SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ एगहक्ख 32- अभिधानराजेन्द्रः - भाग 3 एगाइ एगहक्ख-त्रि०(एकधाख्य) एकप्रकरकाख्योपेते,। अथवा एकाकी साधुरेकाकिन्या निजभगिन्याऽपि सार्द्ध जल्पति हेसौम्य ! *एगधाक्ष-त्रि० एकप्राकरजीवोपेते, "एगे दुक्खे जीवाणं एगभूते," हे गौतम ! तं गच्छं गच्छगुणहीनां जानीहीति शेषः / यतः एकाकिन्याः पाठान्तरे त्वेकधैवाख्या संशुद्धादिळपदेशो यस्य नत्वसंशुद्धसंशुद्धा- | श्रमण्याः निजबन्धुनाऽपि सार्द्धमकाकिनः साधो निजभगिन्याऽपि संशुद्ध इत्यादिकोऽपि व्यपदेशान्तरनिमित्तस्य कषायादेरभावादितिनि। | सार्द्ध संदर्शनसंभाषणादिना बहुदोषो-त्पत्तिर्भवति कामवृत्तेमलिनत्वात् संभवत्येकधाख्य एकधा अक्षो वा जीवो यस्य स तथेति जीवानां तथाचोक्तम्-"संदसणेण पीई १पीओ 2 उ रओ 3 रई उ वीसंभो 4 प्राणिनामेकभूत एक इवात्मोपम इत्यर्थः। स्था०१ ठा०॥ वीसंभाओ पणओ 5 पंचविहवट्टए पिम्म" ||1|| जहजह करेमि नेह, तह एगहा-अव्य०(एकधा) एकप्रकारे-धा-। एकप्रकारे, वाचा तह नेहोमि वदृइ तुमंमि। तणनमिओमि वलियं, जंपुच्छसि दुव्वलतरो एगाइ-त्रि०(एकादि) एक आदिर्यस्याः 1 एकत्वसंख्यान्वित-मारभ्य सि 2 मित्तिममइयदंसणसंभासणेण संदीविउ मयणवराही / वंभाई परान्तिसंख्यायुक्ते,। 2 तत्स्मारके रेखासन्निवेश-विशेषरूपे अङ्के च। गुणरयणे, डहइ अणिमच्छ वि पडायाओ 3 अनिच्छतोऽपि दहति तथा वाचा द्वारनगस्थे स्वनामख्याते राष्ट्रकूटे च / "इहेव जंबूदीवे भारहे "मात्रा स्वस्रा दुहित्रा वा,न विविक्तासनो भवेत् / बलवानिन्द्रियग्रामः वासे सयदुवारणामंणयरे होत्था" - "तस्सणं सयदुवारस्स णयरस्स पण्डितोऽप्यत्र मुह्यति" ||1|| इति गाथाछन्दः / / ग०३ अ०) अदूरसामंते दाहिणपुरच्छिमे दिसिभाए विजयबद्धमाणेणामखेडे होत्था" एकाकिन्या निर्गन्थ्या गृहपतिकुलप्रवेशादिनिषेधो यथा "तस्सणं विजयबद्धमाणखे एक्काइ णामं रहकूडे होत्था" इति विपा० नो कप्पइ निग्गंथीए एगाणियाए गाहावइकुलं पिंडवायपडियाए राष्ट्रकूटो मण्डलोपजीवी राजनियोगिक इति। विपा०१ अ०। एकाकिन्या निक्खमित्तए वा विपसत्तए वा बहिया वियारभूमि वा विहारभूमि निन्थ्या उपाश्रयरक्षणे दोषाः / एकाकिन्या क्षुल्लिकादिकया वतिन्य वा निक्खमित्तए वा एवं गामाणुगाम वा वइज्जत्तए वासावासं वा ओपाश्रयरक्षणे दोषमेव दर्शयति। वत्थए। जत्थ य एगा खुड्डी, एगा तरुणी य रक्खए वसहिं। एवं यावदेकपार्श्वशायिसूत्रंतावत् सर्वाण्यपि सूत्राण्युल्ला-पयितव्यानि। गोयम तत्थ विहारे, का सुद्धी बंभचेरस्स। अथामीषां सूत्राणां संबन्धमाह। यत्र च साध्वीविहारे एकाकिनी क्षुल्लिका एकाकिनी तरुणी वा तु बंभवयरक्खणहाए, अधियारो तु हॉति ते सुत्ता। शब्दान्नवदीक्षिता वैकाकिन्युपाश्रयं रक्षति हे गोतम ! तत्र साध्वीविहारे जो एगपासमायी, विसेसतो संजतीवग्गो॥ ब्रह्मचर्यस्य का शुद्धिःन कापीत्यर्थः "इत्थ विदोसा कयाई वसहीएएगा ब्रह्मव्रतरक्षणार्थमनन्तरं सूत्रद्वयमुक्तममून्यपि सूत्राणि यावदेकं खुड्डी किजिला कोइतं अवहरिज्जा वा बलाओ वा कोइ सेविजा इचाइ बहु पार्श्वशायिसूत्रं तावत्सर्वाण्यपि अधिकाराणि तस्यैव ब्रह्मव्रतस्य दोसातरुणो विएगागिणी मोहोदएण फलादिणा च तत्थ सेविजा एगागिणिं रक्षणार्थमभिधीयन्ते (विसेसओ संजई वग्गोत्ति) एतेषु सूत्रेषु वातंदण तरुणा समागच्छंति हासाइयं कुव्वंति अंगे वा लग्गंतितओ किंचिन्निर्ग्रन्थानामपि संभवति / तथा एकाकी सूत्रं परं विशेषतः उड्डाहो भवति। तं फासाओ वा मोहोदऔ भवति सीलं भंजिन वा गब्भो संयतीवर्गमधिकृत्यामूनि सर्वाण्यपि द्रष्टव्यानि / अनेन संबन्धेवा भवेजतंचजइगाले महादोसा भवई अह वट्टइ तोपवयणे महा उड्डाहो नायातानाममीषां प्रथमसूत्रस्य भवेद् व्याख्या न कल्पते / निर्गन्ध्या भवति। अहवा पुव्वकीलियं समरमाणी वासाइयं वा दठुण गच्छं मुत्तूण एकाकिन्या गृह पतिकुलं पिण्डपातप्रतिज्ञया निष्क्रमितुं प्रवेष्टं वा एगागिणी तरुणी साहुणी गच्छिज्जा एवमाइ बहुदोसा एवं नवदिक्खियाए / बहिर्विचारभूमौ विहारभूमौ वा निष्कमितुं वा प्रवेष्टुं वा ग्रामानुग्रामं वा वि एगागिणीए एगागिसेहसाहुव्वदोसा नायव्वेति गाथाच्छन्दः / 107) व्रजितुंवर्षावासंवा वस्तुमिति सूत्रार्थः। अथैकाकिन्या तिन्या रात्री वसतेबहिर्गमने निर्मर्यादत्वमाह। संप्रति नियुक्ति विस्तरः। जत्थ य उवस्सयाओ, बाहिं गच्छे दुहत्थमित्तं पि। एगागी वचती अप्पा, तमहं वत्ता परिचत्ता। एगा रत्तिं समणी, का मेरा तत्थ गच्छस्स। लहुगुरु लहुगा गुरुगा, मिक्खवियारे वसहिगामे // यत्र च गणे उपाश्रयाद्वहिरेकाकिनी रत्तिति' सप्तम्या द्वितीयेति सूत्रेण एकाकिनी निर्ग्रन्थी यदि भिक्षादौ व्रजति तत आत्मा महाव्रतानि च सप्तमीस्थाने द्वितीयाविधानात्रात्रौ श्रमणी साध्वी द्विहस्तमात्रमपि भूमि तथा परित्यक्तानि भवन्ति स्तेनाथुपद्रवः संभवेत् अतो गच्छेत् तत्र गच्छे गच्छस्य का मयादा। अथवा क्वचिद् द्वितीयादेरिति भिक्षायामेकाकिन्या गच्छन्त्या लघुमासा बहिर्विचारभूमौ गच्छन्त्या प्राकृतसूत्रेणात्र सप्तम्यर्थ षष्ठी ततस्तत्र गच्छे का मर्यादा न गुरुमासा ऋतुबद्धे वर्षावासे वा वसति एकाकिनी गृह्णाति चतुर्लघु काचिदपीत्यर्थः / "इत्थविदोसाकयाइ परदारसेवकारयणीएएगागिणिं ग्रामानुग्राममेकाकिनी व्रजति चतुर्गुरु / इदमेव शेषितं प्रायश्चित्तमुक्तम् / समाणिं दगुण हरिज्जा उड्डाहं वा करेजा पच्छन्नं वा रायाई भममाणो अथ विशेषितमाह। संकिज्जाका एसाचोरा वा अवहरंति वत्थाइयं वा गिण्हंति। अहवा कयाई मासादीया गुरुगा, थेरी खुड्डीविमज्झिमतरुणीणं / गुरुणीए फरुसचोयणं संभरमाणी पुव्वकीलियं वा रयणीए विसेसं तवकालविसिट्ठा वा, चउर्मे पिचउण्हमासाई। उसंभरमाणी एगागिणी गच्छिज्जा इचाइ बहुदोसत्ति" ||108 // स्थविराया एकाकिन्या भिक्षादौ वजन्त्या मासलघु अर्थकाकिश्रमणाधिकारादेवेदमाह। क्षुल्लिकाया मासगुरु विमध्यमायाश्चतुर्लघु तरुण्याश्चतुर्गुरु / जत्थ य एगा समणी, एगो समणो य जंपए सोम। अथवा स्थविरा यद्येकाकिनी भिक्षां याति ततो मासलघु तपसा नियबंधुणा वि सद्धिं, तं गच्छं गच्छगुणहीणं // कालेन च लधुकं बहिर्विचारभूमौ विहारभूमी वा याति मासलघु यत्र च एकाकिनी श्रमणी एकाकिना निजबन्धुनाऽपि सार्द्ध जल्पति | कालेन गुरुकं च मतिं गृह्णाति मासलघु / तपसा गुरुकं ग्रामानुग्राम
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy