SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ किइकम्म ५०६-अभिधानराजेन्द्र: भाग-३ किइकम्म गुणविकलत्यात्। तथा संयतानामपि ये पार्श्वस्थादिभ: सार्द्ध संसर्ग कुर्वन्ति तेषामपि कृतिकर्म न कर्तव्यम्। आह-कुतोऽयमर्थोऽवगम्यते ? उच्यते-मालामरुकाभ्यां भवंति, दृष्टान्त इति वचनात् / वक्ष्यते च"असुइट्ठाणे पडियेत्यादि" "पक्कणकुलेत्यादि (वेरुलियत्ति) संसर्गजदोषनिराकरणाय वैडूर्यदृष्टान्तो भविष्यति। वक्ष्यते च - "सुचिरं पि अत्थमाणा" इत्यादि। तत्प्रत्यवस्थानं च "अंबस्स य लिंवरस य" इत्यादिना सप्रपञ्चं वक्ष्यते। (णाणे त्ति) दर्शनचारित्राऽऽसेवनसामर्थ्यविकला ज्ञाननयप्रधाना एवमाहुः-ज्ञानिन एव कृतिकर्मकर्त्तव्यम्। वक्ष्यते च"कामं चरणं भावो, तं पुण णाणसहिओ समाणे त्ति। नय नाणं तुन भावो, तेण णाणिं पणिवयामो " इत्यादि (दसणे त्ति) ज्ञानचरणधर्मविकला: स्वल्प-सत्त्वा एवमाहुःदर्शनिन एव कृतिकर्म कर्तव्यम्। वक्ष्यते च" जड नाणेण विणा चरणं नाणदंसणिस्सइय नाणं / ण य दरिसणं ण भावो, ते णरदिष्टुिं पणिवयामो'' इत्यादि। तथाऽन्ये संपूर्णचरणधर्मानुपालनासमर्था नित्यवासादि प्रशंसन्ति संगमस्थविरोदाहरणेनापरे चैत्याद्यालम्बनं कुर्वन्ति। वक्ष्यतेच"जाहे वि य परितंता, गामागरनगरपट्टणमदुता। तो केती नियवासी, संगमथेरं ववइसंति' इत्यादि। तदत्र नित्यवासे च ये दोषा:, चशब्दा-त्केवलज्ञानदर्शनपक्षे चैत्यभक्तिपक्षे चार्यिकालाभविकृतिपरि-भोगपक्षे च ते वक्तव्या इति वाक्यशेषः / एष तावद्गाथासंक्षे-पार्थः / / 6 / / सांप्रतं यदुक्तं पञ्चानां कृतिकर्म न कर्त्तव्यम्, अथ के एते पञ्च इति तान्स्वरूपतो निदर्शयन्नाहपासत्थो ओसन्नो, होइ कुशीलो तहेव संसत्तो। अहछंदो वि अएए, अवंदणिज्जा जिणमयम्मि // 7 // इयमन्यकर्तृकी सोपयोगा चेति व्याख्यायते-तत्र पार्श्वस्थ दर्शनादीनां पार्श्व तिष्ठतीति पार्श्वस्थ: / अथवा मिथ्यात्वादयो बन्धहेतवः पाशा:, पाशेषु तिष्ठतीति पाशस्थ: / आव०३ अ०। कृतिकर्म कर्त्तव्यम्कप्पइ निग्गंथाण वा निग्गंथीण वा अहारायणियाए किइकम्म करित्तए। अथ कोऽस्य सूत्रस्य संबन्ध इत्याहसंथारं हु रुहंते, किइकमं कुणइ वाचियं सायं / पातो विय पणिवायं, पडिबुद्धो एक्कमेक्कस्स॥ सायं प्रदोषसमयपौरुष्यां पूर्णायां गुरुप्रदत्तायां भुवि प्रस्तीर्थ संस्तारकमारोहन वाचिकं कृतिकर्म 'नम: क्षमाश्रमणेभ्यः' इति लक्षणं वाचनिकं प्रणामं करोति। प्रातरपिच प्रभातेऽपि प्रतिबुद्धः, सन् एकैकस्य साधोः प्रणिपातं वन्दनं यथारत्नाधिकं करोति, अत इदं कृतिकर्मसुत्रमारभ्यते। अनेन संबन्धेनायातस्यास्य व्याख्या-कल्पते निर्ग्रन्थानां वा निर्गन्थीनां वा यथारालिकं यो यो रत्नाधिकस्तदनतिक्रमेण कृतिकर्म कर्तुमिति सूत्रसंक्षेपार्थः। अथ विस्तरार्थ भाष्यकार आहकिइकम्मं पि य दुविहं, अब्भुट्ठाणं तहेव वंदणगं / वंदणगं तहि ठप्पं, अब्भुट्ठाणं तु वोच्छामि।। कृतिकर्म द्विविधम् / तद्यथा-अभ्युत्थानं, वन्दनकं च। तत्र वन्दनकं स्थाप्यम्, अभ्युत्थानं तु सांप्रतमेव वक्ष्यामि। बृ०३ उ० / (अभ्युत्थानम् अब्भुट्ठाण शब्दे प्र० भा०६६३ पृष्ठे उक्तम्। वन्दकं ' वंदगण ' शब्दे वक्ष्यते।) (5) अथ द्रव्यक्षेत्रकालभावत: कृतिकर्मकरणविधिमाहआयरियवज्झाए, काऊणं सेसगाण कायव्यं / उप्परिवाडी मासिग, मदरहिए तिण्णिय थुईओ। प्रतिक्रमणसूत्राकर्षणानन्तरमाचार्योपाध्याययो: प्रथमं कृतिकर्म कृत्वा तत: शेषसाधूनां यथारत्नाधिकक्रम कर्त्तव्यम् / अथोत्प-रिपाटया वन्दते ततो लघुमासिकं, तेनापि चाचार्यादिना मदरहितेन वन्दनकं प्रतीच्छनीयम्। प्रतिक्रमणे च समापिते तिस्र: स्तुतयः स्वरेण छन्दसाव प्रवर्द्धमाना दातव्याः। आह-शेषसाधूनां किं सर्वेषामपि वन्दनं विधेयम्, उत नेत्य-त्रोच्यतेजा दुचरिमो त्ति ता हो-इ वंदणं तीरिए पडिक्कमणे। आइण्णं पुण तिएह, गुरुस्स दुण्हं व देवसिए। प्रतिक्रमणसूत्रे तीरिते पार प्रापिते सति वन्दनं भवति यावद् द्विचरमसाधुः। द्वौ साधू अवशिष्यमाणौ यावत् सर्वेषामपि वन्दनं कृत्वा क्षामणकं कर्तव्यमिति भावः / एष विधिः पूर्व चतुर्दशपूर्वधरदशपूर्वधरादिकाले आसीत, संप्रति पुन: पूर्वाचार्यराचीर्णमिदम्-त्रयाणां साधूनां वन्दकं कर्तव्यम् तत्रेकस्य गुरोर्द्वयोश्चाशेषसाध्यो: पर्यायज्येष्ठयोः देवसिके, उपलक्षणत्वाद् रात्रिके वा आवश्यके अयं विधिरवगन्तव्यः / पाक्षिके तु पञ्च साधवो वन्दित्वा क्षमयितव्याः / चातुर्मासिके सांवत्सरिके च सप्त। आह चावश्यकचूर्णिकृत-" पविखए पंच अवस्स, चाउम्मासिए संवच्छरिप सत्त अवस्सं ति"। आह-किमत्र कारणं मौलं विधिमुल्लुक्ष्य पूर्व सूस्य इत्थम-भिनवा सामाचारी स्थापयन्तीत्युच्यतेधिइसंघयणादीणं, मेराहाणिं तु जाणिउंथेरा। सेहअगीतट्ठा विय,ठवणे आइण्णकप्पस्स / / धृतिनिसावष्टम्भरूपा, संहननं वजऋषभनाराचादि, तयोः, आदिशब्दाद् द्रव्यक्षेत्रकालादीनां च या परिहाणिर्या च मर्यादा या सिद्धान्ताभिहितनिरपवादसमाचारीरूपा हानि:, तां ज्ञात्वा पूर्वसूरयः ऐदंयुगीनसाधुजनोचितस्याचीर्णकल्पस्य स्थापनां कुर्वन्ति। किमर्थमित्याहशैक्षाणामगीतार्थानां वाऽनुग्रहार्थम्मा भूदमीषां बहुतरसाधूनां वन्दित्वा क्षमयतां विशिष्टधृतिसंहननादिबलाभावात्परिभग्नानां विपरिणाम इति। (6) अथाचीर्णस्यैव लक्षणमाहअसढेण समाइण्णं, जं कत्थइ कारणे असावज्ज / ण णिवारियमण्णेहिं, बहुमणुमयमेतमाइण्णं / / अशठे न रागद्वेषरहितेन कालिकाचार्यादिवत्प्रमाणस्थेन सता समाचीर्णम् आचरितं भाद्रपदशुद्धचतुर्थीपर्युषणापर्ववत्। कुत्रचित् द्रव्यक्षेत्रकालादौ कारणे पुष्टालम्बने असावा प्रकृत्या मूलोत्तरगुणसाधनाय अबाधकम्।नच नैव निवारितमन्यैस्तथाविधैरेव तत्कालप्रवृत्तिभिर्गीतार्थः, अपि तु बहु यथा भवत्येवमनुमतमेतदाचीर्णेमुच्यते। अथ ये आचार्यस्यापि पर्यायज्येष्ठास्तैः किमाघार्यस्य वन्दनक कर्त्तव्यमुत नेत्यत्रोच्यते
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy