________________ एगावीसरगुणा 31 -अभिधानराजेन्द्रः - भाग 3 एगस्सय 30 विंशतिसंख्याके रतिगुणे "एकवीसरइगुणप्पहाणा'' एकविंशती | एगसेलकूड-पुं०(एकशैलकूट) न० महाविदेहवर्षस्थैकशैलवक्षरतिगुणाः कामशास्त्रप्रसिद्धाः। विपा०१ अ०) स्कारपर्वतस्थे स्वनामख्याते कूटे, जं०४ वक्ष०ा धातएगसंसय-त्रि० (एकसंश्रय) एकाधारे, "सर्वत्राप्यविरोधेन धर्मा कीखण्डपश्चिमार्द्धस्थमन्दरपर्वतस्थे स्वनामख्याते वक्षस्कार-पर्वते, द्वावेकसंश्रयौ"। एकस्मिन् द्रव्ये संश्रय आधारो ययोस्तौ एकसंश्रया स्था०२ ठा०। (तद्वक्तव्यता वक्खार शब्दे) महाविदेहवर्षस्थे विति / द्रव्य०४ अध्या० स्वनामख्याते वक्षस्कारपर्वते च। तद्वक्तव्यता यथा। एगसमइय-त्रि०(एकसामयिक) एकः समयो यत्रास्त्य-सावेकसामयिकः / कहिणं भंते महाविदेहे वासे एगसेले णामं वक्खारपव्वएपण्णत्ते गोअमा पुक्खलावत्तचक्कवट्टिविजयस्स पुरच्छिमेणं पोक्खएकसमयोपेते, “एगसमइएण वा विग्गहेण उववजेज्जा०" भ०२४ श०१ लावत्तचक्कवट्टिविजयस्स पचच्छिमेणं णीलवंतस्स दक्खिणेणं सीआए उत्तरेणं एत्थणं एगसेले णामं वक्खारपव्वए पण्णत्ते / एगसमय-पुं०(एकसमय) एकस्मिन् समये, णेरइयाणं एगसमयेण वा एकेन चित्तकूडगमेणं अव्वो जावदेवा आसंपति चत्तारि कूडा तजहा समयेन उपपद्यन्त इति योगः भ०१४ श०१ उ०|| सिद्धाययणकूडे 1 एगसेलकूडे 2 पुक्खलावत्तकूडे 3 पुक्खएकसमयट्टिइ-त्रि०(एकसमयस्थिति) एकं समयं यावत् स्थितिः लावइकूडे 4 कूडाणं तं चेव पंचसइ परियाण जाव एगसेले परमाणुत्वादिना एकप्रदेशावगाढादित्वेन एकगुणकाल-दित्वेनावस्था अदेवे महिए। जं०४ वक्ष०|| येषां ते एकसमयस्थितिकास्तेषु स्था०१ ठा० भ०। एगसेस-पुं०(एकशेष) एकः शिष्यतेऽन्यो लुप्यते यत्र शिषआधारे-घञ्एगसहि-स्त्री०(एकषष्टि) एकाधिका षष्टिः एकाधिक-षष्टिसंख्यायाम, समासभेदे, तथाच॥ तत्संख्यान्वितेच। "एकसहिं उउमासा पण्णत्ता" स०) सेकिंत एगसेसे एगसेसे जहा एगो पुरिसो तहा बहवे पुरिसा एगसरिय-अव्य० (*) झगित्यर्थे, संप्रत्यर्थे च / एक्कसरिअं झगिति जहा बहवे पुरिसा तहा एगो पुरिसो जहा बहवे साली तहा एगो संप्रति एक्कसरिसंझगित्यर्थे संप्रत्यर्थे च प्रयोक्तव्यम्। एक्कसरिअंझगिति साली जहा एगो साली तहा बहवे साली सेत्तं एगससो सेत्तं सांप्रतं वा। प्रा०८ अ०३ पा०। समासिए। एगसरिया-स्त्री०(एकसरिका) एकावल्याम्, एकावली च विचित्रमणिक सरूपाणामेकशेष एकविभक्तावित्यनेन सूत्रेण समानरूपाणामेककृता एकसरिकेति। जं०१ वक्षा विभक्तियुक्तानां पदानामेकशेषः समासो भवति सति समासे एकः एगसाडय-त्रि०(एकशाटक) एकवस्त्रे,"अदुवा एकसाडे" अथवा शनैः शिष्यतेऽन्ये तु लुप्यन्ते यश्च शेषोऽवतिष्ठते स आत्मार्थे लुप्तस्य शनैः शीतेऽपगच्छतिसति द्वितीयमपि कल्पंपरित्यजेत् एकशाटकस्संवृत लुप्तयोर्खप्तानां चार्थे वर्तते / अथ एकस्य लुप्त-स्यात्मनश्वार्थे / वर्तमानात्तस्मात् द्विवचनं भवति / यथा पुरुषश्च पुरुषश्चेति पुरुषौ। द्वयोश्च इति। आचा०१ श्रु०४ अ०२ उ०। लुप्तयोरात्मनश्चार्थे वर्तमानाद्बहुवचनं यथा पुरुषश्व 3 पुरुषाः। एवं बहूना एगसाडिय-त्रि०(एकशाटिक) एकपटे, "एगसाडियं उत्तरा संगं करेइ" लुप्तानामात्मनश्वार्थे वर्त-मानादपि बहुवचनं यथा पुरुषश्च 4 पुरुषाः इति / (एगसाडिअंति) एकपटमुत्तरासङ्गं करोतीति / कल्प०।"एगसाडिएणं जातिविवक्षायां तु सर्वत्रैकवचनमपि भावनीयमितः सूत्रमनुप्रियते (जहा उत्तरासंगकरणेणं" भ०२ श०१ उ०। एगो पुरिसोत्ति) यथैकः पुरुषः एकवचनान्तपुरुषशब्द इत्यर्थः / एके शेषे एगसाहिल्लो-देशी० एकस्थानवासिनि, दे०ना०) समासे सति बह्यर्थवाचक इति शेषः (तहा बहवे पुरसत्ति) तथा बहवः एगसि-अव्य०(एकशस्) अल्पाद्यर्थकात् कारकार्थे वीप्सार्थ - पुरुषा बहुवचनान्तः पुरुषशब्द इत्यर्थः / एकशेषे समासे सति बह्वर्थवाचक शस्। एकशो डिः। ८/२८इति सूत्रेणापभ्रंशे एक-शश्शब्दात्स्वार्थे इति शेषः / यथा चैकशेष समासे बहुवचनान्तः पुरुषशब्दो डिः / / एकसिसीलकलंकि अहं देज्जहिं पच्छित्ताइं जो पुण खंडइ बहर्थवाचकस्त-थैकवचनान्तोऽपीति न कश्चिद्विशेषः / एतदुक्तं भवति अणुदिअहुतसुपच्छित्ते काई। प्रा० अल्प-मल्पमेकमेकं वेत्याधर्थे, यथा पुरुषश्च इति विधाय एकपुरुषशब्दशेषता क्रियते तदा वाचा "वत्तोणामं एकसि'' एक्कसिमेकवारं यः प्रवृत्तः स वृत्त इति। यथैकवचनान्तः पुरुषशब्दो बहान्वक्ति तथा बहुवचनान्तोऽपि यथा व्य०१० उ०। बहुवचनान्तस्तथैकवचनान्तोऽपीति न कश्चिदेकवचनान्तत्वएक्कसिवलि-देशी० शाल्मलीपुष्पैर्नवफलिकायाम्, देना०॥ बहुवचनान्तत्वयोर्विशेषः केवलं जातिविवक्षायामेकवचनं बह्वर्थविवक्षायां तुबहुवचनमिति। एवं कापिणशाल्यादिष्वपि भावनीयम्। अयंच समासो एगसिद्ध-पुं०(एकसिद्ध) एकस्मिन् समये एकका एव सन्तः द्वन्द्वविशेषएवोच्यते केवलमेकशेषताऽत्र विधीयते इत्येतावता पृथगुपात्त सिद्धाः। सिद्धभेदे,प्रज्ञा०१ पदालाधoएकस्मिन् २समये एककाः इति लक्ष्यते तत्त्वं तु सकलव्याकरणचे दिनो वदन्तीत्यलमिति सन्तो ये सिद्धास्ते एकसिद्धा इति।नं। एकैकसमये एकैकजीवसिद्धि विजृम्भितेन / अनु०। एकः प्रधानं शेषोऽन्तः / एकान्ते, पुं०। बहु० गमनादेकसिद्धा इति / पा०॥ अतिशयिते, त्रि०ा वाचा एगसेल-पुं०(एकशैल) जंबूद्वीपस्थमन्दरपर्वतसमीपस्थे स्व-नामख्याते एगस्सय-त्रि०(एकाश्रय) एक आश्रय आधारोऽवलम्बनं वा वक्षस्कारपर्वते,स्था०४ ठाग धातकीखण्ड-पश्चिमाईस्थमन्दरपर्वतस्थे यस्य। 1 अनन्यगतिके,।२ एकाधारवृत्तौ, 3 वैशेषिकोक्तगुणभेदे च। स्वनामख्याते वक्षस्कारपर्वत, स्था०२ ठा०। (तयोर्वक्तव्यता वक्खार ते च गुणाः अनेकाश्रितगुणभिन्नाः || "संयोगश्चविभागश्च शब्दे) तथाच "इहेव जंबूद्वीवे 2 पुव्वविदेहे सीताए महानईए उत्तरिल्ले संख्याद्वित्वादिकास्तथा। द्विपृथक्त्वाद यत्सद्वदेतेऽनेकाश्रिता गुणाः" / फूले नीलवंतस्स दाहिणेण उत्तरिल्लस्ससीतामुहवणसंडस्सपञ्चच्छिमेणं अतः शेषगुणाः सर्वे मता एकैकवृत्तयः" || भाषापा एकस्मिन् आधारे, एगसेलस्स वक्खारपव्वतस्सेति"। ज्ञा०१६ अ०) पुं० वाचा