________________ किरियावाइ (ण) 560- अभिधानराजेन्द्रः भाग-३ किलिट्ठकम्मकलातीय परिसमाप्त्यर्थे / ब्रवीमिति पूर्ववत् नयाः पूर्ववदेव / / 22 / / सूत्र० 1 श्रु० ताभिः प्ररूप्यमाणाभिर्विशालम् / त्रयोदशे पूर्वे , तस्य पदपरिमाण 12 अ०। क्रियैव चैत्यकर्मादिका प्रधानमोक्षाङ्गमित्येवं वदितुं शीलं येषां नवपदकोटयः / नं०। स्था०।"किरियाविसालस्स णं पुथ्वस्स तीसं ते क्रियावादिनः ।चैत्यमादित एव मोक्षवादिषु, सूत्र० 1 श्रु०१ अ०२ बत्थू पएणत्ता'' स०।न। उ०। (तेषां मतं चतुर्विधं कर्म नोपचयं यातीति लक्षणं “कम्म" शब्देऽत्रैव किरीय पुं० (किरीय)म्लेच्छदेशभेदे, तत्रोत्पन्नेम्लेच्छेच। सूत्र०२ श्रु० भागे 331 पृष्ठे दर्शितम्) व्यवहारे साक्ष्यादिप्रमाणरूपक्रियासाध्ययुक्ते | 10 // वादिनि, वाच०। यो मोक्षार्थ क्रियां करोति स क्रियावादीति प्रघोषः / किरो-(देशी)-सूकरे,देखना०२ वर्ग सत्योऽसत्यो वा? यदि सत्यस्तर्हि मोक्षार्थे जीवघातं कुर्वत्सु सत्स्वपि / किल अव्य० (किल) वार्तायाम्, अनुशयार्थे प्रसिद्धार्थद्योतने, हेतौ, तुरुष्कादिफ-रङ्गिकपर्यन्तसर्वमिथ्यादृष्टिषु क्रियावादित्वं स्यात्, तत्तु अरुचौ, अलीके, तिरस्कारे च / वाच०। सत्ये, अष्ट० 5 अष्ट०। केषाचिदात्मश्राद्धानामत्रत्यढुण्ढिकरवाद्यानां च चेतसि प्रतिभासते / परोक्षागमवादसंसूचने, आव० 5 अ०। पं० व०। आप्तोपदेशे, प्रव०३५ प्रत्युत ढुण्ढिका इत्थं कथयन्तिश्रीमतां ये ये गीतार्था अत्र समायान्ति ते द्वार / आप्तोक्ती, विज्ञ०। संथा०। नं०। निश्चये, आतु० द्रव्या० स्या० सर्वेषां क्रियाकुर्वतां मिथ्यादृशां क्रियावादित्वं कथयन्ति / तदसमीचीनं वाक्यालकारे, उक्त०११ अ०। श्रद्धानम् / / ते तु ढुण्ढिकाः सम्यग्दृशा सम्यक्तवातिमुखाणां च किलंत त्रि० (क्लान्त) क्लम् क्तः / “लात्" 8 / 2 / 106 / क्रियावादित्वं कथयन्ति, नान्येषामिति प्रश्ने उत्तरम्-यो मोक्षार्थ क्रियां संयुक्तस्यान्त्यव्यञ्जनाद्लापूर्वमिद् भवति, इतीदागमः / प्रा०२पाद। करोति स क्रियावादीति प्रघोषः सत्य एव लक्ष्यते। नच कोऽपि मोक्षार्थं परिश्रान्ते, बृ०३ उ०। ग्लानिमुपगते, 'क्लमु' 'ग्लानाविति' वचनात्। जीवघातादिकं करोति, यतः तुरुष्काणामपि मूलशास्त्रेषु जीववधस्य जी०३ प्रति० / ग्लानीभूते, ज्ञा०१ श्रु०१ अ०। प्रश्न० किलकिलाइय निषिद्धत्वात्, याज्ञिकानामपि स्वर्गाद्यर्थमेव यज्ञस्य प्ररूपणात्; तथा न०(किलकिलायित) कृते किलकिलेति संनादे, “ततोतेण जूहाहिवेण सम्यग्दृश एव, सम्यक्त्वाभिमुखा एव वा क्रियावादिन इत्यक्षराणि शास्त्रे तेसिं किलकिलाइयं सई सोऊण भसिणो गंतूण दिवो सो साहू"। आ० नसन्ति, प्रत्युत भगवतीविवृतावित्युक्तमस्ति-एतेच सर्वेऽप्यन्यत्र यद्यपि म०द्वि०। मिथ्यादृष्टयोऽभिहितास्तथापि इहाद्याः सम्यग्दृष्टयो ग्राह्याः, किलणी-(देशी)-रथ्यायाम्, दे०ना०२ वर्ग। सम्यगस्तित्ववादिनामैव तेषां समाश्रयणात्।। भगवतीसूत्रं च विशेषपरम्, किलाड पुं० (किलाट) 'नष्टदुग्धस्य पक्कस्य पिण्डं प्रोक्तः किलाटकः' तेन तत्र क्रियावादिपदेन सम्यगदृष्टयो गृहीताः, अत्र तु मिथ्यादृष्टयोऽपि | इति परिभाषते विश्रथितुदग्धस्य पाकेन धनीभूते पिण्डाकारे पदार्थे , गृहीताः, अत्र तु मिथ्यादृष्टयोऽपि, तत उभयेऽपि क्रियावादिन इति ततः स्वार्थ कः किलाटकः / तत्रार्थे कुर्चिकायां क्षीरविकारभेदे, स्त्री,। तत्त्वम् / 321 प्र०। सेन०३ उल्ला०। अथ न वीनानगरसंघकृतप्रश्नाः; गौरा० डीए / वाच०। देशविशेषे,तत्रोत्पन्ने जने च। “चन्द्रका सरोजाक्षी, तदुत्तराणि च। यत्र यः सम्यक्त्वमन्तर्मुहूर्त स्पृशति सोऽर्द्धपुद्गलीकथ्यते, सद्रीः पीनघनस्तनी। किलाटी नामतः सा स्याद्देवानामपिदुर्लभा"।।१।। क्रियावादीचैकपुद्गली नियमात् शुल्कपक्षीति श्रूयते, तत्कथमिति प्रश्ने स्था० 4 ठा०२ उन उत्तरम्-क्रियावादी सम्यगदृष्टिः, तथा मिथ्यादृष्टिः, द्वावपि भव्यौ किलाम पुं०(क्लम) संस्पर्श देहग्लानिरूपे, ध०३ अधि०। आव०। शुक्लपाक्षिकौ च ज्ञेयौ / तौ नियमात् पुद्गलपरावर्तमध्ये सिद्ध्यतः, खेदे, रा०। विशे०। “योऽनायासः श्रमो देहे, प्रवृद्धः श्वाससङ्गतः। क्लमः एवंविधाक्षराणि दशाश्रुतस्कन्धचूर्णिमध्ये सन्ति, परं सम्यगदृष्टिमिथ्या- स इति विज्ञेयो, इन्द्रियार्थप्रवाधकः" 1111 / इति। वाच०। दृष्ट्योरेकीभूतं सामान्यलक्षणंज्ञेयम्।यतो मलधारिश्री हेमचन्द्रसूरिकृत- किलामणया स्री० (क्लामना) ग्लानिनयने, भ०३ उादशा पुष्पमालासूत्रवृत्तिमध्ये-"अंतो मुत्तमेत्तं, पिफसिअंहुज जेहि सम्मत्तं / किलामिय त्रि० (क्लामित) मारणान्तिकसमुद्धातं गमिते,अ०८ श०६ तेसिं अवतपुग्गल-परिअट्टो चेव संसारों"।१: एतद्गाथा व्याख्यानुसारेण उ०१ ग्लानिमापादिते, आव०४ अ०॥ पुरलपरावर्त्तसंसारो ज्ञायते, एतद्विशेषस्तत्तद्ग्रन्थेभ्योज्ञेयः / तथा किलामत त्रि० (क्लायत्) मारणान्तिक्रसमुद्धातं नयति, भ०५ श०६ उ०। श्रावकप्रज्ञप्तिसूत्रवृत्तिमध्ये ययोः सम्यग्दृष्टिमिथ्या-दृष्ट्योर्देशोनार्द्ध- किलिट्ठ त्रि० (क्रिष्ट')ल्किश त्क:, वा इडभावः। “लात्" 8/2 / 106 / पुद्गलपरावर्तसंसारो भवति, तौ शुक्लपाक्षिको कथ्येते, यस्य च इति इदागमः / प्रा०२ पाद / रागाद्युपहितचित्ते, उत्त०३२ अ०। ततोऽधिकसंसारो भवति स कृष्णपाक्षिकः कथ्यते इति कथितमस्ति, पूर्वापरविरुद्धार्थके वाक्ये, न० / वाच० / क्लिकष्टं यथापरं तन्मतान्तरं संभाव्यते / प्र० 120 / सेन० 4 उल्ला० / तथा यत्कृतकं,कृतकश्चायम्, यथा घटः, तस्मादनित्यः, तत्तदनित्यम् त्रिषष्ट्यधिकशतत्रयपाषण्डिकानांमध्ये अशोत्याधिकशतक्रियावादिनः कृतकत्वाच्छब्दोऽनित्य इत्यादि / रत्ना० 8 परि० / क्लेशयुक्ते, सन्ति, ते सम्यग्दृष्टयो मिथ्यादृष्टयो वेति प्रश्ने, उत्तरम्-अशीत्यधिक- उपतापिते च / वाच०। शतक्रियावादिनो मिथ्यादृष्टयो ज्ञेया इति। 121 प्र, / सेन० 4 उल्ला०। / किलिट्टकम्मकलातीय त्रि० (क्लिष्टकर्मकलातीत) क्लिष्टा क्लेश किरियाविसाल न० (क्रियाविशाल) यत्र क्रियाः कायिक्यादिकाः स्वरूपभवहैतुत्वेन ल्के शिकाः याः कर्मकलाः ज्ञानोवरणाद्यष्टविशालाः विस्तीर्णाः सभेदत्वादभिधीयनते तत् क्रियाविशालं पूर्वम्। प्रकारकर्माशाः, तेभ्योऽतीतोऽपेतो यः स क्लिष्टकर्मकलातीतः। सिद्धे, स०१४ सम० / क्रियाः कायिक्यादयः संयमक्रियाछन्दः क्रियादयश्च हा०१ अष्ट०।