________________ कासव ५०५-अभिधानराजेन्द्र: भाग-३ काहल इति यलोपे।" लुप्तयरवशषसां शषसां दीर्घः"1८1१।४३ / इति | कासार पुं०(कासार) कस्य जलस्य सारोऽत्र / सरोवरे, विंशत्यारगणैः शकारस्यादे: स्वरस्यादेर्दीर्घः / प्रा०१ पाद / ब्रह्मणो मानस-पुत्रस्य मरीचे: रचिते दण्डकच्छन्दोभेदे च / याच० / आ० क०। पुत्रे ऋषिभेदे, वाच० / भगवत ऋषभदेवस्य पूर्वपुरुष, काशे भव: काश्यो कासिअं(देशी) श्वेतवर्णे दे० ना०२ वर्ग। रसस्तं पीतवानिति काश्यपः, तदपत्यान्यपि काश्यपा: / तदपत्येषु, ते च कासिजं (देशी) काकस्थलाभिधाने देशे, दे० ना०२ वर्ग। मुनिसुव्रतनेमिवर्जा। जिनाचक्र-वादयश्च क्षत्रिया: सप्तमगणधरादयो कासित्ता स्त्री०(काशित्वा) क्षुप्त्वेत्यर्थे, जी०३ प्रति० / द्विजा: जम्बूस्वाम्यादयो गृहपतयश्चेति। तत्सत्के मूलगोत्रभेदे च।" सत्त कासिय न०(कासित) क्षुते, ध०२ अधि०। महामूलगोत्ता पण्णत्ता। तं जहा-कासवा गोयमा !" इह च गोत्रस्य कासिराय पुं०(काशिराज) काशीनां जनपदानां राजा, टच् / वाच०। काशिमण्डलाधिपतौ, उत्त०१८ अ०।तत्थ तस्स भागिणिज्जे कासिराया गोत्रवद्भ्यो भेदादेवं निर्देशोऽन्यथाकाश्यपमिति वाच्यं स्यादेव सर्वत्र। तेण चेव रज्जे ठाविओ केसी कुमारो आव०३ अ०। स्था० 7 ठा० आव० / सूत्र० / जे कासवा ते सत्तविहा पण्णत्ता। तं जहा काशिकराजकथाते कासवा से संडिल्ला ते गोला ते वाला ते मुंजतिणो ते पव्वतिणो ते तहेव कासीराया, सेऊसचपरक्कमो। वरिसकण्हा। स्था०७ ठा०। चं० प्र०। जं०। भ० / काश्यपगोत्रे कामभोए परिचज, पहणे कम्ममहावणं / / 46 // श्रीमन्महावीरवर्द्धमानस्वामिनि, सूत्र०१ श्रु०१६ अ० / दश० / कल्प० / हे मुने। तथैव तेनैव प्रकारेण पूर्वोक्तनृपवत् काशिदेशपति-नन्दननामा "जंसि विरता समुद्वित्ता कासवस्स अणुधम्मचारिणो " / काश्यपस्य राजा सप्तमबलदेव: कर्भरूप महावनं प्राहणत् उन्मूलयामासेत्यर्थः / किं ऋषभस्वामिनो वर्द्धमानस्वामिनो वा। सूत्र. 1 श्रु०६ अ०। कृत्वा-भोगान् परित्यज्य, कीदृशो नन्दनः श्रेय: सत्यपराक्रमः श्रेय कापिलीयाऽध्ययनोक्तकपिलस्य पितरि, उत्त०७ अ०। काश्यं राजभेदं कल्याणकारकं यत्सत्यं संयमः श्रेयः सत्यं तत्र पराक्रमो यस्य सः श्रेयः पाति नरकात् पा-क: / काश्यनृपस्य पुत्रे, मृगभेदे, पुं०। स्त्री०। स्त्रियां सत्यपराक्रम: मोक्षदायकचारित्रधर्मे विहितवीर्य इत्यर्थः / अत्र जातित्वात् डीए / कश्यपस्येदम् अण् / कश्यपसम्बन्धेिनि, त्रि० / स्त्रियां काशिराजदृष्टान्त:- वाराणस्यां नगर्याम् अग्निशिखो राजा, तस्य डीए / पृथिव्याम्, स्त्री० / तस्याः संबन्धितया काश्यपपल्ल्याम् स्त्री०। जयन्त्यभिधादेवी, तस्या: कुक्षिसमुद्भूतः सप्तबलदेवोनन्दनो नाम, काश्यपेयः / कश्यप-गोत्रोत्पन्ने विषचिकित्साभिज्ञे ऋषिभेदे, याच०।" तस्याऽनुजो भ्राता शेषवतीराज्ञीसुतो दत्तो वासुदेव:, स च पित्राप्रदत्तराज्य समणस्सणं भगवओ महावीरस्स जेट्ठा भइणीसुदंसणा कासवी गोत्तेणं'। साधितभरतार्दो नन्दनानुगतो राज्यश्रियं स्फीतामनुबभूव। कालेन आचा० 2 श्रु० 13 अ० / नापिते, आ० म० प्र० / ज्ञा० / सूत्र० / षट्पञ्चाशद्वर्ष सहस्राण्या-युरतिबाह्यं मृत्वा दत्त: पञ्चमनरकपृथिव्याराजगृहवास्तव्ये स्वनामख्याते गृहपतौ, (तद्वक्तव्यता अन्तकृद्द-शासु षष्ठे मुत्पन्न: नन्दनोऽपि च गृहीतश्रामण्य: समुत्पादितकेवलज्ञान: पञ्चषष्टिवर्षवर्गे चतुर्थेऽध्ययने सूचिता) तथाहि-" तेणं कालेणं तेणं समएणं रायगिहे सहस्त्राणि जीवितमनुपाल्य मोक्षं गतः षड्विंशतिधनूंषि चानयोर्देहप्रमाणणयरे गुणसीलए चेइए, तत्थ णं सेणिए राया कासवे नाम गाहावती मासीदिति काशिराजदृष्टान्त: / / 46 / / उत्त०१८ अ०। परिवसति, जहाकामकाइसोलेसे वासा परियाउ पावणित्ता विपुले पव्वत्ते कासी स्त्री०(काशी) काशते काश इन् स्त्रियां डीए। काशणिच् / गौरा सिद्धी"। अन्त०७ वर्ग। डीए / वाच० / वाराणस्यां, तज्जनपदे च। भ० 7 श० 2 उ०। काशी जनपदो, यत्र वाराणसी नगरी। ज्ञा०१ श्रु०८ अ०। तस्या आर्यक्षेत्रेषु कासवग पुं०(काश्यपक) नापिते, भ०६ श० 10 उ० / आ० चू०। तस्य गणना। प्रज्ञा० 1 पद / प्रव० / स्था० / सूत्र०1" तेणं कालेणं तेणं राज्ञ: श्रेणीष्यन्तर्भाव: / जं०३ वक्षः। समएणं कासी नामं जगणवए होत्था, तस्य वाणारसी नामंणयरी होत्था, कासवगोत्त पुं०(काश्यपगोत्र) काश्यपाख्यगोत्रवति," थेरे मोरियपुत्ते तत्थणं संखे नाम राया होत्था "।ज्ञा०१ श्रु० 8 अ०। स्वल्पाथें डीए। कासवगोत्तेणं अट्ठाइ समणसयाई वा एइ“कल्प०८ क्षण। स्वल्पकाशतॄणे, वाच०। कासवञ्जिया स्त्री०(काश्यपपार्जिका) माणवकगणस्य प्रथम - कासीवडण पुं०(काशीवर्द्धन) वाराणसीनगरी संबन्धिजनपद-वृद्धिकरे, शाखायाम्, कल्प०८ क्षण। स्था०८ ठा०। कासवणालियन०(काश्यपनालिका) श्रीपर्णीफले, आचा०२ सु०१० काहरपुं०(काहर) जलाहारके," एगो काहरो तलाए दो धडा पाणियस्स 8 उ०। भरेऊण " / दश० 4 अ० / दे० ना०२ वर्ग। कासवी स्त्री०(काश्यपी) पञ्चमतीर्थकरस्य प्रथमशिष्यायाम, स०।। काहल त्रि०(कातर) तस्य हः / हरिद्रादौ ल:८।१ / 254 / इति रस्य काश्यपगोत्रायां स्त्रियाम् , " समणस्स णं भगवओ महावीर-स्स जेट्ठा ल: / प्रा० 1 पाद / अधीरे व्यसनाकुले, वाच० / भइणी सुंदसणा कासवी गोत्तेणं " आचा०२ श्रु०३ चूलि०। *काहल पुं० स्त्री० / कुत्सितं हलति लिखति हन्-अच् / कासायवत्थ त्रि०(काषायवस्त्र) काषायवस्वपरिधाने, बृ०१ उ०। को का०विडाले, कु कुटे, स्त्रियां डीए / शब्दमात्रे, पुं० अव्यक्तकासारं (देशी) सीसपत्रे, दे० ना० 2 वर्ग। वाक्ये, शुके , भृशे, खले च / त्रि० / महाढकायाम, स्त्रीयां टाप /