________________ एगल्लविहारपडिमा 30- अभिधानराजेन्द्रः - भाग 3 एगवीसरगुणा एसेव य दिहतो, पुररोहे जत्थ वारियं रना। च प्रतिपादयन्ति। एवमाचारविनयमात्मानं परंच विनयति व्य० द्वि०१० मा णीह तत्थ निते, दूरासन्ने य नाणत्ता। उ० एष एव भवदुपन्यस्तो दृष्टान्तः पुररोधेसतिद्रष्टव्यो यत्र पुररोधे राज्ञा वा एगवगडा-स्त्री०(एकवगडा) एको वगडः परिक्षेपो यस्याः सा / वारितं यथा मा कोऽपि पुरान्निर्यासीदिति तत्रैवं निवारितेतत्र निर्गच्छति एकवृत्तिपरिक्षेपायां वसतो, "एगवगडाए अंतोबहिया संबद्धदूरादासन्नाच प्रतिनिवृत्ते यथा नानात्वमपराध-विषयं तथेहापि संबद्धा'तद्यथा साधुर्वसतेः एगवगडाए इति / एकवृत्ति परिक्षेपाया योजनीयम् / तद्यथा परबलेन नगरे रोधे कृते राज्ञा पटहेन घोषितं यथा अन्तर्बहिश्चेति व्य०७ उन यो नगरान्निर्यास्यति स मया निह्यि इति ततः कोऽपि निर्गत्य एगवण्ण-त्रि०(एकवर्ण) एको वर्णों रूपं यस्याः / अन्यरूपाआसन्नात्प्रतिनिवृत्तो ऽपरो दूरात्तत्र तथैतयोरआसन्नात्प्रतिनिवृत्त- मिश्रितवर्णयुक्ते, एको वर्णः जातिभेदो यत्र / ब्राह्मणादि-वर्णविभागशून्ये स्याल्पतरो राज्ञा दण्डो दूरात्प्रतिनिवृत्तस्य बहुतरः एवं यो दूरात्संयत्याः कलियुगावशेषस्थलोके, वर्ण्यते अनेन वर्णः एकवर्णः स्वरूप यस्य। प्रतिनिवृत्तस्त गरीयान् भावदोष इति चतुर्गुरुकमासन्नात्प्रतिनिवृत्तस्य एकस्वरूपे, शुक्लादौ रूपे, एकस्मिन् शब्दे च। श्रेष्ठवणे श्रेष्ठजातौ च // स्वल्पीयान्भावदोष इति चतुर्लघु / संप्रति 'पुणो आलोएला'' इत्यादि वाचा वीजगणितोक्ते सजातीये तुल्यवर्णे द्रव्यभेदे च / वाचला एकः सूत्र व्याख्यानयति। कृष्णादिवर्णान्य-तमो वर्णोऽस्येत्येकवर्णः। उत्त०१ अ०। कालाद्येकवणे, सेसम्मि चरित्तस्सा-लोयणया पुणो पडिकमणं। भ०५ श०७ उ०। छेदं परिहारं वा, जं आवन्नो तयं पावो॥ एगवण्णसमीकरण-न०(एकवर्णसमीकरण) एकवर्णा तुल्यरूपी यद्यपि प्रतिमाप्रतिपन्नस्य चारित्रविराधनाऽऽसीत् तथापि न चारित्रं समीक्रियते अनेन करणे ल्युट् वीजगणितोक्ते वीजचतुष्ठयासर्वथाऽपगतं किं तु शेषोऽवतिष्ठते व्यवहारनयमतेन देशभङ्गेन ऽन्तर्गतबीजभेदे, वाचस्पती अव्यक्तशब्दे तद्गणितप्रकारो दर्शितः सर्वभङ्गाभावात् / ततः शेषे चारित्रस्य सति पुनरा- लोचना पुनः प्रथममेकवर्णसमीकरणं वीजं द्वितीयमनेकवर्णसमीकरणं बीज प्रतिक्रमणं न पुनः शब्दो द्वितीयवारापेक्षः / तथा च लोके वक्तारः यत्रैकवर्णयोर्द्धयोर्बहूनां च वर्गदिगतानां समीकरणं तन्मध्यमाहरणम् / कृतमिदमेवैकवारमिदानी पुनः क्रियते इति / अत्र तु प्रथममेवालोचनं यत्र भावितस्य तद्भावितमिति वीजचतुष्टयं वदन्त्याचार्या प्रथममेव च प्रतिक्रमणं ततः कथं पुनः शब्दो-पपत्तिः / उच्यते यत्रैव भास्कराचार्याः / अस्योदाहरणम् / एकस्य रूपत्रिंशती षडभ्या अश्वा स्थाने सोऽकृत्यं कृतवान् तत्रैव स इत्थम-चिन्तयत् आलोचयामि दशान्यस्य तु तुल्यमूल्याः। ऋणं तथा रूपशतञ्च तस्यतौतुल्यवित्तौ च प्रतिक मामि च तावदहमेतस्याकृ त्यस्य पश्चाद्दुरुसमक्षं भूयः किमश्वमूल्यम् / एतचाव्यक्त-शब्दे व्याख्यातम् / अत्र आलोचयिष्यामि प्रतिक्रमयिष्यामि च / एवं च चिन्तयित्वा तथैव तुल्यमूल्यस्याश्वरूपस्यैकाविधस्यैव पृष्टसंख्यान्वितस्य समीकरणात् अकार्षीत् ततो घटते पुनः शब्दोपादानमिति। यदि वा यदेव तदानी हा एकवर्णसमीकरणमित्यनुगतार्था संज्ञा वाचा दुष्ठ कारितमित्यादि चिन्तनं तदेवालोचनं तदेव च प्रतिक्रमणं भवति। एगवयण-न०(एकवचन) एकोऽर्थ उच्यतेऽनेनोक्तिर्वेति वचनम् तदपेक्षया पुनः शब्दोपपत्तिः / यदपि छेदं परिहारं वा एकस्यार्थस्य वचनमेकवचनम्।वचनभेदे, उदाहरणं देवः स्था०२ ठा। प्रायश्चित्तमापन्नस्तत्कमापन्नतममाप्रोति प्रतिपद्यते / संप्रति यदुक्तं एकवचनं वृक्ष इति। आचा०२ श्रु०। बहुत्वेऽपि कुत्रचिजातावेकवचनम् "नियट्टखिसंत णुग्घाया" इति तद्व्याख्यानयति॥ "इह जयमत्तासे हंता" अत्र बहुवचन-प्रक्रमेऽपि जात्यपेक्षयैकवचनेन निर्देश इति / आचा०१ श्रु०१ अ० लोगस्स परियागं जाणइ पासइ, एवं सुभपरिणाम, पुणो वि गच्छंति तं पडिनियत्तं। (परियागं) जातवेकवचनमिति पर्यायान् विचित्रपरिणामान् इति जे हीलइ खिंसइवा, पावइ गुरुए चउम्मासे॥ स्था०१० ठा० एवं पुनरालोचनाप्रतिपत्त्यादिप्रकारेण शुभपरिणामंशोभना-ऽध्यवसायं एगविड-पुं०(एकवित्) एकस्य ज्ञातरि, "एगे एगविऊ बुद्धे' एकमेवात्मानं पुनरपि गच्छे प्रतिनिवृत्तं सन्तंयो हीलयति खिंसयति वा तत्र यदि असूया परलोकगामिनं वेत्तीत्येकवित् न मे कश्चिद् दुःखपरित्राणकारी निन्दनं तत् यथा समाप्तिं नीता अनेन प्रतिमा सांप्रतमागतो वर्त्तते ततः सहायोऽस्तीत्येवमेकवित् / यदि वैकान्तेन विदितसंसारस्वभावतया क्रियतामस्य पूजेति। यत्पुनः प्रकटनं निन्दनं सा खिंसा यथा धिक्तव मौनीन्द्रमेव शासनं तथ्यं नान्यदित्येवं वेत्तीत्येकान्तवित् / अथवैको भ्रष्टप्रतिज्ञस्येत्यादि स प्राप्रोति प्रायश्चित्तं गुरुकान् अनुद्धातान् चतुरो मोक्षः संयमो वा तं वेत्तीति। सूत्र० 1 श्रु०८ अन मासान् व्य०प्र०१ उIL | एगविह-त्रि०(एकविध)एका विधा प्रकारोऽस्य। एकप्रकारे, भ०३४ श०१ एगल्लविहारसामाचारी-स्त्री०(एकाकिविहारसमाचारी) आचार उगा "एकविहं केवलं नाणं" एकविधं भेदविप्र-मुक्तमिति। विशे० विनयभेदे, एकाकिविहारप्रतिमा स्वयं प्रतिपद्यते परं च ग्राहयतीति एगविहारिन्-पुं०(एकविहारिन) एकः सन् विहरतीत्येवं शीलः / 101 एकाकिविहारसामाचारीति। प्रव०६४ द्वा० // उ०। एकाकिविहारिणि जिनकल्पिकादौ, वृ०८ उ० (एतद्वक्तव्यता सांप्रतमेकाकिविहारसामाचारीमाह। एगल्लविहार शब्द) एगल्लविहारादी, पडिमापडिवञ्जतीय सयणां वा। एगविहिविहाण-त्रि०(एकविधिविधान) एकप्रकारेण व्यवस्थिते, पडिवजावे एवं, अप्पाण परं व विगएति।। "लवणादीया समुद्दा संठाणओ एगविहिविहाणा'' एकेन विधिना प्रकारेण एकै कविहार आदिर्यासां ता एकै कविहारादय आदिशब्दात्- | विधानं व्यवस्थानं येषां ते तथा सर्वेषां वृत्तत्वात् भ०११ श०६ उ०|| प्रतिमागतविशेषनुष्ठानपरिग्रहः। एवंभूताः प्रतिमाः स्वयं प्रतिपद्यन्ते अन्य ) एगवीसरइगुण-पुं०(एकविंशतिरतिगुण) कामशास्त्रप्रतिसद्धे एक