________________ किरिया 550- अभिधानराजेन्द्रः भाग-३ किरिया व्वत्तिए खंधे णिव्वत्तिए जाव चउहिं पुढे जेसिंपियणं जीवाणं तिदिसिं सिय चउदिसिं सिय पंचदिसिं सेसाणं णियमं छरिसिं / सरीरेहिंतो कंदे णिव्वत्तिए ते विणं जीवा जाव पंचहिं पुट्ठो। जे अत्थि णं भंते ! जीवाणं मुसावाएणं किरिया कज्जइ ? हंता विय से जीवा अहे वीससाए पच्चोवय० जाव पंचहिं पुट्ठो जहा अस्थि / सा भंते ! किं पुट्ठा कज्जइ, अपुट्ठा कज्जइ ? जहा कंदए, एवं जाव वीयं / / पाणाइवाएणं दंडओ, एवं मुसावाएण वि, अदिण्णादाणेण वि, (ततो णं ति) तेभ्य : सकाशात्कतिक्रियोऽसौ पुरुषः / उच्यते मेहुणेण वि, परिग्गहेण वि / एवं एए पंच दंडगा / ज समए णं चतुष्क्रियः, वधनिमित्तभावस्याल्पत्वेन तासां चतसृणांमेव विवक्षणात्। भंत! जीवाणं पाणाइवाएणं किरिया कज्जइ, सा भंते ! किं पुट्ठा तदल्पत्वं च यथा पुरुषस्य तालफलप्रचलनादौ साक्षाद्वधानिमित्त- कन्जइ, अपुट्ठा कन्जइ73; एवं तहेव जाव वत्तव्वं सिया जाव भावोऽस्ति, न तथा तालफलव्यापादि तजीवेष्विति कृत्वा 3 / एवं वेमाणियाणं, एवं जाव परिगहेणं / एवं एए वि पंच दंडगा जं तालनिर्वर्तकजीवा अपि 4 / फलनिर्वर्तकास्तुपञ्चक्रिया एव ,साक्षात्तेषां देसेणं भंते ! जीवाणं पाणाइवाएणं किरिया कज्जति जाव वधनिमित्तत्वात् शये चाधोनिपततस्तालफलस्योपग्रहे उपकारे वर्तन्ते परिग्गहेणं जं पदेसेणं भंते ! जीवाणं पाणाइवाएणं किरिया जीवास्तेऽपि पञ्चक्रियाः, वधे तेषां निमित्तभावस्य बहुतरत्वात् 6 / एतेषां कजति, सा भंते ! किं पुट्ठा कज्जइ? एवं तहेव दंडओ। एवं च सूत्राणां विशेषतो व्याख्यानं पश्चमशतोक्तकाण्ड क्षेत्रपुरुष- जाव परिग्गहेणं / एवं एए वीस दंडगा !! सूत्रादवसेयम् / एतानि चलनद्वारेण षक्रियास्थानान्युक्तानि , "तणमित्यादि" (एवं जहा पढमसते छट्टुद्देसए त्ति) अनेनेदं सूचितम्मूलादिष्वपि षडेव भावनीया नि। “एवं जाव वीयं ति" अनेन कन्दसूत्राणीव "सा भंते ! किं ओगाढा कज्जइ, अणोगाढा कज्जइ ? गोयमा ! ओगाढा कन्दत्वक्शालप्रवालपत्रपुष्पफ्लबीजसूत्राए-यध्येयानीति सूचितम् / कजइ णो अणोगाढा कज्जइ” इत्यादि / व्याख्या चास्य प्राग्वत् (ज भ०१७श०१उ० समयं ति) यस्मिन्समये प्राणातिपातेन क्रिया कर्म क्रियते इह स्थाने, (14) शरीराणि निर्वर्तयत : - तस्मिन्निति वाक्यशेषो दृश्यः / (जं देसं ति) यस्मिन्देशे क्षेत्रविभागे जीवे णं भंते ! ओरालियसरीरेणं णिव्वत्तिएमाणे कइकिरिए ? | प्राणातिपातेन क्रिया क्रियते, तस्मिन्निति शेषोऽत्रापि दृश्यः। (जं पदेस गोयमा! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए; एवं ति) यस्मिनप्रदेशे लघुतमे क्षेत्रविभागे क्रिया प्रागुक्ता सा च कर्म, कर्मच पुढवीकाइए वि। एवं जाव मणुस्से / / दुःखहेतुत्वाद्दुःखमिति। तन्निरूपणायाह-(जीवाणमिति) तन्निरूपणाय जीवेणं भंते! इत्यादि (सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए दण्डकद्वयम् / कर्मजन्या च वेदना भवतीति तन्निरूपणाय दण्डकत्ति) यदौदारिकशरीरं परपरितापाघभावेन निर्वर्तयति तदा त्रिक्रियः, द्वयमाह-(जीवणमित्यादि)। भ० 17 श० 4 उ०। यदा तु परपरितापं कुर्वं स्तन्निर्वर्तयति तदा चतुष्क्रियः। यदा तु (कायषट्कस्योछ्वासनिश्वासावधिकृत्य क्रिया द्वितीयभागे 108 पृष्ठे परमतिपातयंस्तन्निवर्तयति तदा पञ्चक्रिय इति / पृथक्त्वदण्डके 'आणा' शब्दे समुक्ताः ) स्याउब्दप्रयोगो नास्ति, एकदाऽपि सर्वविकल्प-सद्भावादिति।। पडिकमामि पंचहिं किरियाहिं काइयाए अहिगरणिए जीवा णं भंते ! ओरालियसरीरणिव्वत्तिएमाणा कइकिरिया? पाओसियाए पारितावणियाए पाणाइवायकिरियाए। गोयमा ! तिकिरिया वि, चउकिरिया वि, पंचकिरिया वि / एवं प्रतिक्रमामि पञ्चभिः क्रियाभिर्व्या पारलक्षणाभियोऽतिचारः कृतः। तद् पुढवीकाइया वि। एवं जाव मणुस्सा। एवं वेउव्वियसरीरेण वि यथा--कायिक्येत्यादि। आव० 4 अ०। आ० चू०। “आवत्ताइसु जुगवं, दो दंडगा णवरं जस्स अत्थि वेउव्वियं एवं जाव कम्मगसरीरं। इह भणिओ कायवायवावारो। दुन्हेगया य किरिया, जओ निसिद्धा एवं सोइंदियं जाव फासिंदियं / एवं मणजोगं वइजोगं कायजोगं अओजुत्तो"।।१८६॥ भिन्नविसयं निसिद्धं, किरियादुगमेगया न एगम्मि। जस्स जंअत्थितं माणियट्वं एते एगत्तपुहत्तेणं छव्वीसदंडगा।। जोगतिगस्स विभंगिअ, सुत्ते किरिया जओ भणिया'||१९|| आव 3 (छव्वीसदंडगत्ति) पञ्चशरीराणि, इन्द्रियाणि च, त्रयो योगाः, एते च अ०। (किइकम्म शब्दे 525 पृष्ठे व्याख्याते) “गहणविसग्गपयत्ता, मीलितास्वयोदश। एते च एकत्वपृथक्तवाभ्यां गुणिताः षड्विंशतिरिति। परोष्परविरोहिणो कह समए। समए दो उवओगा, नहोज किरियाण को भ०१७ श०१ उ०। दोसो ?" || ('भासा' शब्दे चैवा व्याख्यास्यते) ('दोकिरिय' शब्दे प्राणातिपातादिना क्रियमाणायाः क्रियायाः स्पर्शना - क्रियाद्वयस्य युगपदनुभवः खण्डयिष्यते) जीवादिसत्तारूपे, उत्त० 14 तेणं कालेणं तेणं समएणं जाव एवं वयासी-अस्थि णं भंते ! अ०। जीवादिपदर्थोऽस्तीतदिके, सूत्र०१ श्रु०१२ अ० आस्तिक्ये, जीवाणं पाणाइपाएणं किरिया कज्जइ ? हंता अत्थि। सा भंते ! पञ्चा० 16 विव० / “अकिरियं परियाणामि किरियं उवसं पञ्जामि। किं पुट्ठा कन्जइ, अपुट्ठा कज्जइ ? गोयमा ! पुट्ठा कज्जइ, णो सम्यग्वादे, ध०३ अधि० / ज्ञानपूर्वकसावधानवद्यप्रयोगनिवृत्तिअपुट्ठा कज्जइ, एवं जहा पढमसए छट्ट हे सए जाव णो प्रवृत्तिरूपे, विशे० / सम्यक्संयमानुष्ठाने, पव०१४६ द्वार। सदनुष्ठाने, अणाणुपुस्विकड त्ति वत्तव्वं सिया, एवं जाव वेमाणियाणं, णवरं सूत्र, २श्रु० / ४अ० / समाचारे, घो०६ विव०। धर्मानुष्ठाने, उक्त० 28 जीवाणं एगिदियाण य णिव्वाघाएणं छद्दिसि वाघायं पडुच सिय अ० [ किरियाणय' शब्दे कियाप्रधान्यं वक्ष्यते]