________________ किरिया 534 - अभिधानराजेन्द्रः भाग-३ किरिया उभयस्य वा स्वपरलक्षणस्योपरि अशुभमकुशलं मनोऽन्तःकरणं प्रधारयति प्रकर्षेण धारयति, करोतीत्यर्थः / तेन कारणेन विषयस्य त्रैविध्यात् त्रिविधा प्रादेषिकी क्रिया / तथाहि-कश्चित्कस्मिन् प्रयोजने स्वयमनुतिष्ठते, पर्यन्ते विपाकदारुणे संवृत्ते सति अविवेकादात्मन एवोपरि अकुशलं मनः संप्रधारयति / एवं कश्चित्परस्य कश्चित्स्वपरयोरपीति। पारियावणिया णं भंते ! किरिया कतिविहा पण्णत्ता ? गोयमा ! तिविहा पण्णत्ता। तं जहा-जेणं अप्पणो वा परस्सवातदुभयस्स वा आसायं वेदणं उदीरेति, सेत्तं परियावणिया किरिया। पारितापनिक्यपि त्रिविधा / तद्यथा- "जेणं अप्पणों" इत्यादि / येन प्रकारेण कुश्चित कुतश्चित् हेतोरविवेकत आत्मन एवासाता दुःखरूपा वेदानामुत्पादयति। कश्चित्परस्य, कश्चिदुभयस्य। ततः स्वपरतदुभयभेदाद्भवति त्रिधा पारितापनिकी क्रि या / आहएवं सति लोचकरणतपोऽनुष्ठानाकरणप्रसङ्ग, यथायोगं स्वपरोभयासातवेदनाहेतुत्वात् / तदयुक्तम् / विपाकहितत्वेन चिकित्साकरणवत् लोचकरणादेरसातवेदनाहेतुत्वायोगात्, अशक्यतपोऽनुष्ठानप्रतिषेधाच / उक्तश- “सो हु तवो कायव्यो, जेण मणोऽमंगलं न चिंतेइ / जेण न इंदियहाणी, जेण इ जोगा न हायति "||1|| “कायो न के वलमयं परिपालनीयो, मृष्टैरसैर्बहुविधैर्न च लालनीयः। चित्तेन्द्रियाणि न चरन्ति यथोत्पथेषु, वश्यानि येन च तथाऽऽचरितं जिनानाम्" / / 1 / / इति। पाणाइवायकिरिया णं मंते ! कतिविहा पण्णत्ता? गोयमा ! तिविहा पण्णत्ता। तं जहा-जेणं अप्पाणं वा परं वा तदुभयं वा जीवियाओ ववरोवइ, सेत्तं पाणाइवायकिरिया। प्राणातिपातक्रियाऽपि त्रिविधा / तद्यथा - (जेणं अप्पाणं इत्यादि) येन प्रकारेण कश्चिदविवेकी भैरवप्रतापादिनाऽऽत्मानं जीविताद्व्यपरोपयति, कश्चित्प्रद्वेषादिना परम् कश्चिदुभयमपीत्यतः प्राणातिपातक्रियाऽपि त्रिविधा। अत एव कारूणाद्भगवद्भिरकालमरणमपि प्रतिषिद्धम, प्राणातिपातक्रियादोषसंभवात्। (4) स्पृष्टास्पृष्टत्वादिना प्राणातिपातक्रियां निरुपयतिअत्थि णं भंते ! जीवाणं पाणाइवाए णं किरिया कज्जइ? हंता अस्थि / सा भंते ! किं पुट्ठा कज्जइ, अपुट्ठा कज्जइ ? जाव निव्वाधाएणं / छदिसिं वाघायं पडुच्च सिय तिदिसिं सिय चउद्दिसिं सिय पंचदिसिं / सा मंते ! किं कडा कज्जइ, अकडा कजइ? गोयमा! कडा कजइ, नो अकडा कजइ। सा भंते ! किं अत्तकड़ा कन्जइ, परकडा कजइ, तदुभयकडा कज्जइ ? गोयमा ! अत्तकडा कज्जइ, णो परकडा कज्जइ, णो तदुभयकडा कजइ। सा मंते ! किं आणुपुस्विकडा कन्जइ, अणाणुपुटिवकडा कज्जइ ? गोयमा ! आणुपुस्विकडा कन्जइ, नो अणाणुपुस्विकडा कजइ। जाय कडा जाय कज्जइ जा य कजिस्सइ, सव्वासा आणुपुटिव कडा नो अणाणुपुर्वि कड त्ति वत्तव्दं सिया। अत्थि णं भंते नेरइयाणं पाणाइवायकिरिया कंज्जइ ? हंता अस्थि सा भंते ! किं पुछा कज्जइ, अपुछा कन्जइ जाव नियमा छघिसि कन्जइ। सा भंते ! किं कडा कज्जइ, अकडा कन्जइ, तं चेव जाव नो अणाणुपुटिव कड त्ति वत्तव्वं सिया / जहा नेरइया तहा एगिंदियवजा भाणियव्वा जाव वेमाणिया। एगिदिया जहा जीवा तहा भाणियव्वा / तहा पाणाइवाए तहा मुसावाए तहा अदिन्ने मेहुणे परिग्गहे कोहे जाव मिच्छादसणसल्ले / एवं एएणं अवारसचउव्वीसं दंडगा भाणियव्वा / सेवं भंते ! भगवं गोयमे समणं जाव विहरइ॥ "अत्थीत्यादि / (अस्थि त्ति) अस्त्ययं पक्षः (किरिया कज्जइ ति)। क्रियत इति क्रिया कर्म, सा क्रियते भवति। 'पुट्ठ' इत्यादेव्याख्यापूर्ववत् / (कडा कज्जइ त्ति) कृता भवति, अकृतस्य कर्मणोऽभावात्। (अत्तकडा कजइ त्ति) आत्मकृत्तमेव कर्मभवति नान्यथा / (अणाणुपुव्यिकडा कज्जइ त्ति) पूर्वपश्चाद्धिभागो यत्र नास्ति तदनानुपूर्वी शब्देनोच्यत इति। (जहा नेरइया तहा एगिदियवजा भाणियव्व ति)नारकवदसुरादयोऽपि वाच्याः। एकेन्द्रियवर्जाः, ते त्वन्यथा, तेषां हि दिक्पदे निव्वाघाएणं छद्दिसिवाघायं पडुश्च सिय तिदिसिं" इत्यादेर्विशेषाभिला पस्य जीवपदोक्तस्य भावात्। अत एवाह-(एगिदिया जहा जीवा तहा भाणियव्व ति जाव मिच्छादसणसल्ले) इह यावत्करणात्-(माणे माया लोभे पेने) अनभिव्यक्तमायालोभस्वभावमभिष्वङ्गमावं प्रेम (दोसे) अनभिव्यक्तकोधमानस्वरूपमप्रीतिमात्रं द्वेष : / कलहो राटि:1 (अब्भक्खाणे) असद्दोषाविष्करणम् / ( पेसुन्ने) प्रच्छन्नमसदोषाविष्करणम् / (परपरिवाए) विप्रकर्ण परेषां गुणदोषवचनम्। [अरइरई] अरतिर्मोहनीयोदयाचित्तोद्वेगः तत्फ ला, रतिर्विषयेषुमोहनीयोदयात् चित्ताभिरतिः अरतिरतिः [मायामोसे] तृतीयकषायद्वितीयाश्रवयोः संयोगः / अनेन च सर्वसंयोगा उपलक्षिताः / अथवा वेषान्तरभाषान्तरकरणेन यत्परवञ्चनं तन्मायामृषेति। मिथ्यादर्शनं शल्यमिव विविधव्यथानिबन्धनत्वान्मिथ्यादर्शनशल्यमिति / भ०१श०६ उ० सम्प्रति एताः किमविशेषेण सर्वेषां जीवानां सन्ति किं वा नेति जिज्ञासुरिदमाह जीवा णं भंते ! किं सकिरिया अकिरिया ? गोयमा ! जीवा सकिरिया वि, अकिरिया वि। से केणद्वेणं भंते ! एवं वुचइ जीवा सकिरिया वि अकिरिया वि।गोयमा! जीवा दुविहा पन्नत्ता। तं जहा-संसारसमावन्नगा य, असंसारसमावन्नगा या तत्थ णं जे ते असंसारसमावन्नगा, ते णं सिद्धा, सिद्धाणं अकिरिया / तत्व णं जे ते संसारसमावन्नगा ते दुविहा पण्णत्ता / तं जहासेलेसिपडिवनगा य, असेलेसि-पडिवनगा य / तत्य णं जे ते सेलेसिपडि वनगा ते णं अकि रिया, तत्थ णं जे ते असेलेसिपडिवनगा ते णं सकिरिया। से तेणटेणं गोयमा ! एवं वुचइ-जीवा सकिरिया वि अकिरिया वि॥