SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ किरिया 547- अभिधानराजेन्द्रः भाग-३ किरिया सध्वाओ ताओ पयणुईभवंति / गाहावइस्स णं मंते ! भंडं विकिणमाणस्स कइए भंडं साइजेजा भंडे य से अणुवणीए सिया। गाहावइस्स णं भंते ! ताओ भंडाओ किं आरंभिया किरिया कन्जइ, जाव मिच्छादसणकिरिया कज्जइ। कइयस्स वा ताओ मंडाओ किं आरंभिया किरिया कज्जइ जाव मिच्छादसणकिरिया कज्जइ? गोयमा! गाहावइस्स ताओ भंडाओ आरंभिया किरिया कज्जइजाव अप्पचक्खाणकिरिया कज्जइ। मिच्छादसणकिरिया सिय कज्जइ, सिय नो कज्जइ / कइयस्स णं ताओ सव्वाओ पयणुईभवंति। गाहावइस्सणं भंते ! भंडं विक्किणमाणस्स जाव मंडे से उवणीए सिया, कइयस्स णं भंते ! ताओ भंडाओ किं आरंभिया किरिया काइ, गाहावइस्स वा ताओ भंडाओ किं आरंभिया किरिया ? गोयमा ! कइयस्स ताओ भंडाओ हेट्ठिलाओ चत्तारि किरियाओ कन्जंति / मिच्छादसणकिरिया मयणाए गाहावइस्स णं ताओ सव्वाओ पयणुईभवंति।। गृहपति ही / "मिच्छादसणकिरिया सिय काइ इत्यादि" मिथ्यादर्शनप्रत्याया क्रिया स्यात्कदाचित् क्रियते भवति, स्यान्नो क्रियते कदाचित्र भवति / यदा मिथ्यादृष्टिहपतिस्तदाऽसौ भवति, यदा तु सम्यगदृष्टिस्तदा न भवतीत्यर्थ : / अथ क्रियास्वेव विशेषमाह(अहेत्यादि) अथेति पक्षान्तरद्योतनार्थः। (से भंडे ति) तद्भाण्डम् / (अभिसमण्णागए त्ति) गवेषयतालब्धं भवति।(तओ त्ति) समन्वागमनात् (से त्ति) तस्य गृहपते : पश्वात्समन्वागमानन्तरमेव (सव्वाओ त्ति) यासां सम्भवोऽस्ति ता आरम्भिक्यादिक्रियाः (पयणुई भवंति त्ति) प्रतनुकीभवति ह्रस्वीभवन्ति। अपहृतभाण्डगवेषणकाले हि महत्यस्ता आसन् प्रयत्नविशेषपरत्वात्, गृहपतेस्तल्लाभकाले तु यत्नविशेषो-- परतत्वात्ता हस्वीभवन्तीति (कइए भंडं साइजेज ति) क्रयिको ग्राहको भाण्डं स्वादयेत् सत्यनारदानतः स्वीकुर्यात् / (अणुवणीए सिय त्ति) क्रयिकायाः समर्पितं स्यात् ( कइयस्सणं ताओ सव्वाओपयणुईभवंति त्ति) अप्राप्तभाण्डत्वेन तद्रतक्रियाणामल्पत्वादिति, गृहपतेस्तु महत्यो भाण्डस्य तदीयत्वात् 1 / क्रयिकस्य भाण्डे समर्पिते महत्यस्ताः, गृहपतेस्तु प्रतनुकाः 2 / इदं भाण्डस्यानुपनी तोपनीतभेदात्सूत्रद्वयमुक्तमेवं धनस्यापि वाच्यम् गाहावइस्स णं भंते ! भंडं जाव धणे य से अणुवणीए सिया, एयं पि जहा भंडे उवणीए तहाणेयव्वं / चउत्थोआलावगो धणे य से उवणीए सिया जहा पढमो आलावगो भंडे य से अणुवणीए सिया तहा नेयव्वो पढमं चउत्थाणं एको गमो वितियतइयाणं एको। तत्र प्रथममेवम्- “गाहावइस्सणं भंते ! भंडं विक्किणमाणस्स कइए भंडे साइजेजा धणे य से अणुवणीए सिया कइयस्स णं भंते ! ताओ धणाओ किं आरंभिया किरिया कजइ 4 / गाहावइस्स य ताओ धणाओ किं आरंभिया किरिया कजइ 5 ? गोयमा ! कइयरस ताओ धणाओ | हेहिलाओ चत्तारि किरियाओ कजंति, मिच्छादसणकिरिया भयणाए गाहावइस्सणं ताओ सव्वाओपयणुईभवंति" धने अनुपनीते क्रयिकस्य महत्यस्ता भवन्ति, धनस्य तदीयत्वात्। गृहपतेस्तुतास्तनुकाः, धनस्य तदानीमतदीयत्वात्। एवं द्वितीयसूत्रसमानमिदं तृतीयम्। अत एवाह"एयपि जहा भंडे उवणीए तहा नेवयव्वंति” द्वितीयसूत्रस मतयेत्यर्थः / चतुर्थं त्वेवमध्येयम्- “गाहावइस्स णं भंडं विक्किणमाणस्स कइए भंड साइजेजा धणे य से उवणीए सिया गाहावइस्स णं भंते ! ताओ धणाओ कि आरंभिया किरिया कज्जइ। कइयस्स वा ताओधणोओ किं आरंभिया किरिया कजइ ? गोयमा गाहावइस्स वा ताओ धणाओ आरंभिया किरिया 4 मिच्छादसणवत्तिया किरिया सिय कज्जइ, सिय नो कज्जाकइयस्स णं ताओ सव्वाओ पयणुईभवंति / " धन उपनीते धनप्रत्ययत्वात्तासां गृहपतेर्महत्यः, क्रयिकस्य तु प्रतनुकाः, धनस्य तदानीमतदीयत्वात्। एवं च प्रथमसूत्रसममिंद चतुर्थमित्येतदनुसारेण च सूत्रपुस्तकाक्षराण्यनुगन्तव्यानि। भ०५ श० 6 उ०। (11) श्रमणोपासकस्य क्रियाःसमणोवासगस्स णं भंते ! सामाइयकडस्स समणोवस्सए अत्थमाणस्स तस्सणं भंते ! किं इरियावहिया किरिया कज्जइ, संपराइया किरिया कज्जइ ? गोयमा ! नो इरियावहिया किरिया काइ, संपराइया किरिया कजइ। से केणटेणं जाव संपराइया? गोयमा ! समणोवासयस्स णं सामाइयकउस्स समणोवस्सए अत्थमाणस्स आया अहिंगरणी भवइ आयाहिगरणवत्तियं च णं तस्सनो इरियावहिया किरिया कजइ, संपराइया किरिया कज्जइ से तेणद्वेणं। “समणेत्यादि" (सामाइयकडस्स त्ति) कृतसामायिकस्य तथा श्रमणोपाश्चये साधुवसतावासीनस्य तिष्ठतः (तस्स त्ति) यो यथार्थस्तस्य श्रमणोपासकस्येति किलाकृतसामायिकस्य तथा साध्वाश्रयेऽनवतिष्ठमानस्य भवति सांपरायिकी, क्रिया विशेषणद्वययोगे पुनरैर्यापथिकी युक्ता, निरुद्धकषायत्वादित्या शङ्कातोऽयं प्रश्नः / उत्तरंतु-(आयाहिगरणी भवइ त्ति) आत्मा जीवोऽधिकरणानि हलशकटादीनि कषायाश्रयभूतानि यस्याः सन्ति साऽधिकरणी, ततश्च (आयाहिगरणवत्तियं च णं ति) आत्मनोऽघि-करणानि आत्माधिकरणानि, तान्येव प्रत्ययः कारणं यत्र क्रियाकरणे तदात्माधिकरणप्रत्ययम्। साम्परायिकी क्रिया क्रियत इति योगः। भ०७ श०१ उ०। अनगारस्थानायुक्तेगच्छतःअणगारस्स णं भंते ! अणाउत्तं गच्छमाणस्स वा 3 अणाउत्तं वत्थपरिग्गहं कंबलं पायपुच्छणं गेण्हमाणस्स वा निक्खिवमाणस्स वा तस्स णं मंते ! किं इरियावहिया किरिया कज्जइ, संपराइया किरिया कजइ ? गोयमा! नोइरियावहिया किरिया कजइ,संपराइया किरया कजइ / से के णटेणं ? / गोयमा जस्स णं कोहमाणमायालोमा वोच्छिण्णा भवंति तस्स णं इरियावहिया किरिया कज्जइ, जस्सणंकोहमाणमायालोमा अव्वोच्छिण्णा भवंति
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy