SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ किंसुय ५२७-अमिधानराजेन्द्रः भाग-३ किट्टण किंसुय-पुं०(किंशुक) किञ्चित् शुक इव शुकतुण्डाभपुष्पत्वात् पलाशे, किचोवएसिय-पुं०(कृत्योपदेशिक) कृत्यं कर्त्तव्यं कर्तव्यानुष्ठान वाच०। स्था० / अनु०रा०। औ० पलाशकुसुमे, ज्ञा०१ श्रु० अ०। तत्प्रधानाः कृत्या गृहस्था:, तेषामुपदेश: संरभ्भसमार म्भारम्भरूपः, किंसुयफुल्ल-न०(किंशुकपुष्प) पलाशकुसुमे, स्था०८ ठा०। स विद्यते येषां ते कृत्योपदेशिका: / सावधगृहिव्या-पारे प्रवर्तकषु, सुत्र० किंसुयफुलसमाण-त्रि० (किंशुकपुष्पसमान) रक्ततया पलाश- १श्रु०१ अ०४ उ०।"हिच्चा णं पुव्वसंजोगं, सिया किच्चोवएस (सि) कुसुमसमाने, "किंसुयफुल्लसमाणाणि उक्कासहस्साई विणिम्मुयमाई" गा।" सुत्र०१ श्रु०१ अ० 4 उ०। स्था०८ वा०। किच्छ-पुंन०(कृच्छ्र) कृत रक्, बोऽन्तादेश:"इत्कृपादौ"८|| किंसुयवण-न०(किंशुकवन) पलाशवने, रा०। 128 / इति ऋत इत्वम्। प्रा० 1 पाद। वाच०। स्वनामख्याते व्रते, द्वा०। किचंत-त्रि०(कृत्यमान) छिद्यमाने, पीड्यमाने च / सूत्र० 1 श्रु०११ अ०। संतापनादिभेदेन, कृच्छ्मुक्तमनेकधा। किच्च-त्रि०(कृत्य) उचितकार्ये, उत्त० 1 अ० / कार्ये, तं० / कर्त्तव्ये, अकृच्छ्रादतिकृच्छ्रेषु, हन्त। संतारणं परम् / / 16 / / सूत्र०२ श्रु०६ अ०।०। नि० चू०। प्रयोजने, नित्यकरणीये च।" (संतापनादीति) संतापनादिभेदेन कृच्छ्रे कृच्छ्र नामकं तपोऽकिचाई करणिज्जाई"। उचितानुष्ठाने, उत्त०१ अ०।अनुष्ठाने, आचा० नेकधोक्तम्, आदिना पादसंपूर्णकृच्छ्रग्रहः / तत्र संतापनकृच्छ्यथा-" 2 श्रु०५ अ०२ उ० / सूत्र०। विहितानुष्ठाने, पं०व०४ द्वार / कर्त्तव्यानि, त्र्यहमुष्णं पिबेदम्बु, त्र्यहमुष्णं घृतं। पिबेत्। त्र्यहमुष्णं पिबेन्मूत्रं, प्रयोजनानीत्यर्थः / अथवा कृत्यानि नैत्यिकानि, करणीयानि त्र्यहमुष्णं पिबेत्पय: " इति। पादकृच्छ्रे त्वेतत्-" एकभक्तेन नक्तेन, कादाचित्कानि। ज्ञा० 3 अ० / कृत्यं करणीयं पचनपाचनकण्डन तथैवायाचितेन च। उपवासेन चैकेन, पादकृच्छू विधीयते " इति। पेषणादिनो भूतोपमर्दकारी व्यापारः। सूत्र०१ श्रु०१ अ० 4 उ०।" सम्पूर्णकृच्छ्रे पुनरेतदेव चतुर्गुणितमिति। अकृच्छ्रादकष्टादतिकृच्छ्रेषु नरकादिपातफलेष्वपराधेषु, हन्तेति प्रत्यवधारणे, संतारण संतर-णहेत: पडिसिद्धाणं करणे किचाणमकरणे" कृत्यानामासेवनीयानां कालस्वा परं प्रकृष्टं प्राणिनाम् / / 16 // द्वा० 12 द्वा० / यो० बि०। कष्टे, दुःखे, ध्यायादीनां योगादीनामकरणेऽनिष्पादनेऽनासेवने। आव०४ अ० / कृति कष्टसाध्ये, कष्टयुक्ते च। त्रि०ावाच०।" परं किच्छेण जनो सो अतीव वन्दकं तदर्हति कृत्याः, दण्डादित्वाद्धप्रत्यय: / अर्थात् आचार्यादिषु, विसमो "आ० म० द्वि० 1 पापे. न० मूत्रकृच्छ्र रोगे, पु०। कृच्छ्रे वेदयते उत्त०१ अ०।" न पिट्टओन पुरओ नेव किच्चाण पिट्टओ " उत्त० 3 सुखा० क्यङ्। पापचिकीर्षायाम्, कृच्छ्राय पापं चिकीर्षति, सुखा० अ०। व्याकरणप्रसिद्धे पाणिन्यादिपरिभाषिते तष्यादौ ण्यत्-क्यप्त अस्त्यर्थे वामतुप, मस्य व:, कृच्छ्रवत् पक्षे इनिः / कृच्छिन तिद्युक्ते, व्यानीयर्यत्केलिमाख्ये प्रत्यये, वाच०। कृत्यं कर्तव्यं सावद्यानुष्ठानां, त्रि० / वाच०। तत्प्रधान: कृत्य: / गृहस्थे, सूत्र०१ श्रु०१ अ०४ उ०। किच्छप्पाणगय-त्रि०(कृच्छ्रप्राणगत) कष्टे पतितप्राणे, ''किच्छकिचकर-पुं०(कृत्यकर) ग्रामकृत्ये नियुक्त ग्रामव्यापके, नि० चू०२ | प्पाणगए दिसो दिसि पडिसेहित्था।" भ०७ श०६ उ०। अ०। 0 / किच्छलब्भ-त्रि०(कृच्छ्रलभ्य) दुर्लभे दुष्प्राप्ते, स्था०६ उ०। किचा-स्त्री०(कृत्या)कृ क्यम् टाप।" इत्कृपादौ"1८/११५। किच्छवित्ति-स्त्री०(कृच्छवृत्ति) दुर्गमे, दुःखेन गमने, दुःखेन गम्यमाने इति ऋत इत्वम् / प्रा० 1 पाद / व्यभिचारक्रियाजन्येऽभिचारोद्देश्य च। स्था० 5 ठा०१ उ०। नाशके देवमूर्तिभेदे च। सा च वैदिकाद्यभिचारक्रियाजन्या अदृष्टविशेष किज्जंत-त्रि० (क्रियमाण) मूल्येन गृह्यमाणे, प्रश्न० 2 आश्र० द्वार० / निर्वा देवादिमूर्तिरूपतयोत्पद्य अभिचारोद्देश्यं पुरुषं निहत्य नश्यतीति किट्ट-न०(किट्ट) किट् क्ते इडभावः / धातूनां मले, तैलादधोभाग-स्थे अथर्ववेदे प्रसिद्धम्। वाचा मले च / वाच०। लोहादिमले, आचा०१ ध्रु०१ अ०१ उ०। *कृत्वा-स्त्री०। उपादायेत्यर्थे, सूत्र०१ श्रु०१ अ०१ उ०। विधायेत्यर्थे, | किट्टइत्ता-अव्य०(कीर्तयित्वा) गुरुं प्रति विनयपूर्वक मया भवद्-भ्य: हिंसित्वेयर्थे च / वाच०। सकाशात् सम्यक् प्रकारेण सम्पूर्णमधीतमिति कथनेन कीर्तनं कृत्वेत्यर्थे, किच्ची-स्त्री०(कृति) कृत्यते कृत् कर्मणि क्तिन् "कृत्तिचत्वरे च:"1 "किट्टइत्ता सोहश्त्ता आराहित्ता" उत्त० 26 अ01आविर्भावयित्वेत्यर्थे, 8 / 2 / 12 / इति संयुक्तस्य च:।"अनादौशेषादेशयो-र्दित्वम्।। सून० 1 श्रु० 16 अ०। यथावस्थितान् भावान् प्रतिपादयित्वेत्यर्थे, 2 / 881 इत्यादेशस्य चस्य द्वित्वम्। प्रा० 5 पाद। मृगादिचर्मणि, आवा०२ श्रु०६ अ०२ उ०। कृत्तिवाससि, त्वचि, भूर्जपत्रे, कृतिकानक्षत्रे च / गृहे, वाच०1 किट्टण-न०(कीर्तन) कृत: कीदिश: / सौत्र० कीर्त० वा. भावे ल्यूट्। किचोवएसग-पुं०[कृत्योपदेशक (ग)] कृत्य करणीयं पचन- | वाच० / कीर्तनं नाम या प्रथमव्रतरूपा अहिंसा, सा भगवती पाचनकण्डनपेषणादिको भूतोपमर्दव्यापारस्तस्योपदेशः, तं गच्छन्तीति सदेवमनुजासुरस्य लोकस्य पूज्या द्वीपस्त्राणं गति: प्रतिष्ठेत्यादि / एवं कृत्योपदेशगा:, कृत्योपदेशका वा / गृहिकृत्योपदेष्दृषु, सूत्र०१ श्रु०१ सर्वेषामपि प्रश्नव्याकरणाझोक्तान् गुणान् कीर्त्तयति, बृ० 3 उ०। अ०४ उ० सूत्रार्थकथने, बृ०३ उ०।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy