________________ किरिया 546 - अभिधानराजेन्द्रः भाग-३ किरिया रणयाए वि विद्धंसणयाए वि मारणयाए वि तावं च णं से पुरिसे जाव पंचहिं किरियाहिं पुढे, से तेणटेणं गोयमा! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए। पुरिसे णं भंते! कच्छंसि वा जाव अन्नयरस्स मियस्य बहाए आययकण्णाययं उसु आयामेत्ता चिट्ठिज्जा अन्नयरे पुरिसे मग्गओ आगम्म सयपाणिणा असिणा सीसं छिंदेजा से य उसू ताए चेव पुटवायामणयाए तं मियं विंधेजा। से णं भंते ! पुरिसे किं मियवेरेण य पुढे पुरिसवेरेणं पट्टे ? गोयमा! जे मियं मारेइ से मियवेरेणं पट्टे, जे पुरिसं मारेइ से परिसवेरेणं पुट्टो से केण?ण भंते ! एवं युचइ जाव से पुरिसवेरेणं पुढे? से णूणं गोयमा ! कज्जमाणे कडे संधेजमाणे संधिए निव्वत्तिज्जमाणे निव्वत्तिए निसिरिजमाणे निसिट्टे त्ति वत्तव्यं सिया। हंता भगवं! कञ्जमाणे कडे जाव निसटेत्ति वत्तव्वं सिया। से तेणटेणं गोयमा! जे मियं मारेइ से मियवेरेणं पुढे,जे पुरिसं मारेह से पुरिसवेरेणं पुढे, अंतो छण्हं मासाणं मरइ काइयाए जाव पंचहिं किरियाहिं पुढे, वाहिं छण्हं मासाणं मरइ काइयाए जाव पारियावणियाए चउहि किरियाहिं पुढे / "उसुति" (वाणं आययकराणाययंति) कर्ण यावदायत आकृष्टः कर्णायतः।। आयतम्प्रयत्नवत् यथा भवतीत्येवं कर्णायत आयतकर्णायतः, तम्। (आयामेत्त त्ति) आयम्याकृष्य (मग्गओ ति) पृष्ठतः ( सयपाणिण त्ति) स्वकपाणिना स्वहस्तेन (पुव्वायामणयाए त्ति) पूर्वाकर्षणेन (से ण भंते ! पुरिसे त्ति) स शिरश्छेत्ता पुरुषः (मियवेरेणं ति) इह वैरं वैरहेतुत्वाद्वधः पापं वा वैरं वैरहेतुत्वादिति,। अथ शिरश्छेत्तृपुरुषहेतुकत्वादिषु निपातस्य कथं धनुर्धरपुरुषो मृगवधेन स्पृष्ट इत्याकू तवतो गौतमस्य तदभ्युपगमेवार्थमुत्तरतया प्राह-क्रि यामाणं धनुष्काण्डादिकृतमिति व्यपदिश्यते। युक्तिस्तु प्राग्वत्। तथा सन्धीयमानं प्रत्यक्षायामारोप्यमाणं काण्डं धनुर्वाऽऽरोप्यमाणप्रत्यञ्च सन्धितं कृतसन्धानं भवति तथा निर्वृत्यमानं नितरां वर्तुलीक्रि यमाणं प्रत्यञ्चाकर्षणेन निवृत्तितं वृत्तीकृतं मण्डलाकारं कृतं भवति। तथा निसृज्यमानं निक्षिप्यमाणं काण्डनिसृष्टि भवति, यदा च निसृज्यमानं निसृष्टं तदा निसृज्यमानतया धनुर्द्धरण कृतात्वात्तेन काण्डनिसृष्टं भवति, काण्डनिसर्गाच मृगस्तेनैव मारितः। ततश्वोच्यते- “जे मियं मारेत्यादीति"। इह च क्रियाः प्रक्रान्तास्ताश्चानन्तरोक्ते मृगादिवधे यावत्यो यत्र यत्र कालविभागे भवन्ति तावतीस्तत्र दर्शयन्नाह-"अंतो छण्हमित्यादि" षण्मासान् यावत्प्रहारहेतुकं मरणम्, परतस्तु परिणामान्तरापादितमिति कृत्या षण्मासदू? प्राणातिपातक्रिया न स्यादिति हृदयम् / एतश्च व्यवहारनयापेक्षया प्राणातिपातक्रियाव्यपदेशमात्रोपदर्शनार्थ - मुक्तम,अन्यथा यदा कदाऽप्यधिकृतप्रहारहेतुकं मरणं भवति तदैव प्राणातिपातक्रि येति॥ पुरिसे णं भंते ! पुरिसं सत्तीए समभिधंसेजा सयपाणिणा वा से असिणा सीसं छिंदेखा, तओ णं भंते ! से पुरिसे कई किरिए ? गोयमा ! जावं च णं से पुरिसे तं पुरिसं सत्तीए समभिधंसेइ सयपाणिणा वा से असिणा सीसं छिं देइ तावं च णं से पुरिसे काइयाए जाव पाणाइवाए पंचहि किरियाहिं पुढे आसण्णवहएण य अणवकंखवत्तीएणं पुरिसवेरेणं पुढे / / (सत्तीए ति ) शक्त्या प्रहणविशेषेण (समभिधसेज त्ति )हन्यात् (सपाणिण त्ति) स्वकहस्तेन ( से त्ति) तस्व(काइयाए त्ति) कायिक्या शरीरस्पन्दरूपया, आधिकरणिक्या शक्तिखङ्गव्यापाररूपया, प्राद्वेषिक्या मनोदुष्प्रणिधानेन, पारितापनिक्या परितापरूपया प्राणातिपातक्रियया मारणरूपया (आसन्ने त्ति) इत्यादिशक्तया अभिध्वंसकोऽसिना वा शिरश्छेत्ता पञ्चभिः क्रियाभिः स्पृष्टः, तथा पुरुषवैरेण च स्पृष्टो मारितः पुरुषवैरिभावेन। किम्भूतेनेत्याह-आसन्नो वथो यस्माद्वैरात्तत्तथा तेनासन्नबधकेन भवति च वैराद्वधो वधकस्य तमेव वध्यमाश्रित्यान्यतो वा तत्रैव जन्मनि जन्मान्तरे वा / यदाह“वहमारणभटिभक्खाणदाणपरधणविलोवणाईणं / सव्वजहण्णो उट्ठउ, दसगुणिओ एक्कसि कयाणं" ||1|| चः समुचये / अनवकाक्षिणा परप्राणनिरपेक्षा स्वगतापायपरिहारनिरपेक्षा वा वृत्तिर्वर्त्तनं यत्रैव वैरे तत्तथा, तेनानवकाङ्गणवृत्तिकेन्नेति।। भ०१श०८ उ०। (पृथ्वीकायमानं यत्तत्कतिक्रिय इति 'आन' शब्दे द्वि० भा० 108 पृष्ठे समुक्तम्) अथ क्रियाजन्यं कर्म तद्वेदनांचाधिकृत्याहपुटिव भंते ! किरिया पच्छा वेयणा, पुटिव वेयणा पच्छा किरिया? मंडियपुत्ता ! पुटिव किरिया पच्छा वेयणा,णो पुटिव वेयणा पच्छा किरिया। पुवि भंते ! इत्यादि क्रियाकरणं तज्जन्यत्वात् कर्मापि क्रिया। अथवा क्रियत इति क्रि या कर्मव। वेदना तु कर्मणोऽनुभवः, सा च पश्चादेव भवति, कर्मपूर्वकत्वात्तदनुभवनस्येति॥ (10) अथ क्रियामेव स्वामिभावतो निरूपयन्नाहअत्थि णं भंते ! समणाणं निग्गंथाणं किरिया कज्जइ ? हंता अस्थि / कहि णं भंते ! समणाणं निग्गंथाणं किरिया कन्जइ? मंडियपुत्ता! पमायपचया जोगनिमित्तं च, एवं खलु समणाणं निग्गंथाणं किरिया कज्जइ॥ "अत्थिण" इत्यादि। अस्त्ययं पक्षो यदुत क्रिया क्रियते, क्रिया भवति, प्रमादप्रत्ययात् / यथाऽऽहुःप्रयुक्तकायक्रियाजन्य कर्म, योगनिमित्तं च, यथैर्यापथिकं कर्म / भ०३ श०३ उ०। ('दुक्ख' शब्दे क्रियायाः कृतात्वे करणं भाण्डावहारे वक्ष्यते) अथ क्रियान्तराणां विषयनिरूपणायाहगाहावइस्सणं भंते ! विक्किणमाणस्स केइ भंडं अवहरेज्जा, तस्स णं भंते ! भंडं अणुगवेसमाणस्स किं आरंभिया किरिया कज्जइ, परिग्गहिया मायावत्तिया अपचक्खाणीया मिच्छादंसणवत्तिया? गोयमा ! आरंभिया किरिया कज्जइ, परिग्गहिया मायावत्तिया अपचक्खाणकिरिया कजइ, मिच्छादसणकिरिया सिय कन्जइ, सिय नो कज्जइ। अह से मंडे अभिसमण्णागए भवइ, तओ से पच्छा