SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ किइकम्म ५२३-अभिधानराजेन्द्र: भाग-३ किइकम्म इदमन्यकर्तृक गाथाद्वयं निगद सिद्धमेव / एभिर्गाथाद्वयो क्तै: तथा श्रुतधर्माराधना कृता भवति, यतो वन्दनपूर्व श्रुतग्रहणम्, पञ्चविंशतिभिरावश्यकैः परिशुद्धं कृतिकर्म कर्त्तव्यम्, अन्यथा (अकिरिय त्ति) पारंपर्येणाक्रिया भवति। यत:- अक्रिय: सिद्धः असावपि द्रव्यकृतिकर्म भवत्यत आह- (एग त्ति) कृतिकापि कुर्वन्न भवति पारम्पर्येण वन्दनलक्षणाद्विनयादेव भवति / उत्कञ्च परमर्षिभिःकर्मनिर्जराभागी पञ्चविंशतेरावश्यकानाम् अन्यतरत् साधुस्थानं "तहारुवे णं भंते। समणं वा माहणं वा वंदमाणस्स पज्जुवासमाणम्स विराधयन्, विद्यादृष्टान्तोऽत्र / यथाहि-विद्या विकलानुष्ठाना फलदा न किं फला वंदणपज्जुवासण-या? गोयमा ! सवणफला सवणेणाणफले, भवति, एवं कृतिकर्मापि निर्जराफलं न भवति, विकलत्वादेवेति नाणे विनाणफले, विन्नाणे पञ्चक्खाणफले, पञ्चक्खाणे संजमफले, संजमे गाथार्थ: / / 147 // अणन्न-यफले, अणन्नए तवफले, तवेवोदाणफले, वोदाणे अकिरियाफले, (19) अधुना विराधनगुणोपदर्शनायाऽऽह अकिरिया सिद्धगतिगमणफला।" तथा वाचकमुख्येनाप्युक्तम्पणवीसा परिसुद्ध, किइकम्मं जो पउंजइ गुरूणं / "विनयफलं शुश्रुषा, गुरुशुश्रुषाफलं श्रुतज्ञानम्। सो पावइ निव्वाणं, अचिरेण विमाणवासंवा // 148|| ज्ञानस्य फलं विरति-विरतिफलं चाऽऽश्रवनिरोधः / / 1 / / पञ्चविंशत्याऽऽवश्यकान्यवनतादीनि प्रतिपादितान्येवं तच्छुद्धं, संवरफलं तपोबल-मथ तपसो निर्जराफलं दृष्टम्॥ तदविकलं कृतिकर्म यः कश्चित्प्रयुक्ते, करोतीत्यर्थ: / कस्मै ? गुरवे तस्मात्क्रियानिवृत्ति:, क्रियानिवृत्तेरयोगित्यम्!|२| आचार्याय, अन्यस्मै वा गुणयुक्ताय, सप्राप्नोति निर्वाणं मोक्षम्, अचिरेण योगनिरोधाद्भवसं-ततिक्षय: संततिक्षयान्मोक्षः / स्वल्पेन कालेन, विमानवासं वा सुरलोकं वेति गाथार्थः // 148|| तस्मात्कल्याणानां सर्वेषां भाजनं विनयः // इति गाथार्थ: // 178|| (कतिदोषविप्रमुक्तामिति यदुक्तं तत्र द्वात्रिंश-दोषदर्शनं च वंदण' शब्दे किञ्चअनादृतादिशब्दव्याख्या 'अणादिय आदिशब्देषु वक्ष्यते) विणओ सासणमूलं, विणीओ संजओ भवे / किइकम्मं पि करंतो, न होइ किइकम्मनिज्जराभागी। विणयाओ विप्पमुक्कस्स, कओ धम्मो को तवो // 176|| बत्तीसामन्नयरं, साहू ठाणं विराहतो॥१७५ / / शास्यन्तेऽनेन जीवा इति शासनं द्वादशाङ्गं, तस्मिन्विनयो मूलम् / यत उक्तम्बत्तीसदोससुद्धं, किइकम्मं जो पउंजइ गुरूणं। सो पावइ निव्वाणं, अचिरेण विमाणवासंवा / / 176 / / "मूलाउ खंघप्पभवो दुमस्स, खंधाउ पच्छा समुवेंति साहा। साहा प्पसाहा विरुहंति पत्ता, पत्ता सि पुष्पं च फलं रसोय"। कृतिकर्मापि कुर्वन्न भवति कृतिकर्मा निर्जराभागी, द्वात्रिंशद्दो- | "एवं धम्मस्स विणओ, मूलं परमो से मोक्खो। जेण कित्ती सुयं सिग्छ, पाणामन्यतरत्साधुः स्थानं विराधयन्निति गाथार्थः / / 175 / / दोष नीसेसंचाभिगच्छति / अतो विनीत: संयतो भवेत् पिनयाद् विप्रमुक्तस्य विप्रमुक्ते कृतिकर्मकरणे गुणमुपदर्शयन्नाह-द्वात्रिंशद्दोषपरिशुद्धं कृतिकर्म कृतो धर्म: कुतस्तप इति गाथार्थ: / / 176 / / यः प्रयुक्ते करोति गुरवे, स प्राप्नोति निर्वाणम्, अचिरेण विमानवास अतो विनयोपचारार्थ कृतिकर्म क्रियत इति स्थितम्। आह-विनय वेति गाथार्थः / / 176 / / इति क: शब्दार्थ इत्युच्यतेअहो दोषपरिशुद्धाद्वन्दनात्को गुणः, येन तत एव निर्वाणप्राप्ति: जम्हा विणयइ कम्म, अट्ठविहं चाउरंतमोक्खाय। प्रतिपाद्यते, इत्यत्रोच्यते तम्हा उवयंति विओ, विणओ त्ति विलीणसंसारा ||180 // आवस्सएसु जह जह, गुणइ पयत्तं अहीणमइरित्तं / यस्माद्विनयति नाशयति कर्म अष्टविधम्। किमर्थम् ? चतुरन्तमोक्षाय, तिविहकरणोवउत्तो, तह तह से निज्जरा होइ॥१७७|| संसारविनाशयेत्यर्थः / तस्मादेव वदन्ति विद्वांस:विनय इति विनयनाद् आवश्यकेष्ववनतादिषु दोषत्यागलक्षणेषु च यथा यथा करोति प्रयत्नम्, विलीनसंसारा: क्षीणसंसारा: / अथवा ' विणीअसंसारा ' इति पाठे अहीनातिरिक्तं नहीनं नाप्यतिरिक्तम्। किंभूत: सन् ?-त्रिविधकरणोप विनीतसंसारा पष्टसंसारा इत्यर्थः / यथा विनीता गौनष्टक्षीरा अभिधीयत युक्त: मनोवाकायैरुपयुक्त इत्यर्थः / तथा तथा (से) तस्य वन्दनकर्तु इति गाथार्थ: / / 180 // निजरा भवति कर्मक्षयो भवति। तस्मान्निर्वाणप्राप्तिरित्यतो दोषपरि- किमिति क्रियत इति द्वारं गतम्। व्याख्याता द्वितीया कत्यशुद्धादेव फलावाप्तिरिति गाथार्थः / / 177 / / गतं सप्रसङ्गं दोषविप्रमुक्त वनतमित्यादिद्वारगाथा। अत्रान्तरेऽध्ययनशब्दार्थो निरूपणीय: स द्वारम्। चान्यत्र न्यक्षेण निरूपितत्वान्नेहाधिकृतः / गतो नाम निष्पन्नो निक्षेपः / (20) अधुना ' किमिति क्रियते इति द्वारम्। तत्र वन्दन करण (21) सांप्रतं सूत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, सच सूत्रे सति कारणानि प्रतिपादयन्नाह भवति, सूत्रं च सूत्रानुगम इत्यादि प्रपञ्चतो वक्तव्यम्, यावचेदं सुत्रम्विणओवयार माणस्स भंजणा पूअणा गुरुजणस्स। इच्छामि खमासमणो / वंदिलं जावणिज्जाए निस्सिहितित्थयराण य आणा, सुअधम्माराहणाऽकिरिया / / 178|| याए अणुजाणह मे मिओग्गहं निसीहि अहोकायं कायविनय एवोपवारो विनयोपचार: कृतो भवति / स एव किमर्थ इत्याह- संफासं खमणिज्जो मे किलामो अप्पकिलंताणं बहुसुमानस्याहङ्कारस्य भञ्जना विनाश: तदर्थः। मानेन च भग्नेन पूजना भेण भे दिवसो वइक्कं तो जत्ता भे जवाणिज्जं च भे खागुरुजनस्य कृता भवति, तीर्थकराणां चाज्ञा अनुपालिता भवति। यतो मेमि खमासमणो / देवसियं वइकम्मं आवसियाए पडिक - भगवद्भिर्विनयमूल एवोपदिष्टोधर्म:,सचवन्दनादिलक्षण एव विनय इति।। मापि खमासमणाणं देवसियसए आसायणाए तेत्तीसन्नयराए
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy