SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ काहल ५०६-अभिधानराजेन्द्र: भाग-३ किइकम्म धूस्तूराकारो वाद्यशब्दभेदे, वाच० / तू-विशेषे, आ० म० प्र० / औ०। | काहीइदाण न०(करिष्यतिदान) करिष्यति कञ्चनोपकारं ममायमिति नं० / खरमुख्याम्, आ० म० प्र० / जं० / गोमुख्याम्, स्था० 7 ठा० / बुद्ध्या यद्दानं तत्करिष्यतीति दानमुच्यते। दानभेदे, स्था० 10 ठा० / काहलिया स्त्री०(काइलिका) रत्नावलीनामभूषणस्य सौवर्णेऽव यवभेदे, किइस्त्री०(कृति) कृभावादी क्तिन्।" इत्कृपादौ "| 8 | 11 128 / अन्त०५ वर्ग। डुकृञ् करणे इति ऋत इत्वम् / प्रा०१ पाद / करणे, विशे० / आ० म० / काइली (देशी) तरुण्याम्, दे० ना० 2 वर्ग। अनुष्ठाने, स्था० 3 ठा० 4 उ० / अवनामा-दिकरणे, क्रियतेऽसाविति काहिय पुं०(काथिक) कथया चराति काथिकः / सूत्र०१ श्रु०२ अ०२ कृति: / मोक्षायावनामादिचेष्टायाम, आव०२ अ०। कृतिकर्मणि वन्दने, उ० / कुशीलभेदे, सूत्र० 1 श्रु० 4 अ० १३०योभिक्षार्थे प्रविष्टो धर्मकथां दश०६ अ०१ उ०। व्य०। पुरुषप्रयत्ने कर्तृव्यापारे, कृ वधे क्तिन्। महतीं करोति। ओघ० / कथाकथनैकनिष्ठे, ध० 3 अधि०। हिंसायाम् विंशति-संख्यायाम् / कृत-वा-करणे-इक् कर्त्तन्याम् स्त्री०। अक्खाइयाउ अक्खाणाइं गीयाइ छलियकव्वाई। वाच०। कहयंता य कहाओ-ऽभिसमुत्था काहिया होति। किइकम्म नं०(कृतिकर्मन्) कृतिरेव कृतेर्वा कर्म क्रिया कृतिकर्म / आख्यायिकास्तरङ्गवतीमलयवतीप्रभृतयः, आख्यानकानि वन्दनके, आव० 3 अ० / स० / आचा० / आ० / चू०। कर्मापि द्विधा, धूर्ताख्यानकादीनि, गीतानि ध्रुवकादिछन्दोनिबद्धानि गीतपदानि, तथा द्रव्यत: कृतिकर्मा निवादीनामवनामादिकरणमनुपयुक्त-सम्यग्दृष्टीना छलितानि शृङ्गारकाव्यानि, कथा, वासुदेवचरितचेटक-कथा:, च, भावत: सम्यग्दृष्ट्युपयुक्तानामिति। एतच द्वाविंशतिजिनसमये दन्तकथया चरन्तीति व्युत्पेर्यच्छ्रे य:समुत्था धर्मकामार्थ- स्थितम्। बृ०६ उ०। त्रयवक्तव्यताप्रभवा:, संकीर्णकथा इत्यर्थः / एता आख्यायिकादि-नि (1) कृतिकर्मद्वारं निरूप्य कृतिकर्मणि संयतेभ्य: संयतीनां कथयन्त: काथिका उच्यन्ते, तद्वन्दनं निषिद्धम्। बृ० 1 उ० / विशेषप्रतिपादनम्। जे भिक्खू काहियं वंदइ वंदंतं वा साइजद / / 51 / / (2) यथार्ह वन्दनस्याकरणे दोषा:। जे भिक्खू काहियं पसंसइ पसंसंतं वा साइजइ।। 52 // (3) कृतिकर्मणि द्रव्यभावप्रचिकटयिषया दृष्टान्तप्रतिपाद- नम्। द्वे सूत्रे सज्झायादिकरणिज्जे जोगे मोत्तु जो देसकहादिकहाओ कधेति (4) कृतिकर्मकरणार्हसंयतादिनिरूपणानन्तरं वन्दनाहसंयतासो काहिओ। इमा णिजुती दिनिरूपणम्। आहारादीणट्ठा, जसहउँ अहव पूयणणिमित्तं / (5) द्रव्यक्षेत्रकालभावतो भेदाः / तक्कमो जो धम्म, कधेति सो काधितो होति / / 63 / / (6) आचरणालक्षणं प्रतिपाद्य पर्यायज्येष्ठैराचार्यस्य वन्दनविचारः / धम्मकह पि जो करेति आहारादिनिमित्तं, वत्थपातादिणिमित्तं वा, (7) दैवसिकरात्रिकप्रतिक्रमणयोर्मध्ये तिसृभिरेव स्तुतिभिराचार्याजसत्थी वा , वंदणादिपूयानिमित्तं वा, सुत्तत्थपोरिसिसु कव-डाचारो दिभिर्मङ्गलं विधेयम्। अहो य रातो यधम्मकहादिपढणकहणवज्झो तदेवास्य केवलं कर्म एवं (8) कृतिकर्म कस्य कर्त्तव्यं कस्य नेति विचारः / विधो काहितो भवति। चोदग आह- अणुसज्झा-ओ पंचविधो (E) कारणत: पार्श्वस्थादीनां वन्दनप्रकारं निरुप्य तद्वन्दनकारण वायणादिगो, तस्स पंचमो भेदोधम्मकहा, तेण भव्वसत्ता पडिवुज्झंति, प्रतिपादनम्। तित्थे य अव्वोच्छित्ती, पभावणा य भवति, अतो ताओ णिज्जरा चेव (10) पार्श्वस्थादिवन्दनं निष्फलमिति निरूप्य तत्प्रतिषेधमकुर्वत भवति, कहं काहियं तं पडिसिज्झति? आचार्य आह मपायप्रदर्शनम्। कामं खलु धम्मकहा, सज्झायस्सेव पंचमं अंग। (11) गुणवतामपि पार्श्वस्थादिसंसर्गतो दोषसंभवात्सदृष्टान्तं अव्वोच्छित्तीऐं ततो, तित्थस्स पभावणाचेव / / 14 || वन्दननिषेधप्रतिपादनम्। पूर्वाभिहितनोदकार्थानुमते कामशब्द:, खलुशब्दोऽवधार-णार्थ:, (12) पावस्थादिवन्दने चापायप्रदर्शनम्। किमवधारयति-इमं सज्झायस्स पंचमए वागं धम्मकहा, जइ य एवं- (13) सुसाधुवन्दने गुणप्रदर्शनम्। तह वि य ण सव्वकालं, धम्मकहा जीयसव्वपरिहाणी। (14) कृतिकर्मकरणस्यानुचितानामुचितानां च प्रतिनादनम्। नाउं व खेत्तकालं, पुरिसंच पवेदिते धम्मं / / 65 / / (15) कदा कृतिकर्म कर्तव्यं कदा वा नेति प्ररूपणम्। सव्वकालं धम्मो ण कहेयव्यो, जतो पडिलेहणादिसंजमजो- गाणं (16) कतिकृत्व: कृतिकर्म कर्त्तव्यमिति नियतानियतत्वेन निरूप्य सुत्तपोरसीणय आयरियगिलाणमादिकिच्चाण य परिहाणि भवति, अतो नियतवन्दनस्थानसंख्याप्रतिपादनम्। ण काहियत्तं कायव्वं,जहा पुण धम्म कहेति तदा गाउं साधुंसाधुणीण य / (17) कृतिकर्मस्वरूपनिरूपणम्। वहुगच्छवग्गह, खेत्तं ति ओमकाले बहुणं साधुसाधुणीण उवग्गहकरा इमे (18) कतिभिरावश्यकै परिशुद्धमित्येतन्निरूपणम्। दाणसड्ढादि भविस्संति, धम्म कहए रायादिपुरिसं वा णाउं करेजा, (16) विराधनगुणोपदर्शनम्। महाकुले वा इमेण एक्केण उवसंतेणं पुरिसेणं वहू उवसमंतीति कहेजा। (20) वन्दनकरणकारणप्रतिपादनम्। नि० चू० 13 उ०। (21) वन्दनकविधिनिरूपणम्।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy