________________ किरिया ५३३-अभिधानराजेन्द्रः भाग-३ किरिया क्रिया, साऽपि प्रयोगाद्विस्रसया वा भवेत्। तत्राप्युपयोगपूर्विका वाऽनुपयोगपूर्विका वाऽक्षिनिमेषमात्रादिका वा सा सर्वा द्रव्यक्रियेति। भावक्रिया त्वियम् तद्यथा-प्रयोगक्रिया, उपायक्रिया, करणीयक्रिया, समुदानक्रिया, ईर्यापथक्रिया, सम्यक्त्वक्रिया, मिथ्यात्वक्रिया चेति / तत्र प्रयोगक्रिया मनोवाकायलक्षणा त्रिधा / तत्र स्फुरद्भिर्मनोद्रव्यैरात्मन उपयोगो भवति, एवं वाकाययोरपि वक्तव्यम् / तत्र शब्दे निष्पाद्ये वाक्काययोर्द्वयोरभ्युपयोगः। तथा चोक्तम्-गिण्हइ य काइएणं, णिसिरइ तह वाइएण जोगेण / गमनादिका तु कायक्रि यैव / उपायक्रिया तु घटादिकं द्रव्यं येनोपायेन क्रि यते। तद्यथा मृत्खननमर्दनचक्रारोपणदण्डचक्रसलिलकुम्भकारव्यापार्यावद्भिरुपायैः क्रियते सा सर्वो पायक्रिया। करणीयक्रिया तु यद्येन प्रकारेण करणीयं तत्तनैव क्रियते नान्यथा / तथाहि-घटो मृत्पिण्डादिकयैव क्रियते, न पाषाणसिकतादिकयेति 3 / समुदानक्रिया तु यत्कर्म प्रयोगगृहीतं समुदायावस्थं सत्प्रकृ तिस्थित्यनुभावप्रदेशरुपतया यया व्यवस्थाप्यते सा समुदानक्रिया / सा च मिथ्यादृष्टे रारभ्य सूक्ष्मसंपरायं यावद् भवति / / / ईर्यापथक्रिया तूपशान्तमोहादारभ्य सयोगिकेवलिनं यावदिति 5 / सम्यक्तवक्रिया तु सम्यग्दर्शनयोग्याः कर्मप्रकृतीः सप्तसप्ततिसंख्या यथा बध्नाति साऽभिधीयते। मिथ्यात्वक्रिया तु सर्वाः प्रकृतीविंशत्युत्तरसंख्यास्तीर्थङ्कराहारकशरीरतदङ्गोपाङ्गत्रिकरहिता यया बध्नाति सा मिथ्यात्वक्रियेत्यभिधीयते। सूत्र०२ श्रु०२ अ01 (3) क्रि याया भेदानाह एगा किरिया एका अविवक्षितविशेषतया करणमात्रविवक्षणात् करणं क्रिया कायिक्यादिका। स्था० 1 ठा०। आस्तिकमात्रम्। स०१ सम०।। दो किरियाओ पन्नत्ताओ / तं जहा-जीवकिरिया चेव, अजीवकिरिया चेव॥ सूत्राणि षट्त्रिंशत् करणं क्रिया, क्रियत इति वा क्रियेति। तेच द्वे प्रक्षप्ते प्ररूपिते जिनैः। तत्र जीवस्य क्रिया व्यापारो जीवक्रिया। तथा अजीवस्य पुगलसमुदायस्य यत्कर्मेर्यापथं, तथा परिणमनं सा अजीवक्रियेति। इह 'चेय' शब्दस्य 'चेव' शब्दस्य च पाठान्तरे प्राकृतत्वाद् द्विर्भाव इति, चेवेत्ययं च समुच्चयमात्र एव प्रतीयते, अपि चेत्यादिवदिति / स्था०२ ठा०१ उ०। पुनः प्रकारान्तरेण प्रतिपादयतिदो किरियाओ पन्नत्ताओ।तं जहा-का इया चेव, आहिगरणिया चेव / दो किरियाओ पन्नत्ताओ / तं जहा-पाउस्सिया चेव, पारियावणिया चेव / दो किरियाओ पन्नत्ताओं 1 तं जहापाणाइवायकिरिया चेव, अपचक्खाणकिरिया चेव / दो किरियाओ पन्नत्ताओ / तं जहा- आरंभिया चेव, परिग्गहिया चेव / दो किरियाओ पन्नत्ताओ / तं जहा-मायावत्तिया चेव, मिच्छादसणवत्तिया चेव। दो किरियाओ पन्नत्ताओ। तं जहादिट्ठिया चेव, पुट्टिया चेव / दो किरियाओ पन्नत्ताओ। तं जहापाडु चिया चेव, सामन्तोवनिवाझ्या चेव / दो किरियाओ | पन्नत्ताओ। तं जहा-साहत्थिया चेव,नेसत्थिया चेव / दो किरियाओ पन्नत्ताओ। तं जहा-आणवणिया चेव, वेयारणिया चेव / दो किरियाओ पण्णत्ताओ। तं जहा-अणाभोगवत्तिया चेव, अणवकखव त्तियाचेव। दो किरियाओ पन्नत्ताओ। तं जहापेज्जवत्तिया चेव, दोसवत्तिया चेव। स्था 0 ठा०१3०। (अणाभोगवत्तिया चेव त्ति) अनाभोगोऽज्ञानादि, अज्ञानं प्रत्ययो निमित्तं यस्याः सा तथा / (अणवकंखवत्तिया चेव त्ति)अनाकामा स्वशरीराद्यनपेक्षत्वं, सैव प्रत्ययो यम्याः सा। स्था०२ठा०१ उ०ा आ० चू०। (प्रभेदादिप्ररूपणा तत्तच्छन्दे वक्ष्यते) तिविहा अन्नाणकिरिआ पन्नता। तंजहा-मइअण्णाणकिरिया, सुयअण्णाणकिरिया, विभंगअण्णाणकिरिया / / (मइअण्णाणकिरिय त्ति) “अविसेसिया मइ चिय, समद्दिहिस्स सा मइण्णणं / मइअण्णाणं मिच्छा-दिट्ठिस्स सुयं पि एमेव" त्ति / मत्यज्ञानात्क्रिया अनुष्ठान मत्यज्ञानक्रिया, एवमितरेऽपि। नवरं विभङ्गो मिथ्यादृष्टरवधिः स एवाज्ञानं विभङ्गाज्ञानमिति / स्था०३ ठा०३ उ०। "एताहिं पंचहिं पंचवीसकिरियाओ सूचिताओ। तं जहा-मिथ्याक्रिया 1 प्रयोगक्रिया 2 समुदानक्रिया 3 ईपिथिका 4 कायिका 5 अधिकरणक्रिया 6 प्राद्वेषिकी 7 परितापनिका 8 प्राणातिपातक्रिया : दर्शनक्रिया 10 स्पर्शनक्रिया 11 सामन्तक्रिया 12 अनुपातक्रिया 13 अनाभोगक्रिया 14 स्वहस्तक्रिया 15 निसर्गक्रिया 16 विदारणक्रिया 17 आज्ञापनक्रिया 15 अनाकाङ्क्षक्रिया 16 आरम्भक्रिया 20 परिग्रहक्रिया 21 मायाक्रिया 22 रागक्रिया 23 द्वेषक्रिया 25 अप्रत्याख्यानक्रिया 25" इति आ००४ अ० आ० म० भ० / दुर्व्यापारविशेषे, स०४ सम० औ०। कइणं भंते ! किरियाओ पण्णत्ताओ? गोयमा! पंच किरियाओ पण्णत्ताओ / तं जहा-काइया, आहिगरणिया, पाउसिया, पारियावणिया, पाणाइवायकिरिया।। करणं क्रिया, कर्मबन्धनिबन्धनं चेष्टा इत्यर्थः / सा पञ्चधा / तद्यथा(काइया इत्यादि) चीयते इति कायः शरीरं, काये भवा, कायेन निर्वृत्ता वा कायिकी / तथा-अधिक्रियते स्थाप्यते नारकादिष्वात्माऽनेनेत्यधिकरणमनुष्ठानविशेषो बाह्य वस्तु चक्रखड्गादि तत्र भवा, तेन वा निवृत्ता आधिकरणिकी। (पाउसिया इति) प्रद्वेषो मत्सरः कर्मबन्धहेतुरकुशलो जीवपरिणामविशेष इत्यर्थः / तत्र भवा, तेन वा निर्वृत्ता, सा एव वा प्राद्वेषिकी / ( पारियावणिया इति) परितापनं परितापः, पीडाकरणमित्यर्थः। तस्मिन् भवा, तेन वा निर्वृत्ता, परितापनमेव वा पारितापनिकी (पाणाइवायकिरिया इति) प्राणा इन्द्रियादयः, तेषामतिपातो विनाशः, तद्विषया, प्राणातिपात एव या क्रिया प्राणातिपातक्रिया। प्रज्ञा०३१ पद / स्था०। पाउसिया णं भंते ! किरिया कतिविहा पण्णत्ता ? गोयमा ! तिविहा पण्णत्ता।तं जहा-जेण अप्पणो वा परस्स वा तदुभयस्स वा असुभ मणं पधारेइ, सेत्तं पाउसिरिया किरिया / / प्राद्वेषिकी त्रिभेदा। तद्यथा-(जेण अप्पणो इत्यादि) येन प्रकारेण जीवा आत्मनः स्वस्य वा, अन्यस्य वा आत्मव्यतिरिक्त स्य,