SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ कालोद ५०३-अभिधानराजेन्द्रः भाग-३ कालोद अपरतोऽपि इति षोडश, धातकीखण्डभस्यकतोऽपि चतरसो लक्षा सुगमम् / भगवानाह-गौतम ! कालोदसमुद्रदक्षिणपर्यन्ते पुष्करवरद्वीपदअपरतोऽष्यष्टौ, लवणसमुद्रस्य एकतोऽपि द्वे लक्षे , अपर-तोऽपीति क्षिार्द्धस्य उत्तरतोऽत्र कालोदसमुद्रस्य वैजयन्तं नाम द्वारं प्रज्ञप्तम् / एवं चतस्रः, एको लक्षो जम्बूद्वीपस्येति सर्वसंख्यया एकोनत्रिंशल्लक्षा जम्बू-द्वीपगतवैजयन्तद्वारं वक्तव्यम् / नवरं राजधानी अन्यस्मिन् जाता: 2600000 / तेषां च वर्गो विधीयते, जातोऽष्टकश्चतुष्क कालोदसमुद्रे, जयन्तद्वारप्रश्नसूत्रं सुगमम् / भगवानाह-गौतम ! एककः, शून्यानि दश, ततो दशभिर्गुणने जातान्येकादश शून्यानि कालोदसमुद्रपश्चिमपर्यन्ते पुष्करवरद्वीपपश्चिमार्द्धस्य पूर्वत; शीताया 54100000000000 / तेषां वर्गमूलानयने लब्धं यथोक्तं महा-नद्या उपरि, अत्र कालोदसमुद्रस्य जयन्तं नाम द्वारं प्रज्ञप्तम् एतपरिधिपरिमाणम्-६१७०६०५ / शेषं त्रिको नवकस्त्रिकस्त्रिको नवक: | दपि जम्बूद्वीपगतजयन्तद्वारवत्, नवरं राजधानी अन्यस्मिन् कालोदे सप्तकः पचक: 3633675 इति यदवतिष्ठन्ते तदपेक्षया समुद्रे / अपराजितद्वारप्रश्नसूत्रमपि सुगमम् / भगवानाह-गौतम ! विशेषाधिकत्वमुक्तम्। एकनवतिशतसहस्राणि सप्तशतानि सप्ततिस कालोदसमुद्रोत्तरार्द्धपर्यन्ते पुष्करवरद्वीपोत्तरार्द्धस्य दक्षि-णतोऽत्र हस्राधिकानि नक्षत्रादिपरिमाणं चाष्टाविंशत्यादिसंख्यानि नक्षत्रादीनि कालो दसमुद्रस्यापराजितं नाम द्वारं प्रज्ञप्तम्, तदपि जम्बूद्वाचत्वारिंशता गुणयित्वा परिभावनीयम्। चं०प्र०१पाहु०। सु०प्र०। द्वीपगतापराजितद्वारवत, नवरं राजधानी अन्यस्मिन् कालोद-समुद्रे। कालोए ण समुद्दे एकाणउइजोयणसयसहस्साइं साहि-याई संप्रति द्वाराणां परस्परमन्तरं प्रतिपिपादयिषुराहपरिक्खेवेणं॥ कालोदस्स णं भंते ! समुदस्स दारस्स 2 य एस णं केव-तियं (कालोए णत्ति) कालोद: समुद्रः, स चैकनवतिर्लक्षाणि साधि-कानि अवाहाए अंतरे पण्णते? गोयमा! वावीससयसहस्सा वाणउतिं परिक्षेपेण आधिक्यं च सप्तत्या सहौः षड्भिः शत: पश्चोत्तरे खलु भवे सहस्साइंछच सया छत्ताला दारंतर ति-णि कोसा ये सप्तदशभिर्धनु:शतैः पञ्चादशोत्तरैः सप्ताशीत्या चाकुलै: साधि-कैरिति। दारस्स 2 य अवाहा अंतरे पण्णत्ते / कालोदस्स णं भंते ! समुद्दपदेसा पुक्खरवरदीव० तहवे, एवं पुक्खर वरदविस्स वि स०६१ सम०। जीवा उद्दाइत्ता तहेव भाणियव्वं / द्वाराणिकालोयस्य णं भंते / समुहस्स के वति दारा पण्णत्ता ? गोय प्रश्नसूत्रं सुगमम् / भगवानाह-गौतम ! द्वाविंशतियोजनशत-सहस्राणि द्विनवतिः सहस्राणि षट् योजनशतानि षट् चत्वारिंशदधिकानि त्रयश्च मा। चत्तारि दारा पणत्ता। तं जहा-विजये वेजयंते जयंते क्रोशा द्वारस्य द्वारस्य परस्परमबाधया अन्तरं प्रज्ञसम् / तथाहिअपराजिए। कहि णं भेते। कालोदस्स समुहस्स विजए णामं चतुर्णामपि द्वाराणामेकत्र पृथुत्वमीलने अष्टादश योजनानि, तानि दारे पण्णते ? गोयमा। कालोदसमुहपुरच्छिमापरंतेपुक्खर कालोदसमुद्रपरिमाणात् 170605 इत्येवंरूपात् शोध्यन्ते, शोधितेषु च वरदीवपुरच्छिमद्धस्स पचच्छिमेणं सीतोदाए महानदीए उप्पि, तेषु जातमिदम्-एकनवतिर्लक्षा: सप्ततिः सहस्राणि, पञ्च शतानि एत्थ णं कालोदस्स विजये नामं दारे पण्णत्ते गोयमा। अझ सप्ताशीत्यधिकानि 6170587, तेषां चतुभिर्भागे हृते लब्धं यथोक्त जोयणं तं चेव पमाणं जाव रायहाणीओ। कहि णं भेते। द्वाराणां परस्परमन्तरपरिमाणम् 2262646 / उक्तं च-छायाला छम कालोयस्स समुदस्स वेजयंते णामं दारे पण्णत्ते ? गोयमा !| सया, वाणउइ सहस्सल-क्खवावीयं / कोसा य तिन्नि दारं-तरं तु कालोयसमुद्दस्स दक्खिणापरंते पुक्खरवरदीवद-विखणद्धस्स कालोयहिस्स भवे // 1 // कालोदस्स णं भेते। समुइस्स पएसा उत्तर एत्थ णं कालोय समुहस्स जयंते णामं दारे पण्णत्ते / कहिं इत्यादिसूत्रचतुष्टयं पूर्व-वद्भावनीयम्। णं भंते ! कालोयसमुहस्स जयंते णामं दारे पण्णत्ते ? गोयमा। नामान्वर्थमभिधित्सुराहकालोयसमुहस्स पञ्चच्छिमापरंते पुक्खरवरदीव पचच्छिमद्धस्स | से केणतुणं भंते ! एवं वुञ्चति कालोयसमुद्दे कालो०२? गोपुराच्छिमेणं सीताए महाणदीए उप्पिं जयंते नामं दारे पण्णत्ते।। यमा ! कालोयस्स णं समुहसस उदके आसले मांसले पेसले कहिणं मंते / अपराजिए णामं दारे पण्णत्ते ? गोयमा। मासरासिवण्णाभे परगतीए उदगरसेणं पण्णत्ते , काला महा-काला कालोदसमुदस्स उत्तरद्धापरंते पुक्ख-रवरदीवोत्तरद्धस्स यऽत्थ दुवे देवा महिड्डिया० जाव पलिओवमद्वितीया परिवसंति, दाहिणओ एत्थ णं कालोयसमुदस्स अप-राजियनामंदारे,सेसं से तेणट्ठणं गोयमा! जाव णिच्चे। तं चेव / / (सेकेण?णमित्यादि) अथ केनार्थेन भदन्त / एवमुच्यतेकलोद: समुद्र: कालोदस्य भदन्त / समुद्रस्य कति द्वाराणि प्रज्ञप्तानि ? भगवा-नाह-। कालोद: समुद्र इति? भगवानाह-गौतम ! कालोदस्य समुद्रस्य उदकम् गौतम ! चत्वारि द्वाराणि प्रज्ञप्तानि। तद्यथा-विजयं वैज-जयन्तं आसलमास्वाद्यम्, उदकरसत्वात्। मांसलं गुरुधर्मत्वात्, पेसलमास्वाद जयन्तमपराजितम्। क्व भदन्त ! कालोदसमुद्रस्य विजयं नाम द्वारं मनोज्ञत्वात्। कालं कृष्णम् एतदेवोपमया प्रतिपादयति माषराशिप्रशप्तम् / भगवानाह-गौतम ! कालोदस्य समुद्रस्य पूर्वपर्यन्ते वर्णाभम् / उक्तं च-" पगई उदकरसं कालोए उदगमासरासिनिभमिति। पुष्करवरद्वीपस्य पूर्वार्द्धस्य पश्चिमदिशिशीतोदाया महानद्या उपरि, अत्र " तत: कालमुदके यस्यासौ कालोद: तथा कालमहाकालौ च तत्र द्वी कालोदस्य विजयं नाम द्वारं प्रज्ञप्तम् / एवं विजयद्वारवक्तव्यता पूर्वानुसारेण देवौ पूर्वार्द्ध-पश्चिमार्धाधिपति महर्द्धिको यावत्पल्योपम स्थितिकी वक्तव्या, नवरं राजधानी अन्य-स्मिन् कालोदे समुद्रे / वैजयन्तद्वारप्रश्नसूत्रं | परि- वसत: तत: स कालोदः / तथानाह-' से तेणढेण मित्यादि'
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy