SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ किइकम्म ५२५-अभिधानराजेन्द्रः भाग-३ किचिं खलु अनादृत्य लेशतस्तदर्थकथनयैव पदार्थो निदर्शित: / आव०३ अ०। | कार्यकारणे, भ०१४ श०३ उ०। इत्थं सूत्रे प्रायशो वन्दमानस्य विधिरुक्त:, नियुक्तिकृताऽपि स एव | किइकम्मविहिणु त्रि०(कृतिकर्मविधिज्ञ) वन्दनाकारादिप्रकारज्ञे, व्याख्यात: / अधुना वन्द्यगतविधिप्रतिपाद आव०१ अ०। नायाऽऽह नियुक्तिकार: किइभोय पुं०(कृतिभोज) द्रव्यानुयोगतर्कणाकारके, द्रव्या०१ अ०। छंदेणऽणुजाणामी, तह त्ति तुझं पि वट्टए एवं / किं त्रि०(किम्) कु शब्दे, वा डिमुः। परिप्रश्ने, नि० चू०१ उ० / सूत्र० / अहमवि खामेमि तुमे, वयाणाई वंदणरिहस्स॥ 187 // स्था० / नं०। प्रश्न / ज्ञा०। विशे०। आचा० / 'से किं तं छन्देन अनुजानामि, तथेति युष्माकमपि वर्तते। एवमहमपि क्षामयामि जीवाजीवाभिगमे" ? किंशब्द: परिप्रश्ने, सचाभिधेययथावत्स्वरूपत्वां, वचनानि वन्दनार्हस्य वन्दनयोगस्य। विषयविभागस्तु पदार्थ- निज्ञनि नपुंसकलिङ्गितया निर्दिश्यते। तथा चोत्कम-अव्यक्तगुणसन्दोहे निरूपणायां निदर्शित एवेति गाथार्थः / / 186 / / नपुंसकलिङ्गं प्रयुज्यते, तत: पुनरपिक्षया यथाऽभिधेयमभिसंबध्यते तेण वि पडिच्छियव्वं, गारवरहिएण सुद्धहियएण। इति। जी० 1 प्रति०।। किणा लद्धा किणा पता कि णा किइकम्मकारगस्स, संवेगं संजणंतेणं // 188 / / अभिसमणागया" (किणा पत्तेति) केन हेतुना प्राप्ता उपार्जिता सती तेन वन्दनाhण एवं प्रत्येष्टव्यम्, अपिशब्दस्यैवकारार्थत्वात्। ऋद्ध्या- प्राप्तिमुपगता। विपा०१ श्री०५ अ०। कारणै: प्रयोजन: (किं ते त्ति) किं ऽऽदिगौरवरहितेन शुद्धहृदयेन कषायविप्रमुक्तेन कृतिकर्मकारकस्य तत् / प्रश्न०१आश्र द्वार।" किं जीवो तप्परिणतो पुव्वपडियन्नओ उ वन्दनकर्तुः संवेगंजनयता:, संवेग: शरीरादिपृथग्भावो मोक्षौत्सुक्यं चेति जीवा- णं " किंशब्द: क्षेपप्रश्नपुंसकव्याकरणेषु, तत्रेह प्रश्ने, अयं च गाथार्थः / / 188 / / इत्थं सूत्रस्पर्शनियुक्त्या व्याख्यातं सूत्रम्। प्राकृतेऽलिङ्गः सर्वादिर्नपुंसकनिर्देश: पूर्वलिङ्गैः सह यथायोगमभिसांप्रतं चालनासूत्रानुपपत्तिचोदना, तथाचाह संबध्यते। आ० म० द्वि०। आ० चू०। किमित्यतिशयार्थे, नि० चू०१३ आवत्ताइसु जुगवं, इह मणिओ कायवायवादारो। उ०।" मांसादेर्वा "||1158 // इत्यनुस्वारस्य वा लुक।' कि दुन्हेगया य किरिआ, जओ निसिद्धा अओ जुत्तो।।१८९॥ करेमि'' किं करेमि प्रा०१पाद जिज्ञासिते, वितर्कविषये, कुत्सायां, इहावादिषु, आदिशब्दादावशिक्यादिपरिग्रहः। युगपदेकदा, भणित: | वितर्के, कुत्सिते, सादृश्ये, करणे, इषदर्थे च। भाव०। उक्तः, कायवाव्यापार:, तथा च सत्येकदा क्रियाद्वयप्रसङ्गः / द्वयोरेकदा किंकत्तव्वयाभाव पुं०(किंकर्त्तव्यताभाव) मूढत्वे, आचा०२ श्रु० 2 अ० च क्रिया यतो निषिद्धा, अन्यत्रोपयोगद्वयाभावात्, अतो युक्तः स 2 उ०। व्यापार इति। किं कम्म पुं०(किङ्कर्मन् ) स्वनामख्याते गृहपतौ, (तद्वक्तव्यता ततश्च सूत्रं पठित्वा कायव्यापार: कार्य इत्युच्यते अन्तकृदृशासुषष्ठे वर्गे द्वितीयेऽध्ययने सूचिता, तत्रैव प्रथमाध्यभिन्नविसपं निसिद्धं, किरियादुगमेगया न एगम्मि। यनोक्तमकायीगनेन नेतव्या) "दोच्चस्स उक्खेवओ किंकम्मे विएवं जाव जोगतिगस्स विभंगिअ, सुत्ते किरिया जओ भणिया॥१६॥ | विपुले सिद्धे" अंत०७ वर्ग / स्था०। इह भिन्नविषयं विलक्षणवस्तुविषयं क्रियाद्वयं निषिद्धम् एकदा किंकर त्रि०(किङ्कर) किञ्चित् करोति अच् / आदेशसमाप्तौ पुन: यथोत्प्रक्षते सूत्रार्थ नयादिगोचरमटति च। तत्रोत्प्रेक्षायां यदोपयुक्तो, न प्रश्नकारिणिः, प्रश्न०५ आश्र० द्वार। प्रतिकर्म प्रभोः पृच्छातदाऽटने, यदा चाटने, न तदोत्प्रक्षायामिति कालस्य सूक्ष्मत्यादवि- पूर्वकारिणि, औ० / भ० / रा०। प्रश्न० / किंकुर्वाण कर्मकरपुरुषे, ज्ञा० लक्षणविषयानुयोगत्रयक्रियाऽप्यविरुद्धा / यथोक्तम्-"भंगियसुयं गुणतो, . 1 श्रु०१ अ०। स्त्रियां तु टाप्। किंकरस्य पत्नी डीष, किङ्करी। वट्टइ तिविहे विज्झाणम्मि" इत्यादि गतं प्रत्यवस्थानम्। दासपन्याम, स्त्री० / किड्करस्य गोत्रापत्यम् मडा० फक् कैङ्करायणः / सीसो पढमपवेसे, वंदिउमावस्सियाएँ पडिकमिउं। तद्गोत्रापत्ये, पुं०। स्त्री०। वाच०। वीअपवेसम्मि पुणो, वंदइ किं चालणा अहवा // 161 / / किंकिअं (देशी) धवले. दे० ना० 5 वर्ग। जह दूओ रायाणं, नमि कज्जं निवेइउं पच्छा। किंकिडी (देशी) सर्प, दे० ना०२ वर्ग। वीसाज्जिओ विवंदिअ, गच्छति साहू वि एमेव / / 192 // किगिरिड पुं०(किकिरिट) त्रीन्द्रियजीवभेदे,प्रज्ञा०१ पद। इदं प्रत्यवस्थानम्, उक्तमानुषङ्गिकम्। सांप्रतं कृतिकर्मविधि किंच अव्य०(किञ्च) किं च च च द्वन्द्वः / आरम्भे, समुच्चये, साकल्ये, संसेवनाफलं समाप्तावुपदर्शयन्नाह संभावनायां, अवान्तरे च / वाच०। अभ्युच्चये, पञ्चा० 3 विव० / एअंकिइकम्मविहि, जुजंता चरणकरणमाउत्ता। "किंचेत्थ अस्थि निज्जुत्ती, विपयमहरिभहसूरिवय-णाउ।" जीवा० साहू खवंति कम्म, अणेगभवसंचिअमणंतं / / 193|| 6 अधि०। एवमन्तरदर्शितं, कृतिकर्मविधिं वन्दनविधिं, युञ्जानाश्चरण | किंचि अव्य०(किञ्चित् ) किम् चिच्च। असाकल्ये, वाच०1 स्तोके, उत्त० करणोपयुक्ताः साधवः क्षपयन्ति कर्म अनेकभवसंचितं, प्रभूत- 20 / स्वल्पतरे, नि० चू०१ उ०। रा०। किंचि बहुयं च थोवं च / प्रश्न० भवोपात्तमित्यर्थः / कियत् ? अनन्तमिति गाथार्थः / उक्तोऽनुगम: / नया: 3 आश्र० द्वार। " किंचि लब्भा पावेउं " किश्चिदल्पमपि लभ्या योग्या सामायिकनियुक्ताविव द्रष्टव्या इति। आव० 3 अ०। ध० र०। प्रापयितुम / प्रश्न० 3 सम्ब० द्वार। अनिर्दिष्टे, किंचि दव्वं मणिमुत्तसिलप्प
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy