________________ कालियदीव ५०१-अभिधानराजेन्द्रः भाग-३ काली गते द्वीपभेदे, यत्र हस्तिशीर्षनगरवास्तव्या वाणिजका गत्या रत्नान्यानीतवन्त इति। ज्ञा० 17 अ०। (एतच' दुवई' शब्दे वक्ष्यते) कालियसुयआणुओ गिय पुं०(कालिकश्रुताऽऽनुयोगिक) कालिकश्रुतानुयोगे व्याख्याने नियुक्ता: कालिकश्रुतानुयोगिकाः / कालिकश्रुतानुयोग एषां विद्यते इति कालिकश्रुतानुयोगिनः, तत: स्वार्थिककप्रत्ययविधानात्कालिक श्रुतानुयोगिकाः / कालिकश्रुतव्याख्याने नियुक्ते," अयलपुरा णिक्खंते, कालियसुयआणु-ओगिए धीरे। " नं०। काली स्त्री०(काली) कालस्य शिवस्य पत्नी डीए / शिवपल्याम् स्त्री० / कालाद् वर्णश्चेत्, कालपर्णा / कृष्णवर्णायां स्त्रियाम्, वाच० / "सामा गायइ महुरं, काली गायइ खरं च रुक्खं च।" स्था०६ ठा० अनु० // अभिनन्दनस्य शासनाधिष्ठाव्यां देव्याम्, श्री अभिनन्दनस्य काली नाम्नी देवी श्यामकान्ति: पद्मासना चतुर्भुजा वरदपाशाधिष्ठितदक्षिणकरद्वया नागाड्कशालड्कृट्तवामपाणि-द्वया च। प्रव० 26 द्वार / पञ्चा०। चमरस्याऽसुरेन्द्रस्य प्रथमा-ग्रमहिष्याम्, स्था०५ ठा०१ उ०। (अस्या भवान्तरवक्तव्यता 'अग्गमहिसी - शब्दे प्रथमभागे 166 पृष्ठे उक्ता) काकजघयाम, उत्त०२ अ०। श्रेणिकस्य भार्यायाम, कूणिकस्य राझो लघुमातरि, नि०१ वर्ग। ग०। ('काल 'शब्देऽस्मिन्नेव भागे 483 पृष्ठे चैतदुक्तम्) जइणं भंते / अट्ठमस्स वग्गस्स दस अज्झयणा पाणत्ता / तं जहा-पढमस्स अज्झयणस्स समणेणं भगवया महावीरेणं के अढे पण्णते। एवं खलु जंबू / तेणं कालेणं तेणं समयेणं चंपा नामंणयरी होत्था, पुण्णभद्दे चेइएकोणियराया, तत्थणं चंपाए णयरीए सेणियस्त रण्णो भज्जा कूणियस्स रणो चुल्लु-माउया काली नामं देवी होत्था। वण्णओ जहा-णंदा जाव सामातियाति एग्गारस अंगाई अहिज्जंति, अहिज्जंतित्ता बहुहिं चउत्थ जाव अप्पाणं भावेमाणे विहरति, तते णं सा काली अज्जा अण्णया कयाइ जेणेव अज्जवंदणो अज्जा तेणेव उवागया एवं वयासीइच्छामि णं अज्जातो तुज्झे हिं अब्भणुणाया समाणा रयणावलितवो उवसंपज्जिता णं विहरति, ते अहासुहं तसा काली अज्जा अज्जचंदणाते अब्भणुण्णासमाणे रयणावलितवोकम्मं उवसंपज्जिता णं विहरति / तं जहा-चउत्थं करेतित्ता सध्वकामगुणे य परित्ता छटुं करेति, छटुं करेतित्ता सव्वकामगु० पारि० अट्ठमं करेति 2 ता सय्वकाम पारि० दसमं करेति 2 त्ता सव्व० पारि० दुवालसमं करेति २त्ता सम्वकाम० पारि० चउद्दसमं करेति २त्ता सव्व० पारि० सोलसमं करेति 2 त्ता सव० पारि० अट्ठारसम० करेति 2 त्ता सव्व० पारि० वीसमं करेति २त्ता सव्व० पारि० वावीसमं करेति २त्ता सव्व० पारि० चउवीसमं करेति 2 त्ता सव्व० पारि० छवीसमं करेति 2 त्ता सव्व० पारि० अट्ठावीसं करेति 2 त्ता सव्व० पारि० तीसमंकरेति २त्ता सव्व० पारि० वत्तीसं० करेति २त्ता सव्व० पारि० चउतीसमं करेति २त्ता सव्व० पारि० चउतीसमं करेति २त्ता सव्वकामगुणे य परित्ता चउतीसं छठाई करेति 2 त्ता सव्व० पारि० चोत्तीस करेति २त्ता सव्व० पारि० वत्तीसं करेति २त्ता सव० पारि० तीसं करेति २त्ता सव्व० पारि० अठ्ठावीसमं करेति २त्ता सव्व० पारि० छवीसं करेति २त्ता सव० पारि० चउवीसं करेति २त्ता सव्व० पारि० वावीसमं करेति २त्ता सव० पारि०वीसमं करेति 2 ता सव्व० पारि० अट्ठारसमं करेति 2 त्ता सव्व० पारि० सोलसमं करेति 2 त्ता सव्व० पारि० चउदसमं करेति 2 त्ता सव० पारि० वारसमं करेति २त्ता सव० पारि० दसमं करेति २त्ता सव० पारि० अट्ठमं० करेति 2 ता सव्व० पारि० छ8 करेति २त्ता सव्व० पारि० चतुत्थं करेति २त्ता सव्व० पारि० अट्ठमछट्ठातिं करेति 2 ता सव्व० पारि० अट्ठमं करेति 2 त्ता सव० पारि० छटुं करेति २त्ता सव्व० पारि० चउत्थं करेति 2 त्ता सव्व० पारि० एवं खलु एसा रयणावलीए तवोकम्मस्स पढमा परिवाडी एगेणं संवच्छरेणं तिहिं मासेहिं वावीसाएय अहोरत्तेहिं अहासुतं जाव आराहिय भवेहि, तयाणंतरं च णं दोवाए परिपाडीए चउत्थं करेति विगतिवज्ज पारेति छटुं करेति, करेतित्ता विगतिवज्जं पारोति 2 त्ता एवं जहा पढमा ए परि-वाडीए तहा विइयाए वि, नवरं सव्वत्थपारणए विगइवज्जं पारेति जाव आराहिया भवति, तयाणंतरं च णं तचाए परि-वाडीए चउत्थं करेतिरत्ता अलेवाडं पारेति, पारेतित्ता सेसं तहेय णवरं अलेवाडं पारेत्ता, एवं चउत्था वि परिवाडी, नवरं सय्वपारणए आयंबिलं पारेतिरत्ता सेसं तं चेव, पढमम्मि सवकामगुणं पारणयं, वितियए विगतिवज्जं, तइयम्मि अले-वाडं आयंविलेमो, चउत्थम्मितते णं सा काली अज्जा तं रयणावलीतवोकम्मं पंचहिं संवच्छरेहिं दोहि य मासे य अट्ठावीसाए य दिवसहिं अहासुत्तं जाव आराहेत्ता जेणेव अज्जचंदणा अज्जा तेणेव उवागच्छति, उवागच्छतित्ता ; अज्जचंदणं अज्जं वंदति, २त्ता बहुहिं चउत्थ जाव अप्पाणं भावेमाणे विहरति, तते णं सा काली अज्जा तेणे उरालेण जावद्धमणी संतया जाया या वि होत्था, सेज्ज जहा इंगाल जाव मुहुयहुयासणेति व भासरासि पलिच्छणा तवेणं तेएणं तवतेयसिरीए अतीव 2 उवसोभेमाणी 2 चिट्ठति, तते णं से कालीए अज्जाए अण्णया कयाइ पुस्वरत्तावरत्तकालसमयंसि अयं अज्झत्थि ते जहा खंदयस्स चिंता जहा जाव अस्थि उ ठाणेणं वा ताव ता मे सेयं कल्लं जाव जलंते अज्जचंद णं अज्जं आपुच्छित्ता अज्जचंदणाए अज्जाए अब्भणुण्णायाए समाणीए संलेहणा फुसणा 2 भत्तपाण 2 पडियातिखे