SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ काली ५०२-अभिधानराजेन्द्र: भाग-३ कालोद कालं अणवकंखमाणं विहरात ति कटूटु एव सपेहति, संपेहेतित्ता / तत्कारुण्ययदानं, कारुण्यजन्मत्वाद् वा दानमापिकारुण्यमुक्तम् जेणेव अजचदणा अज्जा तेणेव उवागच्छति, उवागच्छतित्ता | उपचाादिति। दानभेदे, स्था० 1 ठा० 1 उ०। अजचंदणं वंदति नमसति, वंदित्तानमंसित्ता एवं वयासी इच्छामि | कालुसियझाण-न०(कालुष्यध्यान) अपमानतोऽपरगुण प्रशंणं अज्जो / तुज्झेहिं अब्भण्णुण्णाते समाणी संलेहणाए जाव! सायामीप्तो वा चित्तस्य कलुषभाव: कालुष्यं मलिनता, तस्यध्यान विहरित्ता, ते अहासुहं, तते णं से काली अज्जा अज्जचंदणाए। कालुष्यध्यानम्। बाहुसुबाहुप्रशंसामसहमानयो: सिंहगुहास्थितक्षपकअब्भणुण्णाया समाणी संलेहणाझसिय जाव विहरति, तसा काली / स्येव ध्याने, आतु०। अजा अज्जचंदणाए अंतिए सामातिमातियाइ एकारस अंगाई| कालेज-(देशी०) तापिच्छकुसुमे, दे० ना० 2 वर्ग। अहिज्जित्ता वहुपड्पुिण्णालाई असवच्छाराइं सामण्णपरियागं कालेज्ज-पुं०(कालेय) काल्या अपत्यम् ढक् / कालकेये, काल-चन्दने, पालिउण तामासिया ते संलेहणा ते अत्ताणं झसिया छठठं भत्ताइ न०। कलायै रक्तधारिण्यै हितं ढक् / यकृति, वाच० / हृदयान्तर्वर्तिमांसअणसणा ते छेदेति, छेदेतित्ता जस्सुट्ठा ते कीरति नगिणभावे खण्डे सूत्र०३ श्रु०४ अ०१ उ०। जाव चरिमुस्सासनिस्सासेहिं सिद्धं 5 प्रथमं अज्झयणं / / कालोद(य)-पुं०(कालोद) धातकीखणमस्य सर्वतः परिक्षेपके समुद्रभेदे, निक्खेवोतेणं कालेणं तेणं समएणं चंपा णाम णायरी होत्था, धातकीपरितोऽपि शुद्धोदकरसास्वाद: कालोदसमद्रः / अनु० / स्था० / पुण्णभद्दे चेइए कोणिए राया तत्थ णं सेणियस्स रण्णो मज्जा संप्रति कालोदसमुद्रवक्तव्यतामाहकोणियस्स रणो चुल्लमाउया सुकाली नामं देवी होत्था, जहा धायइसंडे णं दीवे कालोदे नामं वट्टे वलयागारसंठाण-संठिते काली तहा सुकाली वि निक्खंता जाव बहुर्हि चउत्थं० जाव सव्वतो समंता संपरिक्खिवित्ता णं चिट्ठ।।। भावेमाणे विहरति, तते णं सा सुकाली अजा अण्णया कयाइ (धायइसंभे णं दीवमित्यादि) धातकीखण्डं, णमिति पूर्ववत्, द्वीप जेणेव अजा चंदणा अजा जाव इच्छामि णं अज्जो। तुज्झेहिं कालोदसमुद्रो वृत्तो वलयाकारसंस्थानसंस्थित: सर्वत: समन्तात् अन्भणुण्णाया समाणी कणगावलिं तवोकम्म उवसंपन्जिता णं संपरिक्षिप्य वेष्टयित्वा तिष्ठति। विहरति, ते एवं जहा रयणावली तहा कणगावली वि, नवरं तिसु कालोदे णं समुद्दे किं समयकवालसंठिते विसमचक्कवालठाणेसु अट्ठमातिकरे जहा रयणावलीए छट्ठाती एकाए / संठिए? गोयमा। समचक्कवाहासंठिए, णो विसमचक्कवाल संठिए। कालोदे णं भेते। समुद्देकेवतियं चक्कवालपिक्खंभेणं परिवाडीए एगे संवच्छरे पंच मासा वारस य अहोरत्ता चउण्हं पंच केवतियं परिक्खेवेणं पन्नते ? गोयमा। अजोयणसयवरिसा नवमासा अट्ठारस दिवसा सेसं तहेव नव वासा परियातो सहस्साइं चक्कवालविक्खंभेणं एक्कणउतिजोयणसयसह-स्साई पावणित्ता० जाव सिद्धा॥५ / / अन्त० 8 वर्ग || सत्तरिसयसहस्साइंछच पंचुत्तरे जोयणसये किंचि-विसेसाहिए कालीपव्वंगसंकास-त्रि० (कालीपर्वाङ्गसङ्काश) काली का-कजघा, परिक्खेवेणं पण्णत्ते / से णं एकाए पउमवरवेदि-याए एगेण तस्याः पर्वाणि, स्थूराणि मध्यानि च तनूनि भवन्ति, तत: कालीपर्वाणि वणसंडेण य दोण्ह वि विण्णवो॥ जानुकूर्परादीनि येषु तानि कालीपर्वाणि, उष्ट्रमुखीवन्मध्यमपदलोपी कालोएणं भंते / समुद्रे किं समचक्कवालसंठिए इत्यादि प्राग्वत् प्रश्रसूत्रं समास: / तथाविधैरङ्गैः शरीरावयवैः सम्यक् काशते तपसि वा दीप्यते सुगमम् / भगवानाह-गौतम / अष्टौ योजनशतसहस्राणि चक्रवालविष्कइति कालीपर्वाङ्गसंकाशः / यद् वा प्राकृते पूर्वापरनिपातस्यातन्त्रत्वाद् भेन एकनवतियोजनशतसहस्राणि सप्ततिसहस्राणि षट्शतानि ग्रामो दग्ध इत्यादिवद् अवयवधर्मेणाप्य वयविनि व्यपदेशदर्शना पञोत्तराणि किचिद्विशेषाधिकानि परिक्षेपेण, एकंच योजनसहस्रमुद्वेधेबाइसन्धीनामपि कालीपर्व सदृशतायां कालीपर्वभिः संकाशानि नेति गम्यते। उक्तं चसदृशान्यङ्गानि यस्य स तथा। विकृष्टतपोऽनुष्ठानतोऽपचितपिशित "अट्ठे य सयसहस्सा, कालोयचक्कवालविक्खंभो। शोणिते, उत्त०२ अन जोयणसहस्समेगं, उग्गाहेणं मुणेयव्यो / / कालुठाइ-त्रि० (कालोत्थायिन्) उद्गते आदित्ये दिवसतो गच्छति इगनउइसयसहस्साइ हवंति तह सत्तरीसहस्सा य। कालुहाइ कालणिवेशी, ठाणलाई य कालभोई य। नि० चू०१६ उ०।। छच्च सया पंचऽहिया, कालोयहिपरिअरो एसो'" / / कालुणवडिया-स्त्री०(कारुएयप्रतिज्ञा) कारुण्यवृत्ती, विपा०१ श्रु०१ अ०। (से णं एक्काए इति) स कालोद: समुद्र: एकया पद्मवरवेदि-कया, कालुणिय-त्रि० (कारुणिक) करुणा शीलमस्य ठक् / दयालौ दयाशीले / अष्ट योजनोच्छ्र यजगत्युपरिभाविन्येति गम्यते / एके न च वाच०। करुणाप्रधाने विलापापाये वचसि,अनुष्ठाने च / सूत्र० 1 श्रु०१ वनखण्डे न सर्वतः समन्तात् संपरिक्षिप्तो, द्वयोरपि वर्णकः, अ०१ उ०। कारुण्यं शोकस्तेन पुत्रवियोगादि-जनितेन तदीयस्यैव प्राग्वत् / जी० 3 प्रति० / परिक्षेपगणितभावना इयम्-कोलादसतल्पादेः सजन्मान्तरे सुखितो भवत्विति वासनातोऽन्यस्य यद्दानं समुद्रस्य एकतोऽपि चक्र वालताया: विष्कम्भोऽष्टौ योजनलक्षा
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy