SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ किणिय 526 - अभिधानराजेन्द्रः भाग-३ कित्तण परिणान्ति, वध्यानां च नगरमध्ये नीयमानायां पुरतो वादयन्ति। व्य० / तस्माद्वीराशालविकस्य वन्दनकदाने न काऽप्याशङ्केतिभ्येयम् / 517 3 उ०। “किणियाउ वरत्ताओ वलिंति" पं० चू०। प्र०। सेन०३ उल्ला०। कणित न० वाद्यभेदे, राम किण्हकंत्रुअ न० (कृष्णकङ् गुक) कृष्णवर्णे कङ्गफले, स०१ किणो-अव्य०। प्रश्ने, “किणो प्रश्न" ||21216 / किणो इति प्रश्ने | समा प्रयोक्तव्यम् / "किणो धुवसि" प्रा०२ पाद / कस्मात् , किं डसि / किण्हकरवीर पुं० (कृष्णकरवीर) कृष्णे वृक्षभेदे, रा०। "किमो डिणोडीसी "1813 / 68 / इति डसेडिणादेशः। कुत | किण्हकेसर पुं०(कृष्णकेशर) कृष्णबकुले, रा०। इत्यर्थे, प्रा०३पाद०। किण्हगंग पुं० (कृष्णगङ्ग) सप्तमे वासुदेवस्याचार्य , ति०। किण्ण न०(किण्व) सुराबीजे,पापे च / वाच०। अनन्तजीविकव- किण्हचामरज्झय पुं० (कृष्णचामरध्वज) कृष्णवर्णचामरयुक्तध्वजे, नस्पतिभेदे, आचा०१ श्रु०१ अ०५ उ०। __ औ० रा०ा जंग कीर्ण त्रि० कृ-क्त: / क्षिसे, स्था० 6 ठा०। प्रश्न० / आच्छन्ने, निहिते, किण्हच्छाय त्रि० (कृष्णच्छाय) कृष्णा छाया आकार: सर्वाविसंवादिविक्षिप्ते, हिसिते च। वाच०। तया येषां ते तथा / सर्वान् प्रति कृष्णाकारेषु, रा० / किण्इच्छाया किण्णअ त्रि०(क्लिन्न) आर्द्र, प्रा०४ पाद। स्त्री० (कृष्णच्छाया) आदित्यावरणजन्ये वस्तुविशेषे, औ०। किण्णपुडसंठाणसंठिअ त्रि० (किण्वपुटसंस्थानसं स्थित) | किण्हपक्खिय पुं०(कृष्णपाक्षिक) “जेसिमवठ्ठो पोग्गलपरियो होइ सुरागोणकरूपतण्मुलकिण्वभृतगोणीपुटद्वयसंस्थानसंस्थिते, उत्त० | संसारो / ते सुकापक्खियाखलु, इयरेसुं किण्हपक्खीय" इत्युक्तलक्षणे 2 अ०। शुक्लपाक्षिकव्यतिरिक्ते, स्था० 1 ठा०१ उ०। किण्णपुत्तग पुं० (क्रीतपुत्रक) दत्तकराजपुत्रे , आ० चू० 4 अ० किण्हपत्त पुं० (कृष्णपत्र) चतुरिन्द्रियसंमूञ्छिमनपुंसके चतुरिन्द्रियकिण्णर पुं० (किन्नर) रत्नप्रभाया उपरितनयोजनसहस्रवर्ति- | जीवभेदे, प्रज्ञा 1 पद। जी०। व्यन्तरनिकायाष्टकमध्यगतपञ्चमनिकायरूपे व्यन्तरविशेषे, जं०१ | किण्हबंधुजीव पुं० (कृष्णबन्धुजीव) कृष्णवर्णे बन्धुजीववृक्षे, रा०। वक्ष० / कल्प० / भ० प्रज्ञा० / रा० / उत्त०। अनु०। ज्ञा०। 'किन्नरा' | किण्हमिगाइण न० (कृष्णमृगाजिन) कृष्णहरिणचर्मणि, आचा० 1 श्रु० इत्यादि किन्नरा दशविघाः / तद्यथा-किन्नरा: 1 किंपुरुषाः 2 / 3 अ०६ उ०। किंपुरुषोत्तमा : 3 किन्नरोत्तमाः 4 हृदयंगमाः 5 रूपशालिनः 6 | किण्हलेस्सा स्त्री० (कृष्णलेश्या) कृष्णादिद्रव्योपाधिकजीवपरिणामअनिन्दिना : 7 मनोरमा रतिप्रिया: हरतिश्रेष्ठा 10 चमरस्यासुरेन्द्र- विशेषे, पा०। स्यासुरराजस्य रथानीकाधिपतौ, स्था० 4 ठा० 4 उ०। वाद्यविशेषे० किण्हवासुदेव पुं०(कृष्णवासुदेव) पाण्डवचरित्रे आश्विनसिताष्टम्यां प्रश्र०४ आश्र0 द्वार। श्रीधर्मस्य तीर्थकरस्य शासनयक्षे, स च त्रिमुखो कृष्णजन्मोक्तम्, नेमिचरितादौ लोकोक्तौ च श्रावणासिताष्टम्यामिति, यक्ष: रक्तवर्ण: कूर्मवाहन: षड्भूजो श्रीजपूरकगदाऽभययुक्तदक्षिणपा- कथमनयो: संगतिरिति प्रश्ने? उत्तरमअत्र मतान्तर ज्ञेयमिति।६१ प्र०) णित्रयो नकुलपदोऽक्षमालायुक्तपाणित्रयश्च / प्रव०२६ द्वार। उत्तराहाणां सेन०१ उल्ला०। किण्ह्सप्प पुं० (कृष्णसर्प) सर्पजातिविशेषे, जं०१ द्वीपकुमाराणामिन्द्रे, स्था०२ ठा०३ उ०। वक्ष रा० किण्णरकंठ न० (किन्नरकण्ठ) किन्नरकएठप्रमाणे रत्नविशेषे, जी० किण्हसिरी स्त्री०(कृष्णश्री) श्रीकुन्थुनाथस्य भारुर्यायाम, स०) 3 प्रति०। किण्हा स्त्री० कृण्हा (कृष्णा) जम्बूद्वीपे मन्दरस्य पर्वतस्योत्तरेण वहन्त्या किण्णरगेजसवणन० (किन्नरगेयश्रवण) दिव्यगीतश्रवणे, पो०११ विव०॥ रक्ताया महानद्या: समर्पिकायां महानद्याम, स्था० 10 ठा०। किण्णरसंघाम पुं० (किन्नरसङ्घाट) किन्नरयुग्मे, संघाटशब्दो युग्मवाची, किण्होभास त्रि०(कृष्णावभास) कृष्णोऽवभासौ येषां ते कृष्णावभासा / जं०१वक्ष। रा०। कृष्णप्रभेषु, कृष्णा एवावभासत: कृष्णावभासा। श्री०। ज्ञा०। किण्हं-देशी-शोभमाने, दे० ना० 2 वर्ग। कित्त पुं० (कीर्त) संशब्दने आ० चू० 2 अ०) 'कृत' संशब्दने, किण्ह पुं०(कृष्ण) वर्णविशेषे, प्रज्ञा०१पद। औ०। रा०ा 'एके किण्हे" "उपधायाश्च"।७।१।१०१। इति (पाणि.) ऋतइपरत्वम्। उपधायां स्था० 1 ठा० 130 / कृष्णवर्णयुक्ते, सू० प्र०२० पाहु०। कालवणे, चेति दीर्घः / वाच०। “अरिहंते कित्तइस्सं, चउव्वीसं पि केवली" / औ०। प्रश्र०। कृष्णेनाष्टादशसहस्र-साधूनां वन्दनकानिदत्तानि, तानि कीर्तयिष्ये नामोच्चारणपूर्वकं स्तोष्ये / ध० 2 अधि०। कीर्तियिष्यामि किं लब्ध्या, अन्यथा वा?, यदि लब्ध्या तदा वीराशालविकस्यापि प्रतिपादयिष्यामि / आ० म०प्र० / संशब्दयिष्यामि। आ०चू०२ अ०। तथैव,अन्यथा वेति प्रश्ने, उत्तरम्-कृष्णेनसहस्रादिपरिवारसहितं कीर्तयिष्ये अभिधास्ये / आचा०१ श्रु०१ अ०१ उ० "कित्तइस्सामि यावच्चापुत्रादीनामग्रे-सराणां वन्दनकानि दत्तानि, तदनुयायिसमस्त- परूविस्सामि पन्नवेस्सामि एगट्टा"। आ० चू०१ अ०। पारणकदिने इद परिवारस्यापि तानि समागतान्येव, ततो मनसा त्वष्टादशसहस्रसाधूनां चेदं चैतस्याः कृत्यं कृतामित्येवं कीर्तनाता ज्ञा०१ श्रु०२ अ०। दत्तान्येव, यदीत्थं न कथ्यते तदा वेला न प्राप्नोति, यतो दिनमानं तदा कित्तण न०(कीर्तन) संशब्दने, व्य०७ उ० / गुणोच्चारणस्य करणे, महन्नाभूत, तथा कृणस्यापि वन्दनकदानलब्धिातामास्ति, उत्त०३१अ०
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy