________________ किइकम्म ५०८-अभिधानराजेन्द्र: भाग-३ किइकम्म तीए धूया सिक्खाविया-भणाहि, दासी होहामि ति। ताहे सव्वालंकियभूसिया उवणीया पुच्छिया भणइ-दासी होहामि त्ति / वासु-देवो चिंतेइ-ममधूयाओ संसारं हिंडिहिंति कह वा अन्नेहिं अवमन्निजंति तोन लद्धो एको उवाओ, जेण अन्ना वि एवं न कारहिंति ति चिंतेइ लद्धो उवाओ वीरगपुच्छइ-अत्थिते किंचि कयपुव्ययं? भणति-नत्थि। राया भणइ-चिंतेहिय। सुचिरं चिंतेत्ता भणइ-अस्थिवयरीए उवरिं सरडो, सो पाहाणेण आहणेत्ता पाडिओमओय, सगडवट्टाए पाणियं वहतं वामपाएण धारियं उव्वेलाए गयं, पज्जणघडियाए मच्छियाओ पविट्ठाओ हत्थेण ओहाडियाओ गुम-गुमंतीओ होउंति। वीए दिवसे अत्थाणीए सोलसन्नं रायसहस्साण मज्झे सो भणति-सुणह भो। एयस्स वीरयस्स कुलुप्पत्ती सुया, कम्माणि य! काणि कम्माणि ? वासुदेवो भणति-जेण रत्तसिरो नागो वसंतो वदरीवणे पाडिओ पुढविसत्थेण, वेमती नाम खत्तिओ, जेण च क्खुया गंगा वहंती। कलुसोदयं धारिया वामपाएण, वेमती नाम खत्तिओ, जेण घोसवती सेणा वसंती कलसीपुरे धारिया वामइत्थेणं, वेमती नाम खत्तिओ, एयस्स धूयं देमि त्ति / सो भ-णिओ-धूयं ते देमि, तो नेच्छति, भीउडी कया, दिन्ना, नीया य घरं, सयणिज्जे अत्थति, इमो से सव्वं करेति। अन्नया राया पुच्छति, किह ते वयणं करेति। वीरओ भणति-अहं सामिणीएदासो ति / राया भणति-सच्चं जइन कारावेसि तो नत्थिते निफ्फेडओ। तेण रन्नो आकूयं नाऊण घरं गएण भणियाजहा पज्जणं करेहि ति। सा रुवा, कोलिय। अप्पयं न याणसि, तेण उठेऊण रज्जुए आहया कूयंती रन्नो मूलं गया। पाए वडिया भणइ-तेणाह कोलिएण आहया। राया भणतितेण चेव सि मए भणिया-सामिणी होहिहिति त्ति, तो दा-सत्तणं मग्गसि, अहमेत्ताहे नवसामि। साभणतिसामिणी होमि। राया भणति-वीरओ जइ मन्निहिति। मोइया पव्वइया। अहिट्ठ-नेमिसामीसमोसरिओ। राया निग्गओ। सव्येसाहू वारसावत्तेणं वंदंति, रायाणो परिस्संताविया / वीरओ वासुदेवाणुवतीए वंदति, कन्ने वद्धसेओ जाओ। भट्टारओ पुच्छिओ-तिहिं सड्डेहिं सएहिं संग-माणं न एवंपरिस्संतो मिभगवं / भगवया भणियं-कत्र खाइंग ते संमत्त, उप्पाइयं तित्थगरनामगोयंच, जया किर पाए विद्धा तया निंदणगरिहणाए सत्तमाए पुढवीए वद्धेल्लयं आउयं उव्वदंतेण तच पुढविमाणीयंजइ आउयं धरे तो पढमपुढ-विमाणेतो अन्ने भणंति-इहेव वंदंतेणं ति भावकितिकम्म वासुदेवस्स दव्वकिति-कम्मं वीरयस्स। अथ सेवककथानकमाह"एगस्स रन्नो दो सेवया, तेसिं अल्लीणागामा। तेसिं सीमा-निमित्तेणं भंडणं जातं, रायकुलं पहाविया / साहू दिरो, एगो भणति भावेणं साधु दृष्टवा- 'धूवासिद्धिः / पयाहिणीकाउं वंदित्तागओ। वितिओ तस्स किर उग्घोट्ठयं करेति, सो वि वंदति, तहेव भणति। ववहारो आवद्धो, जियो, तस्स दव्वपूजा, इयरस्स भावपूजा''। इदानीं पालककथानकमाह"वारवतीए वासुदेवो राया पालयसंवादओ, से पुत्तो नेमी समोसढो। वासुदेवो भणति-जो कल्लं सामिपढमं वंदति तस्साईज मग्गति तं देमि। संवेणसयणीजाओ उद्विता वंदिओ।पालएण लोभेण सिग्घेण आसरयणेणं वंदिउंगंतूण सो किर अभवसिद्धिओ वंदति, हियएण अक्कोसति / वासुदेवो निग्गओ पुच्छति-केण तुज्झे अन्ज / पढमं वंदिया। दव्वओ पालएणं, भावओ संबेणं / संवस्स तं दिन्नं " / एवं तावद् द्वन्द्वपर्यायशब्दद्वारेण निरूपितम्। अधुना यदुक्तं कर्त्तव्यं कस्य चेति, स निरूप्यते, तत्र येषां न कर्तव्यं तानभिधित्सुराहअस्सजयं न वंदिज्जा, मायरं पिअरं गुरुं। सेणावई पसत्थारं, रायाणं देवयाणि ||4|| न संयता असंयता:, अविरता इत्यर्थः, तान्न वन्देत। कान् ? मातर जननी, तथा पितरं जनकम्, असंयतमिति वर्तते। प्राकृत-शैल्या वाऽसंयतशब्दो लिगत्रयेऽपि यथायोगमभिसंबध्यते / तथा गुरु पितामहादिलक्षणम्, असंयतत्वं सर्वत्र योजनीयम् / तथा हस्त्यश्वरथपदातिलक्षणा सेना, तस्याः पति: सेनापति:, गणराज इत्यर्थः / तं सेनापति, प्रशास्तारं प्रकर्षण शास्ता, तं धर्मपाठकादिलक्षणम्, तथा बद्धमुकुटो राजाऽभिधीयते, तं राजानं, दैवतानि च न वन्देत, देवदेवीसंग्रहार्थं देवताग्रहणम् / चशब्दाल्लेखाचार्य-दिग्रहो वेदितव्य इति गाथार्थः // 4|| (4) इदानीं यस्य धन्दनं कर्तव्यं स उच्यतेसमणं वंदिल मेहावी, संजयं सुसमाहिअं। पंचसमिअंतिगुत्तं, अस्संजमदुगुंछगं ||5|| श्रमण: प्राग्निरूपितशब्दार्थः, तं श्रमणं वन्देत नमस्कुर्यात्, कः? मेधावी न्यायावस्थितः / स खलु श्रमणो नामस्थापनादिभेद-भिन्नोऽपि भवति, अत आह-संयतम्, समेकीभावेन यत: संयत:, क्रिया प्रयत्नवानित्यर्थः / असावपिच व्यवहारनयाभिप्रायतो लक्ष्यादिनिमित्तमसंपूर्णदर्शनादिरपि संभाव्यते, अत आह-सुसमा-हितम्, दर्शनादिषु सुष्टु सम्यगाहितः सुसमासहितस्तम् / सुसमा-हितत्वमेव दश्यते-पञ्चभिरी-समित्यादिभिः समितिभिः समित: पञ्चसमितस्तम्। तिसृभिर्मनोगुप्ताप्यादिभिर्गुप्तं त्रिगुप्तम्। प्राणाति-पातादिलक्षणोऽसंयम: या असंयम गर्हति जुगुप्सतीत्यसंयम-जुगुप्सकस्तम्। अनेन दृढधर्मता ऽस्यावेदिता भवतीति गाथा-र्थ: // 6 // आह-किमिति यस्य कर्त्तव्यं वन्दनं स एवादौ नोक्तः, येन येषांन कर्त्तव्यं मात्रादीनांतेऽप्युक्ता इति? उच्यते-सर्वपार्षद हीदं शास्त्रम्, त्रिविधाश्य विनेया भवन्ति-केचिदुद्धटितज्ञा भवन्ति के चिन्मध्य - मबुद्धयः, केचित्प्रपश्चितज्ञा इति / तत्र मा भूत् प्रपञ्चितज्ञानां मति:-उक्तलक्षणश्रमणस्य कर्त्तव्यं, मात्रादीनां तु न विधिनं प्रतिषेध इत्यतस्तेऽप्युक्ता इति। यद्येवं किमिति तेषां न कर्त्तव्यं त एवादावुक्ता इति? अत्रोच्यतेहिताप्रवृत्तेरहित प्रवृत्तिगरीयसी। गुरु संसारकारणमिति प्रदर्शनार्थमित्यलं प्रयड्गेन, प्रकृतं प्रस्तुमः / श्रमणं वन्देत मेधावीसंयतमित्युक्तम्। तत्त्थंभूतमेव वन्देतन तुपार्श्वस्थादीन, तथा चाहपंचन्हं किइकम्म, मालामरुएण होइ दिटुंतो। वेरुलिअनाण दंसण, नीआवासे अजे दोसा // 6|| पञ्चानां पार्श्वस्थावसन्नकुशीलसंसक्तयथाच्छन्दानां कृतिकर्म, न कर्त्तव्यमिति वाक्यशेष: / अयं च वाक्यशेष: श्रमणं वन्देत मेधावी संयतमित्यादिग्रन्थादवगम्यते, पावस्थादीनां यथोक्त श्रमण