________________ किइकम्म ५०७-अभिधानराजेन्द्रः भाग-३ किइकम्म (1) अथ कृतिकर्मद्वारमाहकितिकम्मं पि य दुविहं, अब्भुट्ठाणे तहेव वंदणगा। समणेहि य समणीहि य,जहारिहं होति कायव्वं / / कृतिकर्माऽपिद्विविधम्-अभ्युत्थानं, तथैव वन्दनकमाद्विविधमपि तृतीयोद्देशके व्याख्यातम / बृ०६ उ०। (अभ्युत्थानम्" अब्भुट्ठाण" शब्दे प्र० भा०६६३ पृष्ठे उक्तम्, वन्दनंतु वंदनग' शब्दे व्याख्यास्यते) उभयमपि च श्रमणैः श्रमणीभिश्च यथार्ह यथारत्नाधिकं परस्परं कर्तव्यम्। तथा श्रमणीनामयं विशेष:सव्वाहि संयतीहिं, कितिकम्मं संजताण कायव्वं / पुरिसत्तरितो धम्मो, सध्वजिणाणं पितित्थम्मि।। सर्वाभिरपि संयतीभिश्चरप्रव्रजिताभिरपि संयतानां तद्दिनदीक्षितानामपि कृतिकर्म कर्त्तव्यम्। कुत इत्याह-सर्वजिनानां सर्वेषामपि तीर्थकृतां तीर्थ पुरुषोत्तरो धर्म इति। किश्चतुच्छत्तणेण गव्वो, जायति ण य संकते परिभवेणं / अण्णो वि होज दोसो, थियासु माहुजहज्जासु // स्त्रिया: साधुना वन्द्यमानाथास्तुच्छत्वेन गर्यो जायते, गर्विता च साधु परिभवबुद्ध्या पश्यति, तत: परिभवेन च नैव साधोः शङ्कते विभेति। अन्योऽपि दोष: स्त्रीषु माधुर्यहार्यासु मार्दवग्राह्यसु वन्द्यमानासु भवति, भावसंबन्ध इत्यर्थ:अवि य हु पुरिसपणीतो, धम्मो पुरिसो य रक्खिउं सत्तो। / लोगविरुद्धं चेयं, तम्हा समणाण कायय्वं / / अपिचेति कारणान्तरान्युच्चये, पुरुषैस्तीर्थकरगणधरलक्षणैः प्रणीत: पुरुषप्रणीतो धर्मः, पुरुष एवं च तं धर्म रक्षितुं प्रत्यनीकादिनोपद्धूयमाणं पालयितुं शक्तः, लोकविरुद्धं चैतत्पुरुषेण स्त्रियो वन्दनम्, तस्मात् श्रमणानां ताभिः कर्तव्यम् / बृ०६प्र०। कल्प०। प्रव० पञ्चा०। (2) यथार्ह वन्दनस्याकरणे दोषानाहएयस्स अकरणम्मी, माणो तद्द णीयकम्मबंधो त्ति। पवयणखिसाऽयाणग, अबोहिमवबुड्डि अरिहम्मि / / 25 // एतस्य कृतिकर्मणोऽकरणेऽविधाने मानोऽहङ्कार: कृतो भवति। तथेति समुच्चये। नीचकर्मबन्धो नीचै र्गोत्रकर्मबन्धनमिति, एतस्मान्मानात् स्यात्। तथा प्रवचनखिंसा शासननिन्दा नूनभेतत्प्रवचने विनयो नाभिधीयते, यत एते वन्दनं यथायोग्यं न कुर्वन्तीत्येवरूपा। तथा (अयाणग त्ति) अज्ञायका अविज्ञा एते लोकरूढिमपि नानुवर्त्तयन्ति एवं विनिन्देति / अत एवाबोधि: सम्यग्दर्शनालाभ: / अबोधिलाभफलं कर्मेत्यर्थः / ततश्च भयवृद्धि संसारवर्द्धनमिति दोषः / क्वैतस्याकरणे इत्याह-अह योग्ये वन्द-नस्य, न यत्र कुत्रचिदिति गाथात्रयार्थः / पञ्चा०७ विव० / प्रव० / स्था०। जीत० / पं०भा०। पं० चू०। वंदणचिइकिइकम्म, पूआकम्मं च विणयकम्मंच। कायव्यं कस्स व के-ण वा वि काहे व कइखुत्तो? || (गाथापूर्वार्द्ध ' वंदनग ' शब्दे वक्ष्यते) आह-इदं वन्दनं कर्त्तव्यं कस्य वा केन वा कदा वा कस्मिन्वा काले कतिकृत्वो वा कियत्यो वा वारा इति। किइओणयं कइ सिरं, कइदिव आवस्सएहि परिसुद्धं / कंतिदोसविप्पमुक्कं, कितिकम्मं कीस कीरइ वा ? || अवनतिरवनतं कृत्यवनतंतद्वन्दनं कर्तव्यम्, कति शिर: कति शिरांसि, तत्र भवन्तीत्यर्थ: / कतिभिर्वाऽऽवश्यकैरावर्तादिभि: परिशुद्धं, कतिदोष विप्रमुक्तं टोलगत्यादयो दोषाः। कृतिकर्म वन्दनकर्म (कीस किरइ व त्ति) किमिति या क्रियत इति गाथासंक्षेपार्थः / आव० 3 अ०। (3) सांप्रतं वन्दनादिषु द्रव्यभावभेदं प्रचिकटयिषुईष्टान्तान् प्रतिपादयन्नाहसीयले खुड्डए कन्ने, सेवए पालए तहा। पंचेते दिटुंता, कितिकम्मं होंति णायव्वा / / 3 / / शीतलः, क्षुल्लकः, कृष्णः, सेवक: पालकस्तथा पश्चैते दृष्टान्ता: कृतिकर्मणि भवन्ति ज्ञातव्याः। आव०३ अ० / (तत्र सकथानक: गीतलदृष्टान्त:' सीयल' शब्दे वक्ष्यते) अथ क्षुल्लकदृष्टान्तमाह, तत्रेदं कथानकम्"एगो खुडगो आयरिएण कालं करेमाणेण लक्खणजुत्तो आयरिओ ठविओ।तेसवे पव्वइया तस्स खुड्डगस्सआणानिदेसे वट्टति। तेसिंच कडादीणं थेराण मूले पढइ। अन्नया मोहणिज्जेण वाहिज्जंतो भिक्खाए गएसु साहुसु वीतिज्जएण सण्णापाणयं आणवेत्ता पत्तयं गहाय उवहयपरिणामो वचइ एगदिसाए, परिस्संतो एगम्मि वणसंडे वीसमर, तस्सय पुफ्फियफलियस्स मज्झे समिज्झंकरस्म पीढं बद्धं / लोगो तत्थ पूर्व करेइ तिलगचउलादीणं, किंचि वि सो चिंतेइ / एयस्स पेढस्स गुणेण एइसे पूया किज्जर चितिनिमित्तं / सो भणइ - एए कि अचेइ? ते भणंतिपुविल्लेहिं कएल्लयं एयं, तं च जणो वंदइ। तस्स वि चिंता जाया-पेच्छ जारिस समिज्झंकर तारेसो मि अहं, अन्ने वि तत्थ बहुस्सुया रायपुत्ता इन्भपुत्ता अत्थि, ते ण ठविया, अहं ठविओ, ममं पूएति, कओ मज्झ समणत्तेणं रयह-रणचितिगुणेणं बंदंति, पडिनियत्ता इयरे विभिक्खाओ आगया मागंति, न लभंति सुतिं वा पउत्तिं वा, सो आगओ अलोएइजहा-ऽहं सन्नाभूमि गओ सुलो उट्ठाइओ तत्थ पडिओ अत्थिओ, इयाणिं उवसंते आगओ मि, ते तुट्ठा, पच्छा, कडाईणं आलोएइ, पायाच्छित्तं च पडिवाइ। तस्स पुवि दव्वचित्ती, पच्छा भावचिती जाया।" इदानीं कृष्णकथानकमाहबारवईए वासुदेवो, वीरओ कोलिओ, सो वासुदेवभत्तो। सो य किर वासुदेवो वरिसारते बहवे जीवा बहिजंति तिन्नो नई। सो वीरगो बारं अलंभंतो पुफ्फछजियाए अच्चणं काऊण वत्तइ. दिणे दिणे न य जेमेइ, परूढमंसू जाओ। वत्ते वरिसारत्ते नीतिराया सव्ये वि रायाणो उवडिया, वीरओपाएसुपडिओ। राया पुच्छइ-वीरओ दुव्वलोत्ति / वारवालेहिं कहियं जहावत्तं। रन्नो अणुकंपा जाया, अवारिओ पावेसो कओ वीरगस्स / वासुदेवो यकिर सव्वाओधूयाओ जाहे विवाहकाले पायं वंदिया उएति, ताहे पुच्छइ-किं पुत्ति। दासी होइहि उदाहु सामिणि त्ति ? तओ भणंतिसामिणिओ होहामु त्ति। राया भणइ तोक्खाई पटवयह भट्टारगस्स पायमूले, पच्छा महया निकमणसक्कारेण सकारियाओ पव्वयंति, एवं वचइ कालो! अन्नया एगाए देवीए धूया, सा चिंतेइ-सव्वाओ पव्वाविजंति।