________________ किचिं ५२६-अभिधानराजेन्द्र: भाग-३ किंसंठिय वालकंसदूसरयवरकणगरयणमादिपडियं"। किञ्चिदनिर्दिष्टस्वरूपं | किंभय त्रि०(किंभय) कस्माद् भयमेषां ते किम्भया / कुतो विभ्यत्सु, द्रव्यम्। प्रश्न०३ सम्ब० द्वार। अस्य पदद्वयत्वमते अकिश्चित्कर इत्यादी स्था०। "सह सुपा" / 2 / 1 / 4 / इति समास इति बोध्यम् / इदंतया निर्देष्टम- अज्जो त्ति समणे भगवं महावीरे गोयमाई समणे निग्गथे शक्यत्वमेव किञ्चित्वम्। वाच / आमंतित्ता एवं वयासी-किंभया पाणा सभणाउसो। गोयमाई किंजक्क पुं०(किञ्जल्क) किञ्चित् जलति। जल अपवारणे, कः, तस्य समणा निग्गंथा समणं भगवं महावीरं उवसंकमंति, उवसंकनेत्वम् / पुष्पकेशरे, पुष्परेणी, नागकेशरे च। पद्ममध्यस्थे केशाकारे मित्ता वंदति नमसंति, वंदित्ता नमंसित्ता एवं वयासी-णो खलु पदार्थे, वाच० / कुसुमासवलोला किजल्कलम्पटा। ज्ञा०१ श्रु०१०। वयं देवाणुप्पिया। एयमटुंजाणामो वा, पासामो वा / तं जहाकिंजक्खा (देशी) शिरीषे, दे० ना० 2 वर्ग। जइ णं देवाणुप्पिया ! एयमढें नो गिलायंति परिकहेत्तए किंजोणिय त्रि०(किंयोनिक) का योनि: उत्पत्तिस्थानं येषां ते तमिच्छामो णं देवाणुप्पियाणं अंतिए एयमढे जाणित्तए अज्जो किंयोनिकाः / तेषां का योनिरितिप्रश्नविषयेषु, भ०१श० 6 उ०। त्ति समणे भगवं महावीरे गोयमाई समणे निग्गंथे आमंतित्ता एवं किंणो (देशी) प्रश्ने, दे० ना०२ वर्ग। वयासी-दुक्खभया पाणा समणाउसो। से णं भंते। दुक्खे केण किंतु अव्य०(किन्तु) पूर्ववाक्यसंकोचज्ञापने, प्रागुक्तविरुद्धार्थे, कडे ?, जीवोण कडे पमाएणं, से णं भंते। दुक्खे कहं किंपुनरित्यर्थे च / वाच० / अभ्युपगमपूर्वकविशेषद्योतने, स्या०। भेइज्जंति? अप्पमाएणं। किंथुग्घ न०(किंस्तुघ्न) बवादिकरणेष्वन्यतमे, आ० म० द्वि०। तच (समणाउसो त्ति) हे श्रमणा: / हे आयुष्मन्तः / इति गौतमाशुक्लपक्षप्रतिपदि भवति। विशे० / जं०। उत्त० / आ० चू। दीनामेवामन्त्रणमिति / अयं च भगवत: प्रश्न: शिष्याणां व्युत्पाद-नार्थ किंधरो (देशी) लघुमत्स्थे, दे० ना० 2 वर्ग। एवानेनापृच्छतोऽपि शिष्यस्य हिताय तत्वमास्येयमिति ज्ञापयति। किंपओ (देशी) कृपणे, दे० ना०२ वर्ग। उच्यतेच " कत्थइ पुच्छइ सीसो, कहिं चऽपुट्ठा वयंति आयरिया। किंपज्जवसिय त्रि०(किंपर्य्यवसित) कस्मिन् स्थाने निष्ठां गते, प्रज्ञा० सीसाणं तु हियट्ठा, विउलतरागंतुऽपुच्छाए" ||1|| ११पद। ततश्च (उवसंकमंति ति) उपसंक्रामन्ति उपगच्छन्ति तस्य किंपत्तियन०(किंप्रत्यय) किं कारणमाश्रित्येत्यर्थे, " किंपत्तियण भंते। समीपवर्तिनो भवन्ति / इह च तत्कालापेक्षया क्रियाया वर्तमान-त्वमिति असुरकुमारा देवा वुहिकायं पकरेंति"। भ० 14 श० 5 उ० / वर्तमाननिर्देशो न दुष्टः / उपसंक्रम्य वन्दन्तेस्तुत्या, नमस्यन्ति प्रमाणत:, किंपरिणाम त्रि०(किम्परिणाम) किमाहारतिं सत् परिणाम-यतीति एवमनेन प्रकारेण (वयासित्ति) वान्दसत्वा-बहुवचनार्थे एकवचनमिति। प्रश्नविषये, भ०१४ श०६ उ०। अवादिषुरुक्तवन्तः। नोजानीमो विशेषतो, नो पश्याम: सामान्यतः / किंपहव त्रि०(किंप्रभव) कस्मात्प्रभव उत्पादो यस्य तत्। सत्येऽपि वाशब्दौ विकल्पार्थी, तदिति तस्मादेतमर्थ किंभया: प्राणा इत्येवं लक्षणं। मौले कारणे पुन: कस्मात् कारणान्तरादुत्पद्यत इति प्रश्नविषये, प्रज्ञा० (नोगिलायंति त्ति) नग्लायन्ति न श्राम्यन्ति परिकथयितुं परिकथनेन 11 पद। (तं ति) ततो (दुक्खभय त्ति) दु:खान्मरणादिरूपाद्भयमेषामिति किंपाग न०(किम्पाक) कुत्सितः पाको यस्य। महाकाल-लतायाम्, दुःखभया (सेणं ति) तद्दुःखं (जीवेण कडेत्ति) दुःखकारणकर्मकरणाद् वाच० / किंपागफलमिव मुहमहुराओ किम्पाफलमिव मुखे आदौ मधुरा जीवेन कृतमित्युच्यते / कथमित्याह (पमाएणं ति) प्रमादेनाज्ञानादिना महाकामरसोत्पादिकाः परं पश्चाद्विपाकदारुणा:, ब्रह्मदत्तचक्रिवत् बन्धहेतुना कारणभूतेनेति। (स्त्रियः) नं०। उक्तंचकिंपागफलोवम त्रि०(किम्पाकफलोपम) अपुषीफलनिबन्धनकटौ, "पमायो य मुणिंदेहि, भणियो अट्टभेयओ। आचा०१ श्रु०३ अ०२ उ०। अन्नाणं संसओ चेव, मिच्छानाणं तहेव य॥१॥ किंपुरिसपुं०(किम्पुरुष) रत्नप्रभाया: उपरियोजनसहस्र वर्तिव्यन्तर रागो दोसो मइन्भंसो, धम्मम्मि य अणायरो। निकायाष्टकमध्यगतषष्ठनिकायरूपे व्यन्तरविशेष, जं०१ वक्ष० / स०। जोगाणं दुप्पणीहाणं, अट्टहा वज्जियव्वओ" ||2 // भ०। अनु०। ते च दश। प्रज्ञा० 1 पद। औ०। स्था०! सत्यपुरुषो तच भेद्यते क्षिप्यते, अप्रमादेन बन्धहेतुप्रतिपक्षभूतत्वादिति / अस्य च महापुरुषश्चैषामिन्द्रौ। भ०३ श०८ अ०। प्रज्ञा०। बलिनो वैरोचनेन्द्रस्य सूत्रस्य"दुक्खभया पाणा १जीवेणं कडे दुक्खे पमाएणं 2 अपमाएणं स्थानीकाधिपतौ, स्था०५ ठा०२ उ०। देवगायके, सच अश्वाकारजघन: भेइज्जइ"इत्येवंरूपप्रश्नोत्तरत्रयोपेतत्वात् त्रिस्थान-कावतारो दृष्टव्य नराकारमुखः / वाच०।। इति, जीवेन कृतं दु:खमित्युक्तम् / स्था०३ ठा०२ उ०। किंपुरिसकंठ पुं०(किम्पुरुषकण्ठ) किम्पुरुषकण्ठप्रमाणे रत्न-विशेषे, ] किंमज्झ त्रि०(किम्मध्य) किं मध्यं यस्य तत् किम्मध्यम्। किं " अट्ठसयं किंपुरिसकंठाणं " रा०जी०। | शब्दस्याक्षेपार्थत्वात् असारे, प्रश्न०४ सम्ब० द्वार। किंपुरिससंघाड पुं०(किम्पुरुषसंधाट) किंपुरुषयुग्मे, संघाटश-ब्दो | किंसंठिय त्रि०(किंसंस्थित) किं संस्थितं संस्थानं संस्थितिर्यस्या: सा युग्मवाची। जं०१ वक्ष०। किं संस्थिता। चं० प्र०४ पाडु० / केन कारणेन संस्थितार्या कस्येव किंपुरिसुत्तम पुं०(किम्पुरुषोत्तम) किन्नरभेदे, प्रज्ञा०१ पद। संस्थानमस्या इति भावः / प्रज्ञा० 11 पद।