________________ किरिया 546 - अभिधानराजेन्द्रः भाग-३ किरिया कर्मणा बद्ध इस्यर्थः / (धणु त्ति) धुनर्दण्डगुणादिसमुदायः। ननु पुरुषस्य पञ्चक्रिया भवन्तु, कायादिव्यापाराणां तस्य दृश्यमानत्वात् धनुरादि निर्वर्तकशरीराणां तु जीवानां कथं पञ्च क्रियाः? कायमात्रस्यापि तदीयस्य तदानीमचेतनत्वात्, अचेतकायमात्रादपि बन्धाभ्युपगमे सिद्धानामपि तत्प्रसङ्गः, तदीयशरीराणामपि प्राणातिपातहेतुत्वेन लोके विपरितमानत्वात्।किञ्चवथा धनुरादीनि कायिक्यादिक्रियाहेतुत्वेन / पापकर्मबन्धकारणानि भवन्ति तज्जीवानामेवं पात्रदण्डकादीनि जीवरक्षाहेतुत्वेन पुण्यकर्मनिबन्धनानि स्युयायस्य समानत्वादिति ? अत्रीच्यते-अविरतिपरिणामाद्वन्धः / अविरतिपरिणामश्च यथा पुरुषस्यास्ति एवं धनुरादिनिर्वर्तकशरीरजीवानामपीति, सिद्धानां तु / नास्त्यसाविति न बन्धः / पात्रादिजीवानां तु न पुण्यबन्धहेतुत्वं तद्धेतोविवेकादे स्तेष्वभावादिति। किञ्चसर्वज्ञवचन प्रामाण्याद्यद्यथोक्तं तत्तथा श्रद्धेयमेवेति। इषुरितिशरपत्रफलादिसमुदायः। “अहे णं से उसू" इत्यादि। इह धनुष्मदादीनां यद्यपि सर्वक्रियासु कथञ्चिन्निमित्तभावोऽस्ति तथापि विवक्षितबन्धं प्रत्यमुख्यवृत्तिकतया विवक्षितवधक्रियायास्तैः कृतत्वेनाविवक्षणात, शेषक्रियाणां च निमित्तभावमात्रेणापि तत्कृतत्वेन विवक्षणाचतस्रस्ता उक्ताः वाणादिजीवशरीराणां तु साक्षाद्धक्रियायां प्रवृत्तत्वात्पश्चेति। भ०५ श०६ उ०। (13) वर्षज्ञानार्थ हस्तादिप्रसारयतःपुरिसे णं भंते ! वासंवासति वासंणो वासति हत्थं वा पायं वा वाहुं वा ऊरूं वा आउंट्टविमाणे वा पसारेमाणे वा कइकिरिए ? गोयमा ! जावं च णं से पुरिसे वासं वासइ वासं णो वासतीति हत्थं वा जाव ऊरू वा आउंटावेति वा पसारेति वातावं च णं से पुरिसे काइयाए जाव पंचहिं किरियाहिं पुढे। (वासं वासइ ति) वर्षो मेघो वर्षति नो वा वर्षों वर्षतीति ज्ञानार्थमिति शेषः। अचक्षुरालोके हि वृष्टिराकाशे हस्तादिप्रसारणादवगम्यत इतिकृत्या हस्तादिकं आकुण्टयेद्वा, प्रसार्यप्रसारयेद्वा, आदित एवेति / भ०१६ श०८ उ०। तालमरुह्य तत्फलं प्रपातयतःपुरिसे णं भंते ! तालमारुहइ, तालमारुहइत्ता तालाओ तालफ ल पचालेमाणे वा पवाडेमाणे वा कइकिरिए ? गोयमा! जावं च णं से पुरिसे तालमारुहइ, तालमारुहइत्ता तालाओ तालफलं पवालेइ वा पवाडेइ तावं चे णं से पुरिसे काइयाए जाव पंचहिं किरियाहिं पुढे, जेसिंपियणंजीवाणं सरीरेहिंतोताले णिव्वत्तिए | तालफले णिव्वत्तिए ते वि य णं जीवा काइयाए जाव पंचहिं किरियाहिं पुढे। (तालं ति) तालवृक्षं (पचालेमाणे वत्ति) प्रचालयन् वा (पवाडेमाणे व त्ति) अधः प्रपातयन् वा (पंचहि किरियाहिं पुढे त्ति) तालफलानां तालफ लाश्रितजीवानां च पुरुषः प्राणातिपातक्रियाकारी, यश्च प्राणातिपातक्रियाकारको सावाद्यानामपीति कृत्वा पञ्चभिः क्रियाभिः स्पृष्ट इत्युक्तम् 1 / येऽपि च तालफनिर्वर्तकजीवास्तेऽपि च पञ्चक्रियास्तदन्यजीवान् संघट्टनादिभिरुपद्राक्वन्तीति कृत्वा 2 // अहे णं भंते ! से तालफले अप्पणो गुरुयत्ताए जाव पच्चोवयमाणा जाई तत्थ पाणाई जाव जीवियाओ ववरोवेइ।। (अहे णमित्यादि) अथ पुरुषकृततालफ प्रचलनादेरनन्तरं तत्तालफ लमात्मनो गुरुकतया, यावत्करणात्संभारिकतया, गुरुसम्भारिकतयेति दृश्यम् / (पच्चोवयमाणे त्ति) प्रत्यवपतत्यास्तत्राकाशादौ प्राणादीन् जीविताद्यपरोपयति। तए णं भंते ! से पुरिसे कतिकिरिए? गोयमा ! जावं च णं से पुरिसे तालफले अप्पणो गुरुयत्ताए जाव जीवियाओ ववरोवेइ तावं च णं से पुरिसे काइयाए जाव चउहि किरियाहिं पुढे 3 / जेसिं पिय णं जीवाणं सरीरेहिंतो ताले णिव्वत्तिए ते वि य णं जीवा काइयाए जाव चउहि किरियाहिं पुढे 4 | जेसि पि य णं जीवाणं सरीरेहिंतो तालफले णिव्वत्तिएते विणं जीवा काइयाए जाव पचहि किरियाहिं पुट्ठा 5 जे विय से जीवा अहे वीससाए पचोवयमाणस्स उग्गहे वटुंति, ते विय णं जीवा काइयाए जाव पंचहिं किरियाहिं पुट्ठा 6 / पुरिसे णं भंते ! रुक्खस्स मूलं पचालेमाणे वा पवाडेमाणे वा कइकिरिए ? गोयभा! जावं च णं से पुरिसे रुक्खस्स मूलं पचालेइ वा पवाडेइ वा तावं च णं से पुरिसे काइयाए जाव पंचहिं किरियाहिं पुढे, जें सि पिणं जीवाणं सरीरेहिंतो मूले णिव्वत्तिए जाव बीए णिव्वत्तिए ते विणं जीवा काइयाए जाव पंचहिं किरियाहिं पुट्ठा। अहे णं भंते ! से मूले अप्पणो गुरुयत्ताए जाव जीवियाओ ववरोइ, तए णं से पुरिसे कइ किरिए ? गोयमा ! जावं च णं मूले अप्पणो जाव ववरोवेइ तावं च णं से पुरिसे काइयाए जाव चउहि किरियाहिं पुढे / जेसिं पिणं सरीरेहिंतो कंदे णिव्वत्तिए जाव वीए णिव्वत्तिए ते विणं जीवा काइयाए जाव चउहि किरियाहिं पुट्ठा। जें सि पि य णं जीवाणं सरीरेहिंतो मूले णिव्वत्तिए ते विणं जीवा काइयाए जाव पंचहिं किरियाहिं पुट्ठा। जे वियणं से जीवा अहे वीससाए पचोवयमाणस्स उग्गहे वटुंति ते वि णं जीवा काइयाए जाव पंचहि किरियाहिं पुट्ठा / पुरिसे णं भंते ! रुक्खस्स कंदे पञ्चोवयमाणस्स गोयमा! जावं च णं से पुरिसे जाव पंचहिं किरियाहिं पुढे / जेसिं पि य णं जीवाणं सरीरेहिंतो मूले णिव्वत्तिए जाव वीए णिव्वत्तिए ते विणं जीवा पंचहिं किरियाहिं पुट्ठा / अहे णं भंते ! से कंदे जावं च णं से कंदे अप्पणो जाव चउहिं पुढे / जेसिं पि य णं जीवाणं सरीरेहिंतो मूले णि