"अष्ट०३२अष्ट० / संयतभवकृतज्ञानाद्याशातनेषु देवमतङ्गत्वेनोत्पन्नेषु, आतु०। (क्लेशहानोपायद्वात्रिंशिका मोक्ख शब्दे वक्ष्यते) किदिवसकम्म त्रि० (किल्विषकर्मन्) किल्विषाणि क्लिष्टतयानिकिलेसद्धंसपुं०(क्लेशध्वंस) रागादिपरिक्षये, द्वा०१०द्वा०। कृष्टान्यशुभानुबन्धीनि कर्माणि येषां ते कर्मकिल्विषाः। किल्विषि-केषु, किलेसवित्ति त्रि० (क्लेशवृत्ति) एकान्तक्लेशवेष्टिते, दश०१चू०। पं०चू०। प्राकृतत्वात्पूर्वापरनिपातः। "कम्मकिट्विसा" इति। उत्त०३० किव पुं० (कृप) कृप अच् "इत्कृपादौ" ||1 / 128 / इति ऋत इत्वम्, | किट्विसत्तन० (किल्वषत्व) चण्डालप्रायदेवविशेषत्वे, प्रश्न०२ संब० द्वार। प्रा० 1 पाद / राजर्षिभेदे, कृपाऽस्त्यस्य पालनसाधनत्वेन अर्श अच् / कि टिवससुर पुं० (किल्विषसुर) किल्विषसुराणां प्रथमद्वितीशरद्वतो गौतमस्य पुत्रे तत्सुतायाम् स्त्री० / ङीष् / वाच०। कल्पाधस्तृतीयकल्पाधः षष्ठकल्पाधश्च स्थितिरुक्ताऽस्ति, किवण पुं० (कृपण) कृप-क्युन्। दरिद्रे, अणु०३ वर्ग। आचा०। दुःस्थे, तत्राधः शब्देन किमभिधीयते ? अधस्तः प्रस्तट, तस्मादप्यधोदेशोवा, प्रश्न०२ आश्र० द्वार / रङ्के. अत्यागिनि प्रश्न०१ आश्र० द्वार।। अन्यच द्वात्रिंशदादिलक्षविमानानां मध्ये साधारणदेवीना