________________ किरिया 545 - अभिधानराजेन्द्रः भाग-३ किरिया प्यविरतिसम्यन्दृष्टि यावन्न परतः। तत एता अपि क्रिया अधिकृत्य (दहंसि व त्ति) हदे प्रतीते। (उदगंसि व त्ति) उदके जलाशयमात्रे "सिय कजइसिय नो कञ्जइ" इति। वक्तव्यम्। तथाचाह-(एवं जाव (दवियंसि व त्ति) द्रविके तृणादिद्रव्यसमुदाये ये (वलयंति व त्ति) अपञ्चक्खाणकिरिया इति) मिथ्यादर्शनप्रत्यया पुनर्निषेध्या, वलये वृत्ताकारनद्याधुदककुटिलगतियुक्तदेशे ('मंसि व त्ति) नूमे मिथ्यादर्शनविरतस्य तस्या असम्भवात् / चतुर्विशतिदण्डक- अवतमसे गाढतमसे (गहणंसि वत्ति) गहने वृक्षवल्लीलतावितानवीरुचिन्तायां नैरयिकानां स्तनितकुमारपर्यवसानानां चतस्रः क्रिया त्समुदाये (गहणविदुग्गंसि वत्ति) गहनविदुर्गे पर्वतैकदेशावस्थितवक्तव्याः, मिथ्यादर्शनप्रत्यया निषेध्या तिर्यक्पञ्चेन्द्रियाद्यास्तिस्त्रः वृक्षवल्ल्यादिसमुदाये (पव्वयंसि व त्ति) पर्वते (पव्ययविदुयंसि व क्रि या नियमतो वक्तव्याः, अप्रत्याख्यानक्रिया भाज्या। देशविरतस्य त्ति) पर्वतसमुदाये (वणंसि व त्ति) वने एकजातीयवृक्षसमुदाये न भवति, शेषस्य भवतीत्यर्थः। मिथ्यादर्शनप्रत्यया निषेध्यामनुष्यस्य (वणविदुग्गंसिवत्ति) नानाविधवृक्षसमूहे, मृगैर्हरिणैर्वृत्ति विकायस्य यथा सामान्यतो जीवस्य व्यन्तरादीनां यथा नैरयिकरमा समृगवृत्तिकः। स च मृगरक्षकोऽपि स्यादित्यत आह-(मियसंकप्पे सम्प्रत्यासामेवारम्भिक्यादीनां क्रियाणां परस्परमल्पबहुत्वमाह- त्ति) मृगेषु संकल्पो बधाध्यवसायश्छेदनं वा यस्यासौ मृगसङ्कल्पः। स एतासि णं मंते ! आरंभियाणं जाव मिच्छादसणवत्तियाण कयरे च चलचित्ततयाऽपि भवतीत्यत आह- (मियपणिहाणे ति) कयरेहिंतो अप्पा वा बहुया वा 4 ? गोयमा ! सव्वत्थोवाओ मृगवधैकाग्रचित्तः (भिगवहाए त्ति) मृगवधाय (गंत त्ति) गत्वा, मिच्छादसणवत्तियाओ किरियाओ अपञ्चक्खाणकिरियाओ कच्छादाविति योगः। (कूडपासं ति) कूटं च मृगग्रहणकारणं, विसेसाहियाओ पारिग्गहियाओ विसेसाहियाओ आरंभियाओ गादिपाशश्च तद्बन्धनमिति कूटपाशम् / (उद्दाइ ति) उद्ददाति, किरियाओ विसेसाहियाओ मायावत्तियाओ विसेसाहियाओ रचयतीत्यर्थः / (तओणं ति) ततः कूटपाशकरणात्।( कइ किरिए किरियापदं सम्मत्तं। त्ति) कति क्रियाः, क्रि याश्च कायिक्यादिकाः (जे भविएत्ति) यो भव्यो "एतासि णं भंते!" इत्यादि। सर्वस्तोका मिथ्यादर्शनप्रत्यया क्रिया, योग्यः, कर्तेति यावत्। “जावंचणे" इति शेषः। यावन्तं कालमित्यर्थः / मिथ्यादृष्टीनामेव भावात् / ततोऽप्रत्याख्यानक्रि या विशेषाधिका, कस्याः कर्तेत्याह-(उद्दवणयाए त्ति) कूटपाश करणतया, ताप्रत्ययश्चेह अविरतिसम्यग्दृष्टीनां मिथ्यादृष्टीनां च भावात् / ताभ्योऽपि स्वार्थिकः / (तावं च णं ति) तावन्तं कालं (काइयाए त्ति) गमनादिकायचेष्टारूपया [अहिगरणियाए ति]अधिकरणेन कूटपारूपेण पारिग्रहिक्या विशेषाधिकाः, देशविरतानां पूर्वेषां च भावात् / आरम्भिक्या विशेषाधिकाः, प्रमत्तसंयतानां पूर्वेषां च भावात्, निर्वृत्ता या सा तथा, तया। (पाओसियाए त्ति) प्रद्वेषो मृगेषु दुष्टभावः, तेन निर्वृत्ता प्राद्वेषिकी, तया (तिहिं किरियाहिं ति) क्रि यन्त इति ताभ्योऽपि मायाप्रत्यया विशेषाधिकाः, अप्रमतसंयतानामपि भावात्। क्रि याश्चेष्टाविशेषाः [पारितावणियाए त्ति] परितापनप्रयोजना प्रज्ञा. 22 पद (नैरयिकादीनां समक्रियव्वनिवचनं 'सम' शब्दे पारितापनिकी / सा च बद्धे सति मृगे भवति, प्राणातिपातक्रिया च करिष्यते) घातिते इति। (6) मृगवधादावुद्यतस्य क्रिया पुरिसे णं भंते ! कच्छंसि वा जाव वणविदुग्गंसि वा तणाई पुरिसे णं भंते ! कच्छंसि वा दहंसि वा उदगंसि वा दवियंसि ऊसविय ऊसविय अगणिकायंसि निसिरइ तावं च णं भंते ! से वा बलयंसि वा 'मंसि वा गहणंसि वा गहणविदुग्गंसि वा पुरिसे कइकिरिए ? गोयमा ! सिय तिकिरिए सिय चउकिरिए पव्वयंसि वा पव्वयविदुग्गंसि वा वणंसि वा वणविदुग्गंसि वा | सिय पंचकिरिए। से केणढेणं? गोयमा! जे भविए उस्सवणयाए मियवित्तीए मियसंकप्पे मियपणिहाणे मियवहाए गंताए एमिए त्ति तिहिं उस्सवणयाए वि निसिरणयाए वि नो दहणयाए चउहिं जे काओ अण्णयरस्स मियबहाए कूडपासं उद्दाइ; तओ णं भंते ! भविए उस्सवणाया विनि सिरणयाए वि दहणयाए वि तावं च ण से पुरिसे कइ किरिए ? गोयमा! सिय तिकिरिए सिय चउकिरिए से पुरिसे काइयाए जाव पंचहि किरियाहिं पुढे से तेणटेणं सिय पंचकिरिए / से केणटेणं भंते ! एवं वुच्चइ सिय तिकिरिए गोयमा!! सिय चउकिरिए सिय पंचकिरिए ? गोयमा ! जे भविए उद्दवणयाए (ऊसविय त्ति) उत्सर्दी “उत्तिक्किऊणेत्यादि" उर्टीकत्येति वा जो बंधणयाए णोवारणयाए तावं च णं से पुरिसे काइयाए [निसिरइत्ति] निसृजति, क्षिपति, यावदिति शेषः। अहिगरणियाए पाओसियाए तिहिं किरियाहिं पुढे जे भविए पुरिसे णं भंते ! कच्छं सि वा जाव वणविदुग्गं सि वा उडवणयाए वि बंधणयाए विनो मारणयाए तावं च णं से पुरिसे मियवित्तिए मियसंकप्पे मियपणिहाणे मियबहाए गंता एए काइयाए अहिगरणियाए पाओसियाए पारियावणियाए चउहिं मिए त्ति काउं अन्नयरस्स मियस्स बहाए उसु निसिरइ ततो किरियाहिं पुढे जे भविए उडवणयाए विबंधणयाए वि मारणयाए णं भंते ! से पुरिसे कइकिरिए ? गोयमा ! सिय तिकिरिए वितावं च णं से पुरिसे काइयाए जाव पाणाइवायकिरियाए पंचहिं सिय चउकिरिए सिय पंचकिरिए। से के णटेणं गोयमा ! किरियाहिं पुढे से तेणद्वेणं जाव पंचकिरिए। जे भविए निसिरणयाए तेहिं जे भविए निसिरणयाए वि तत्र (कच्छंसिव त्ति) कच्छे नदीजलपरिवेष्टिते वृक्षादिमति प्रदेशे। | विद्धंसणयाए वि नो मारणयाए चउहिं जे भविए निसि