________________ कालोद ५०४-अभिधानराजेन्द्र: भाग-३ कासव चन्द्रादित्यौ कावालिकरूपेण तेण सह वचइ / आव० 4 अ० / अनु०। कालोयणे णं भंते / समुद्दे चंदा पभासिंसु वा 3 पुच्छा? गो- | काविट्ठ न०(कापित्थ) स्वनामख्याते विमानभेदे, स०१४ सम०। यमा ! कालोयणे णं समुद्दे बायालीसं चंदा पभासिंसु वा 3 | काविल पुं० (कापिल) कपिलो देवता येषांते कापिलाः / निरीश्वर साङ्ख्येषु, बायालीसं चंदा बायालीसं चं दिणगरा दित्ता कालोदहिम्मि एते | औ०।" जं काविलं दरिसणं, एवं दव्वट्टियस्स वत्तव्यं " यत्कापिलं चरंति संबंधलेसागा णक्खत्तसहस्सं एगमेगंछावत्तरं च सतमण्णं दर्शनं सायथमतमेतत्। सम्म०१ काण्ड। छच सया छण्णउया महग्गहा तिणि य सहस्सा अठ्ठावीसं काविलिय न०(कापिलीय) उत्तराध्ययनानामष्टमेऽध्ययने, स०३५ कालोदहिम्मि वाराई सतसहस्साई नव य सता पण्णासा सम०। यत्र कपिलस्य महामुनेदृष्टान्तगर्भितनिर्लोभत्वदृढीकरण तारागणकोडीकोडीणं सोमं सोभंसु वा 3 // कथितम् / उत्त०७ अ० / सूत्र०। ('कविल 'शब्दे अस्मिन्नेव भागे 387 चन्द्रादित्यादिसूत्रं पाठ सिद्धम् / एवं रुपं च चन्द्रादीनां परिमाणम पृष्ठे उक्तम्) न्यत्राप्युक्तम् काविसायण न०(कापिशायन) मद्यविशेषे, जी०३ प्रति०। वायालीसं चंदा, वायालीसंच दिणयरा दित्ता। कावी (देशी) नीलवर्णायाम् , दे० ना०५ वर्ग। कालोयहम्मिएए, चरंति संबंधलेसागा। कावोडी स्त्री०(कापोती) भारकाये, दश० 4 अ०। (' काय ' शब्दे नक्खत्ताण सहस्सा, सयं च वावत्तरं मुणेयव्यं / अस्मिन्नेव भागे 446 पृष्ठे तद्व्याख्यानेन स्पष्टीकृतम्) छच्च सया छ नउया, गहाण तिन्नेव य सहस्सा। कास पुं०[काश (स)] केन जलेन कफात्मकेन अश्यते व्याप्यतेऽत्र / अठ्ठावीसं कालो-दहिम्मिवारसयसहस्साई। अश व्याप्तौ आधारे घञ्। काशरोगे, वाच० / उपा० / ज्ञा० / नव य सया पन्नासा, तारागणकोडिकोडीण। सप्तचत्वारिंशत्तमे महाग्रहे ' दो कासा -- स्था० 2 ठा०४ उ०। क्षुते, तंच पुष्करवरद्वीप: सर्वत: संपरिक्षिप्य स्थितः। जी०३ प्रतिका जलेनाकीर्णत्वात्तथात्वम् / काश दीप्तौ अच् / के शियातृणभेदे, (तद्वक्तव्यता' पुक्खरवरदीव' शब्दे दृष्टव्या) नन्दीश्वरद्वीपा-न्तरस्थे तद्गुणद्युक्तम्। तत्पुष्पे, न० / ईषदश्नाति अश्-अच् / को: का। मूषिकभेदे, समुद्रभेदे, स्था०७ठा०। पुं०। स्त्रीयां ङीष् / ऋषिभेदे, पुं०। काशस्य गोत्रापत्यम्। अश्या० फञ् कालोदाइ(ण) पुं०(कालोदायिन) स्वनामख्यातेऽन्ययूथि-कभेदे, भ० काशायन: / तद्गोत्रापत्ये, पुं०। स्त्री०। वाच०। काशे भव: काश्यः / 7 श० 10 उ०। (अण्णउत्थिय शब्दे प्रथमभागे 445 पृष्ठे तद्वक्तव्यता रसे, स्था०७ ठा०। कस्यन्तेऽस्मिन्नति कास: / संसारे, आचा०१ श्रु० उक्ता ) 5 अ०३ उ०।कस हिंसने कर्त्तरिणः / सिसके, काशतेऽनेन काश करणे कालोभास त्रि०(कालावभास) कालदीप्तौ, भ०६ श० 5 उ० / य: काल घञ्। रोगभेदे, पुं०। कं जलमस्यतेऽनेन, असु क्षेपणे करणे घञ्। एवाऽवभासते पश्यताम्। स्था०८ ठा०। शोभाञ्जनवृक्षे, पुं०।तदञ्जनसेवने नेत्राज्जलनिसारणात्तस्य तथात्वम्। कालोवक्कम पुं०(कालोपक्रम) कालस्योपक्रमः कालोपक्रमः। उपक्रमभेदे, "से किं तं कालोवक्कमे ? कालोवक्कमे जण्णं नालिआईहिं | *काष पुं० कष्यतेऽनेन कष करणे धाकषणपाषाणे प्रस्तरभेदे, ऋषिभेदे कालस्सोवजणं कीरईसत्तं कालोवक्कमे " / अनु०। नि० चू०। च। वाच०। (इति' उवक्कम शब्दे द्वितीयभागे 872 पृष्ठे व्याख्यतम्). कासंकस पुं०(कासंकष) कस्यन्तेऽस्मिन्निति कास: संसारस्तं कषतीति काव पुं०(काव) भारोद्वहने, ज्ञा० 1 श्रु० 8 अ०। कावडिवाहके, त्रि०।। तदभिमुखो यातीति कासङ्कषः / ज्ञानादिप्रमादवति, आचा० 1 श्रु०२ जी० 3 प्रति०। अ०५उ०। कावकोडिय त्रि०(कावकोटिक) कावो भारोद्वहनं तस्य कोटी भागः कासंत त्रि०(काशमान) रोगविशेषे, '' कासंता वाहिया य कावकोटी, तया ये चरन्ति ते कावकोटिका: / कावटिकेषु, ज्ञा० 1 श्रु० __ आमाभिभूयगता"। प्रश्न० 3 आश्र० द्वार। 8 अ०1 अनु०। कासग पुं०(कर्षक) कृषीवले, बृ० 3 उ। जेण रोइंति वीजाइ, जेण कावडिक त्रि०(कापटिक) कपटचारिणी, ज्ञा०१ श्रु०८ अ०। जीवंति कासगा। नि० चू०१उ०। उत्त०। क्षेत्रीकारके, उत्त०१२ अ०। कावण्णचाग न०(कार्पण्यत्याग) कृपणभावपरित्यागेऽतुच्छवृत्तौ, षो० कासण न०(कासन) खट्करणे, ओघ०। 4 विव०। कासदह पुं०(कासहद) स्वनामख्याते तीर्थभेदे, यत्र त्रिभुवनकावध पुं०(कावध्य) सप्तत्रिंशत्तमे महाग्रहे, चं० प्र०२० पाहु०। मङ्गलकलश: श्रीआदिनाथः। ती० 43 कल्प०। कावलिओ (देशी) असहने, दे० ना०२ वर्ग। कासमाण त्रि०(काशमान) काशं कुर्वाणे णीससभाणे कासमाणे छीयमाणे कावलिय न०(कावलिक) कवलैर्भवं कावलिकम्। आहारादौ, नं०। / वा। आचा० 1 श्रु०२ अ०२ उ०। कवलप्रक्षेपनिष्पादिते प्रक्षेपाहारे, सूत्र०१ श्रु०१ अ० 3 उ०। कासव पुं०(काश्यप) काश्यंपिवति घञर्थेक: / उप० स० / कावलिय पुं०(कापालिक) अस्थिरजस्के पाखण्डिकसाधौ, बृ०१ उ०।। वाच० / के गच्चजतदपयवां प्रायो लुक् / 8 / 1 / 177 / वाच०