________________ एगाइ 33 - अभिधानराजेन्द्रः- भाग 3 एगावली द्रवतिमासलघु। तपसा कालेन चतुर्गुरुकम्। एवमेव चतुर्ष स्थानेषु चत्वारि | नि० चू० 130 (एगाभोगत्ति) एक-त्राभोगः आभोग उपकरणं (एगत्ति) मासगुरूणि तपःकालविशेषितानि कर्तव्यानि। विमध्यमायाश्चतुर्यु स्थानेषु एकत्र करोति एकत्र बघ्नातीत्यर्थ इति। ओघ०। चत्वारि चतुर्लघूनि तपःकालविशेषितानि तरुण्याः स्थानचतुष्टयेऽपि एगामोस-पुं० (एकामर्ष) एकामर्षणे, ओघ०॥ तथैव तपःकालविशेषितानि चत्वाचितुर्गुरूणि। *एकामर्श-पुं० एकस्मिन् स्पर्श, ध०३ अधि० / तथा च धर्मसंग्रहहे अथ दोषानाह। प्रत्युपेक्षणदोषमधिकृत्य "एगामोसा' एकामर्शो वस्वं मध्ये गृहीत्वा चिटुंती वेगागी, किण्हइ दोसे ण इत्थिगा पावे। तावदाकर्षणं करोति यावस्त्रिभागावशेष ग्रहणं जातमेकाकर्षणमित्यर्थः। आमोसगतरुणेहि, किं पुण पंथम्मि संकाय॥ अथवाऽनेकामर्शा आकर्षणे ग्रहणे चाऽनेके आमाः स्पर्शा भवन्ति किमेकाकिनी स्त्री प्रतिश्रये तिष्ठन्ती दोषान्न प्राप्रोति येनैवं तद्वस्त्रमनेकधा स्पृशतीत्यर्थ इति। ध०३ अधि०॥ भिक्षाटनादिकमेवैकाकिन्याः प्रतिषिध्यते इति शिष्येण पृष्टः सूरिराह। एगायत-त्रि० (एकायत) एकाकिनि, “एगा य ताणुक्कमणं करंति" तत्रापि तिष्ठन्ती प्राप्नोत्येव दोषान् / परमामोषकाः स्तेनास्तरुणा वा एकाकिनोऽत्राणा अनुक्रमणं तस्यां गमनं पल्वनं कुर्वन्तीति एकस्मिन तत्स्थास्तत्कृता एकाकिन्याः पथि गच्छन्त्या बूयांसो दोषाः भूशङ्काच दीर्घ च "एगायते पव्व वमंत लिक्खे" एकाशिला घटितो दीर्घ इति / तत्र भवति। अवश्यमेषा दुःशीला येनैकाकिनी गच्छति। किंच॥ सूत्र०१ श्रु०५ अ०। एगागिणिए दोसा, साणा तरुणे तहेव पडिणीए। एगाययण-न० (एकायतन) ज्ञानादित्रये, अद्वितीये आयतने, मिक्खविसोहि महव्वत, तम्हा सवितिज्जया गमणं / / "एगायतणरयस्सइविप्पमुक्कस्स णत्थि मग्गे वि रत्तस्सत्ति" आडमिविधौ समस्तपापारम्भेभ्य आत्माऽऽथत्यते आनियम्यतेतस्मिन् एकाकिन्या भिक्षामटन्त्या एते दोषा भवन्ति श्वानः समागल्य कुशलानुष्ठाने वा यत्रवान् क्रियत इत्यायतनं ज्ञाना दित्रयमेकमद्वितीयदशेयुस्तरुणो वा कश्चिदुपसंगमयेत् / प्रत्यनीको वा हन्यात् / मायतनमेकायतनं तत्र रतस्तस्य नास्ति न विद्यते कोऽसौ मार्गो गृहत्रयादानीतायां भिक्षायामनुपयुज्य गृह्यमाणायामेषणाशुद्धिर्न भवति / नरकतिर्यमनुष्यगमनपद्धतिरिति। आचा०१ श्रु०५ अ०२ उ०। कोटलविटलप्रयोगादिनाच महाव्रतानि विराध्यन्ते। येव एते दोषाः अतः एगारं-वि० (अयस्कार) अयोविकारं करोति कृ-अण-उप० स० सत्वम्। सद्वितीयया निन्थ्या भिक्षादौ गमनं कर्तव्यम्। स्थविरविचकिलायस्कारे 8 / 11166 / इति सूत्रेणादेः स्वरस्य परेण द्वितीयपदमाह। सस्वरव्यञ्जनेन सह एद्भवति। लोहकारे, प्रा०। असिवादि मीससत्थे, इत्थी पुरिसे य पूजिते लिंगे। एगारस(ह)-त्रि० (एकादशन्) एकाधिका दश नि० आत्०"संख्यागद्रदे एसा उपंथजयणा, भावियवसही य भिक्खाय॥ र: 8 / 1 / 216 1 इति प्राकृतसूत्रेण दस्य रः / प्रा० / अशिवादिभिः कारणैः कदाचिदेकाकिन्यपि भवेत्तत्रेयं यतनाग्रामान्तरं एकादशसंख्यान्विते, वाच०" "एक्कारस उवासगाणं" एकादश गच्छन्ती स्त्री सार्थेन व्रजति तदभावे पुरुष-मिश्रेण स्त्रीसार्थेन तदप्राप्तौ चोपासकानां प्रतिमा भवन्तीति / प्रश्न० 5 द्वा०। संबन्धिपुरुषसार्थेन व्रजति / अथवा यत्तत्र परिव्राजिकादिलिङ्गं पूजितं एगारसंगसुत्तत्थधारय-पुं० (एकादशाङ्ग सूत्रार्थधारक) एकादशातद्विधाय गच्छति एषा पथि गच्छतो यतना भणिता। ग्रामे च प्राप्ताया नामङ्गानां सूत्रार्थमवधारयन्तीत्येकादशाङ्गसूत्रार्थधारकाः व्य०६ उ०। यानि साधुभावितानि कुलानि तेषु सतिं गृह्णाति भिक्षामपि तेष्वेव कुलेषु एकादशानामङ्गानां सूत्रार्थयोर्धारके, "एक्कारसंग-सुत्तत्थधारए सव्वसाहू पर्यटति। वृ०५ उ०॥ य" एकादश च तान्यङ्गानिच एका-दशाङ्गानि एकादशाङ्गानां सूत्रार्थी एगाणउइ-स्त्री० (एकनवति) एकाधिका नवतिः शा० त० एकादशाङ्गसूत्रार्थो तौधारयन्ति येते तानेकादशाङ्गसूत्रार्थधारकानिति / एकाधिकनवतिसंख्यायाम्, तत्संख्यान्विते च वाच० "एक्काणउइप- ओघ०। स्वेयावचकम्मपडिमाओ पण्णत्ताओ" सम०॥ एगारसम-त्रि०(एकादशम) एकादशन् पूरणे डटि संख्यापूर्वकादपि एगाणुप्पेहा-स्त्री० (एकानुप्रेक्षा) एकस्यैकाकिनोऽसहायस्यानुप्रेक्षा क्वचिन्मुट् / यत्संख्या एकादश संख्या पूर्यते ताद्दशसख्यान्विते, भावना एकानुप्रेक्षा "एकोऽहं नास्ति में कश्चिन्नाहमन्यस्य कस्यचित् / वाच० / 'ए कारसमे पव्वे' स्था० 6 ठा०। (एक्कारसमंति) एकादशी न तं पश्यामिय स्याहं, नासौ भावीति यो मम' इत्येवमात्मनः श्रमणभूतप्रतिमामिति। उपा० 2 अ०। एकत्वभावनायाम, / स्था०४ ठा०। एगावस्स-स्त्री० (एकपंचाशत्) एकाधिका पञ्चाशत् शा० त० एगाभरण-न० (एकाभरण) एकजातीये आभरणे, "एगाभरण- एकाधिकपञ्चशत्संख्यायाम, तत्संख्यान्विते च / वाच०। "नवण्हं वसणगहियनिजोयं कोमुंबियवरतरुणसहस्सं सद्दावेह" एक एकादश बंभचेराणं एक्कावस्स उद्देसणकाला पण्णत्ता'। सम०५१ स०। आभरणवसनलक्षणो गृहीतो निर्योगपरिकरो यैस्ते तथेति भ०६ श० एगावतारि-(न)-पुं० (एकावतारिन) एकावतारवति जीये, तद्विषये 33 उ०। 'एगाभरणपिहाणा" एकाभरणानि एकजातीयहेमरुप्यरत्ना- | पण्डितजगमालगणिकृतप्रश्रो हीरप्रश्रे यथा वनस्पत्यादिषु जीवा भरणानि पिधानानि च वस्त्राणि यस्याः सा तथेति।दशा० 10 अ०॥ एकावतारिणःशास्त्रेउक्तास्तथा मतान्तरीयवृन्दमध्येऽपि कश्चिद् भवति एगाभोग-पुं० (एगाभोग) अत्र कोपकरणादीनामेकत्र बन्धने, नवेत्यत्रोत्तरमेकान्तेन निषेधो ज्ञातो नास्तीति। हीर०। "एगाभोगपडिगह केई स सव्वाणि य पुरतो" एगाभोगो एगो या योगो | एगावली-स्त्री० (एकावली) एकाऽद्वितीयाऽऽवली माला भण्णतिएगट्ठबंधणेत्ति भणियं भवति होतितंचमत्तगोवकरणाणं एगटुंति" | मणिश्रेणी। आभरणविशेषे, सम० 1 सा च नानामणिक मयी सा