________________ किट्टि ५२८-अभिधानराजेन्द्र: भाग-३ किणिय किट्टि स्त्री०(किट्टि) एकोत्तरां वृद्धिं च्यावयित्वाऽनन्तगुण हीनैकै- | किडी स्त्री०(किटी) स्थविरश्राविकायाम, वृ०२ उ० / शूकरे, पुं० दे० कवर्गणास्थापनेन योगस्याल्पीकरणे, आ० म० द्वि०1 "अप्पु- | ना०२ वर्ग। व्वविसोहीए अणुभागोणूणविभयणं कि अपूर्वया विशुद्ध- | किडंत त्रि०(क्रीडत् ) अन्तर्भूतकारितार्थत्वात् अन्यान् क्रीडयति, भ० याऽनुभागस्योनस्योनस्य एकोत्तरवृद्धिच्यावनेन हीनस्य हीनतरस्य यद् | 13 श०६ उ०। विभजनं सा किट्टिः। किमुक्तं भवति ?- पूर्वस्पर्द्धकेभ्योऽपूर्वस्पर्द्ध- किड्डा स्त्री०(क्रीडा) क्रीड भावे अ: / प्रमोदे, सूत्र०१ श्रु०१ अ०३ उ० / केभ्यश्च वर्गणा गृहीत्वा तासामनन्तगुणहीनरसतामापाद्य बृहदन्त- हास्यकन्दर्पहस्तसंस्पर्शनालिङ्गनादिकायां वट्टकण्डुका-दिकायाम्, रालतया यव्यवस्थानं यथा यासां वर्गणानामसंकल्पनया अनुभागानां सूत्र० 1 श्रु०६ अ०।"सहस्संदप्पं रतिं किडु, सह भुत्तासणाणि य" शतंत्र्युत्तरं द्युत्तरमेकोत्तरं चाऽसीत्, तासामनुभागानां यथाक्रमपञ्चविंशति: उत्त०१६ अ० / नि० चू० / सारिचतुरङ्गद्यूताद्यायां क्रियायाम, जीत०। पञ्चदशकं पञ्चकमिति ता: किट्टयः / पं० सं०१५ द्वार। कर्मof क्रीडाप्रधानायां दशायाम् बाला किड्डा मंदा इति दशदशास्वियं किट्टिघोस न०(कीर्तिघोष) स्वनामख्याते विमानभेदे, स०६ सम०। द्वितीया। तं० किट्टित्ताअव्य०(कीर्तयित्वा) अन्येभ्य: उपदिश्येत्यर्थे, कल्प०६क्षणा [ किड्डापरिहार पुं०(क्रीडापरिहार) सर्वद्यूतान्दोलकजलकुछुट किटिय त्रि०(कीर्तित) कृत: कीर्तादेशे क्तः। व्यावर्णिते, सूत्र०२ श्रु०६ | युद्धादिवर्जने, दर्शक अ०। कथिते, प्रतिपादिते च। सूत्र०२ श्रु०२ अ०।"सत्त सत्त मियाणं किड्डारतिपत्तिय न०(क्रीडारतिप्रत्यय) क्रीडायां रतिरानन्दः क्रीडारति:, भिक्खुपडिमा अहाकप्पं फासिया तीरिया किट्टिया जाव आराहिया अथवा क्रीडा च रतिश्च क्रीडारती, सा, ते, वा, प्रत्ययो निमित्तं यत्र भवइ''कीर्तिता नामत इदं चेदं च कर्तव्यमस्यां तत्कृतं मयेत्येवमिति। तत्क्रीडारतिप्रत्ययम्। भ० 13 श०६ उ० / क्रीडारूपा रतिः, अथवा स्था० 10 उ०। कीर्तितापारणकदिनेऽयमयं चाभिग्रहकविशेष: कृत क्रीडा च खेलनं, रतिश्च निधुवनं क्रीडारती, सैव, त एव वा प्रत्यय: आसीदस्यां प्रतिमायां स चाराधित एवाधुना मुत्कलोऽहमिति गुरुसमक्ष कारणं यत्र तत्क्रीडारतिप्रत्ययम्। क्रिडानिमित्तके, "किं पत्तियण भंते। कीर्तनात्। स्था० 7 ठा० / दशा० / आ० चू०। असुरकुमारा देवातमुकायं पकरेंति ? गोयमा ! किड्डारतिपत्तियं वा " / किट्टिया स्त्री०(कीटिका) साधारणशरीरबादरवनस्पति- कायिकविशेषे, भ०१४ श०५ उ०। प्रज्ञा०१ पद। जी० / अनन्तजीवविशेषे, भ०७ श०५ उ०। किढि पुं०(कृष्टि) कृभ्यते इति कृष्टिः / संभोगाय प्रतिरिक्ते स्थाने नीयमाने, किट्टिस न०(किट्टिस) खलाशे, अरसांशे, अनु०। सूत्रभेदे, कर्णादीनां | "लिंगविवेगं काउं, सद्धिकिढी पण्णवितो' व्य०३ उ०। स्थविर,बृ०१ यदुरितं किट्टिसं तन्निष्पन्नं सूत्रमपि किट्टिसम्,अथवा एतेषामेवोर्णादीनां उ०। आव०। आ० चून द्विकादिसंयौगनिष्पन्नं सूत्रं किट्टिसम्, अथवा उक्तशेषपश्वादिजीवलोम- किढिणन०(किठिन) वंशमयेतापससंबन्धेिनि भाजनविशेषे, भ०७ श० निष्पन्न किट्टिसम् / अनु०। विशे०। आ० म०। ६उ किट्टिसिय पुं०(किट्टिसिक) भाण्डादौ, भ०६श०३३ उ०। औ०। / कि ढिणपडिरूवग न०(किठिनप्रतिरूपक) किठिनं वंशमयकिट्टीकय त्रि०(किट्टीकृत) श्लक्ष्णीकृते, प्रव० 86 द्वार। स्तापससम्बन्धी भाजनविशेष: तत्प्रतिरूपके किठिनाकारे वस्तुनि, किट्ठ त्रि०(कृष्ट) कृष कर्मणि क्तः। हलविदारिते, पिं०। भावे न०। कर्षणे, "एणं महं आयसं किठिणपडिरूवगं विउव्बित्ता' भ०७ श०६ उ०। तत: दृढा० भावे इमनिच्।ऋतोर: / कष्टिमन्।कृष्टत्वे, कर्षणे, पुं०1वाच०। किढिणसंकाइस न०(किठिनसाङ्कायिक) किठिनं वंशमयकिडि पुंस्त्री०(किरि)"किरिमेरे रोड:"1८1१/२श इति रस्य स्तापसभाजनविशेषः, ततश्च तयोः साकायिकं भारोद्वहनयश्चं डः। शूकरे, प्रा०१ पादा किठिनसाकायिकम् / कावटे,'कावड' इति प्रसिद्धेऽर्थे, भ०११श० किडि किडिया स्त्री०(किटिकिटिका) निर्मासास्थिसंबन्धिनि (उ०। उपवेशनादिक्रियासमुत्थे शब्द विशेषे, भ०२ श०१ उ०। किढिय पुं०(किठिक) स्थविरे, बृ० 1 उ०। किडिकिडियाभूय त्रि०(किटिकिटिकाभूत) किटिकिटिकां भूत: प्राप्तो | किणं त्रि० (क्रीणत्) किञ्चित्क्रयेण गृहाति "से किणं किणा-वेमाणे हण यः स किटिकिटिकाभूतः / कृशत्यादुपवेशनादि क्रियासमये __ घायमाणे" सूत्र०२ श्रु०१ उ०। शब्दायमानास्थिके, भ०२ श०१ उ किण पुं०(किण) कण गतौ अच्, पृषो० अत इत्वम्।शुप्कवणे, मांसग्रन्थौ, किडिभ पुं०(किटिभ) किटिरिव भाति कृष्णत्वात्। भा-क: केशकीटे, | घर्षणजे चिह्ने च / वाच० / आचा०। सर्पदशनोपद्रवभेदे, न० / तल्लक्षणं तन्त्रोक्तं यथा-" यत् स्रावि वृत्तं | किणण न०(क्रयणा) मूल्येन ग्रहणे, प्रश्न 5 सम्ब० द्वार। घनमुग्रकण्डु, तत्स्निग्धकृष्णं किटिभं वदन्ति “वाच० / इत्युक्तलक्षणे | किणवेमाण त्रि०(क्रापयत्) क्रयेण परं ग्राहयति, "से किणं किणवेमाणे" क्षुद्रकुष्ठविशेषे, भ०७ श० 6 उ०। "किडिभं जंघासु कालं तं रसियं / सूत्र०२ श्रु०१अग वहति नि० चू० 1 उ०। कि णिय पु(किणिक ) जु गितजातिभे दे,ये वादित्राणि