SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ कित्ति 530- अभिधानराजेन्द्रः भाग-३ किमिरागरत्त कित्ति स्त्री. (कीर्ति) कीर्तनं कीत्तिः। अहोपुण्भागित्येवं लक्षणे, आव०३ कित्तिविजय पुं०(कीर्तिविजय) श्रीहीरविजयसूरिशिष्ये, कल्प० अ० सर्वदिग्व्यापिनि साधुवादे,स्था० 10 ठा० भ०। कीर्तने, संशब्दने, "श्रीहीरसूरिसुगुरोः प्रवरौ विनेयौ, श्लाघने च / कर्म० 1 कर्मका दानपुण्यकृतायाम्, एकदिग्गामिन्यां वा जातौ शुभौ सुरगुरोरिव पुष्पदन्तौ / (कर्म०६ कर्म०) प्रसिद्धो, स्था०८ ठा० / प्रश्र० प्र० सं०। औ०। श्रीसोमसोमबिजयाभिधवाचकेन्द्रः, आ०म० भ०। सूत्रा०। श्लाघायाम्, ष०१२ विव० गुणोत्कीर्तनरूपायां सत्कीर्तिकतावजयाभिधवाचकश्च" ||1|| कल्प०९ क्षण। प्रशंसायाम,पं० सं०३ द्वार / सर्वत्र शुभ्रप्रवादे, दश 7 अ० / कीर्त्या | कित्तिसेण पुं० (कीर्तिसेन) ब्रह्मदत्तलब्धकन्यारत्नस्य पितरि, उत्त उपलक्षितः "तहेव विजयो राया, अणट्ठा कित्तिपव्वए" उत्त० 15 अ० 13 अ०1 पञ्चमगाणहिंसायाम, तस्याः ख्यातिहेतुत्वात् / प्रश्र०१ सम्ब०द्वार / किध (अव्य) कथम् “कथंयथातथा थादेरेमेमेहेधा डितः" |8/4/401 केसरिमहाहदाधि-पतिदेवतायाम्, नीलवति केसरिहदे कीर्तिदेवता। / इतिथादेरवयवस्यडित् इधादेशः / केन प्रकारेणेत्यर्थं, प्रा०४ पाद। स्था०२ ठा०३ उ०। नीलवद्वर्षधरपर्वतस्थे केशरिहसुरीकूटे, जं०४ | किमस्स पुं० (किमश्च) स्वनामख्याते राजभेदे, यः शक्रं समरे निर्जित्यावक्ष० / स्था०। सौधर्मे कल्पे कीर्त्यवतंसकविमानदेव्याम्, नि० ऽपि शापशतोऽजगरोजातः। नि०चू०१उ० / [इति 'धुत्तक्खाण' शब्दे (तत्पूर्वभववक्तव्यता निरयावलिकादीनां चतुर्थवर्गस्य पुष्पचूलिकायां वक्षयते] चतुर्थेऽध्ययने सूचिता, तत्रैवोक्तेश्रीदेवीवक्तव्यतयाऽवगन्तव्या) विस्तरे, / किमाहार त्रि० (किमाहार) किमाहारयन्तीति प्रश्रविषये, भ० 14 श० कर्दमे च / वाचन 6 उ कित्तिकर त्रि०(कीर्तिकर ) सर्वदिग्व्यापिसाधुवादकरे, तं० ख्यातिकरे, किमि पुं० [कृ (क्रि) मि] क्रम इन,अत इत्त्वम्। “भ्रमेः सं० प्रसारणं च" ज्ञा० 1 श्रु०१ अ०। श्रीऋषभनाथस्य चत्वारिंशत्तमे पुत्रे, तत्पालिते // 570 / / (उणादि) इत्यतः संप्रसारणानुवृत्तौ "क्रमितमिशमिस्तन्भामत देशभेदे च / पुं०। कल्प०७ क्षण। इच" // 576 // (उणादि) इति कृमिः। अन्यथाकिमिः / क्षुद्रजन्तुभेदे, कित्तिचंद पुं०(कीर्तिचन्द्र)स्वनामख्याते चम्पेश्वरे, ध०२०। (तत्कथा लाक्षायां, कृमियुक्तेखरे, गर्दभे चा वाच०। विष्टिानीलङ्गौ, तं०। आचा०। 'अक्कूर' शब्दे प्र० भा० 126 पृष्ठे उदाहृता) सूत्र / “किमिउण्णुयंतपगलप्तपूयरुहिर” कृमिभिरुत्पद्यमानानि ऊचे कित्तिधम्म पुं० (कीर्तिधर्म) स्वनामख्याते राजभेदे, “सीहउरे नयरे वध्यमानानि प्रगलत्पूयरूधिराणि यस्य स तथा तम्। प्रश्न०३ आश्र० द्वार। कित्तिधम्मो नाम राया, तस्स कुमइणीए देवीए धूयाऽहं पउमसिरी णामा किमिच्छय नं० (किमिच्छक) कः किमिच्छति, यो यदिच्छति तस्य एसा वि मज्झ वयं सिया"। दर्शन तद्दानम, समयपरिभाषयैव किमिच्छकमुच्यते / इच्छादाने, आ० कित्तधर पुं० (किर्तिधर) स्वनामज्याते राजभेदे, यस्य भार्यायाः म०प्र० / दश. / किमिच्छसि किमिच्छसीति पृच्छंति प्रश्रकारके, कोशलजनन्याः निरनुकम्पतायां कथा प्रसिद्धा। तं०। भोजनाद्यर्थमानाय नियुक्तेभृत्यादौ, इच्छाविषयप्रश्रपूर्वक पृच्छानुरुपकित्तिपुरिस पुं०(कीर्तिपुरुष) कीर्तिप्रधाने पुरुषे, “एए खलु पडिसत्तू, देयमात्रेऽपि, वाचा कित्ति (त्ती) पुरिसाण वासुदेवाणं” स्था०६ठा आव०। कित्तिम त्रि० किमिण त्रि० कृमिण कृमियुक्ते, प्रश्र० 3 द्वार। “किमिण बहुदुरभिगंधेसु” (कृत्रिम) वर्तृकरणव्यापारसाध्ये, सूत्र 2 श्रु०१अ०आ० म०। प्रश्न०५ संब० द्वार। कृमिरस्त्यस्य। कृमिवति, वाचा कित्तिमई स्त्री०(कीर्तिमती) अजितसे नाचार्य सत्कमहत्त- | किमियनंग (कृमिज) "कोसेजपद्यमादी, जं किमियं तु पवुज्ञति" इत्युक्त रिकासाध्व्याम्, यदन्तिके कण्डरीकयुवराजभार्या प्रव्रजिता। आ० का लक्षणे कौशेयादौ वस्त्रभेदे, पं० भा० / पं० चू० / "अलोभिया" शब्दे प्र० भा० 765 पृष्ठे कथा उक्ता) आव०। किमिरागकंबल पुं०(कृमिरागरक्त) कृमिरागरक्ते वस्त्रे, प्रज्ञा०१७ पद। ब्रह्मदत्तचक्रवर्तिलब्धायां कीर्तिसेनकन्यायाम, उत्त० 13 अ०। किमिरागरत्त नं०(कृमिरागरक्त) कीटजसूत्रभेदे, वस्त्रभेदे च। आ० कीर्तियुक्ते त्रिका वाचा म० / अत्र वृद्धव्याख्या-क्वचिद् विषये मनुष्यादिशोणितं गृहीत्वा कित्तिय त्रि० (कीर्तित) स्वनामभिः प्रोक्तेषु, ल० आव। “कित्तिय- केनाऽपि योगेन युक्तंभाजनसंपुटे स्थाप्यते, तत्र च प्रभूताः कृमयः वंदियमहिया, जे जे लोगस्स उत्तमा सिद्धा" कीर्त्तिता स्वनामभिः प्रोक्ताः समुत्पद्यन्ते, ते च वाताभिलाषिणो भाजनच्छिद्रैर्निर्गत्य तदासम्नं वन्दितास्त्रिविधयोगेन सम्यक् स्तुताः, महिताः पुष्पादिभिः पूजिताः। पर्यटन्तो लात्राजालं प्रमुञ्चन्ति, ताश्च कीलकेषु लग्नाः परिगृह्यन्ते, ध०२ अधि.। नामत उपादेयधिया संशब्दिते, स्था० 2 ठा० 4 उ० / तत्कृ मिरागं पट्ट सूत्रमुच्यते / तच्च रक्त वर्ण कृमिसमुत्थत्वात् निरूपिते, तं०। कीर्तितं भोजनवेलायाममुकं मया प्रत्याख्यातं स्वपरिणामत एव रक्तंभवति / अन्ये त्वभिदधति-यदा तत्र / शोणिते तत्पूर्वमधुना भोक्ष्ये इत्युचारणेन शब्दिते विशुद्धे प्रत्याख्याने प्रव० 4 कृमयः समुत्पन्ना भवन्ति तदा सकृमिकमेव तन्मलित्वा किट्टि द्वार आवक संपरित्यज्य रसो गृहाते, तत्र च कश्चिद्योगः प्रक्षिप्यते, तेन यद्रज्यते कीर्तिद त्रि० कीर्तिप्रदे, और पट्टसूत्रं तत् कृमिरागमिति। तच्च धौताद्यवस्थास्वपि न मनागति रागं कियत् त्रि० किम्प्रमाणे, "कित्तिया सिद्धा" व्य०२ उ०। तं०ा कित्तियमित्त मुञ्चति / आ० म०प्र०। अनु०॥ ये रुधिरकृमय उत्पद्यन्ते तान् तत्रैव त्रि० (कियन्मात्र) कियत्प्रमाणे, तं०। मृदित्वा कचवरमुत्तार्य तद्रसे किञ्चित् योग प्रक्षिप्य पट्टसूत्रं रञ्जयलि, स
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy