________________ कालियसुय 500- अभिधानराजेन्द्रः - भाग 3 कालियदीव पुव्वगहितं च नासति, अपुटवगहणं कओस विकहाहि। सुकरं भवतीति कृत्वा कृतमिति। (मज्झिमएसु सत्तसुत्ति) अनेन “कस्स दिवसनिमिआदिचरमा-सुचुतुसु सेसासु भइयव्वं // 34 // कहिं" इत्यस्योत्तरमवसेयम् / तथाहि-मध्यमेषु सप्तस्वित्युक्ते सुत्तत्थो मोत्तुं देस-भक्त-राय-इत्थिकहादिसु पमत्तो अत्थति, सुविधिजिनतीर्थस्य सुविधिशीतलजिनयोरन्तरे व्यवच्छेदो बभूव / गुणेतस्स पुव्वगहितं णासति, विकहापमत्तस्स य अपुव्वं गहणं णत्थि, तद्धवच्छेदकालश्च पल्योपमचतुभार्गः। एवमन्ये षट् जिनाः, षट् च तम्हा णो विकहासु रमेज्जा, दिवसस्स पढमचरिमासु, णीसए य जिनान्तराणि वाच्यानि, केवलं व्यवच्छेदकाल: सप्तस्वप्येवमवसेयः 1 / पत्मचरिमासुय, एयासु चउसु वि कालिवसुयस्स गहणं गुणणं व करेज्ज, "चउभागो 1 चनभागो 2, तिणि य चउभाग 3 पलियमेगं च 4, तिक्षेवय सेसासु त्ति दिवसस्स वितियाए उक्कालियसुयस्स गहणं करेति, अत्थं वा चउभागा 5, चउत्थभागो य 6 चउभागो 7 ति"। 5 (एत्थणंति) एतेषु सुणंति, एसा चेव भयणा, रतियाए वा भिक्खं हिंमइ, अहण हिंडति तो प्रज्ञापकेनोपदर्श्यमानेषु जिनान्तरेषु कालिकश्रुतस्य व्यवच्छेद: प्रज्ञप्तः / उक्कालियं पढति, पुव्वगहियासु लक्कालियं वा गुणेति, अत्थं वा सुणइ या, दृष्टिवादाकेक्षया त्वाह- (सव्वत्थविणं वोच्छिणे दिट्ठिवाए त्ति) सर्वत्रापि णिरिसस्स ततियाए णिद्दामोक्खं करेति, उक्कालियं गेएहति गुणेति वा, सर्वेष्वपि जिनान्तरेषु न केवलं सप्तस्वेव क्वचित्कियन्तमपि कालं कालिकं यं वा सुत्तमत्थं वा कूरति, एवं सेसासु भावणा भावेयव्वा व्यवच्छिन्नो दृष्टिवाद इति। भ०२० श०८ उ०। बृ०। सुसंज्ञाप्यशब्दे उक्कालिया। एकादशाझरुपे श्रुते, एकादशाङ्गरुपं सर्वमपि श्रुतं कालग्रहणादि__ सज्झायस्स च अकरणे इमे कारणा विधिनाऽऽधीयत इति कालिकमुच्यत। विशे०। असिवे ओमोयरिए, रायडुढे भए व गेलणे। कालिगा (या)- स्त्री०। कृष्णायां रात्रौ, व्य०५ उ०। कालीदेव्यां च। अद्धाणरोहए वा, कालं व पमुच्च णो कुज्जा / / 3 / / ज्ञस०२श्रु०१अ०। सज्झायवज्जमसिदे, रायडुट्ठभयरोहएअसुद्धो। कालिगायरिय-कालिकाचार्य- पुं०। आर्य्यश्यामे, येन प्रज्ञापनासूत्रं इतरमविरोह असिवे, भइतं इतरे पलंभयसु // 36 // विरचितम्। (तत्प्रयोजनं स्त्रीवेदस्य स्थितिचिन्तायामुक्तम्)। यथा(सज्झायवज्जमसिवे ति) लोगे असिवे वा साधू अप्पणा अगहिता एतेषां पञ्चानामादेशानां मध्येऽन्यतमादेशसमीचीनतानिर्णयोऽतत्थ सज्झायण पट्ठवेंति आवस्सगादि उक्कालियं करेति, रायदुढे / तिशयज्ञानिभिः पूर्वोत्कृष्ट श्रुतलब्धिसम्पन्नैर्वा कर्तुं शक्यते, ते च वोहिगभए य तुएिहका अत्थंति माणफिहामो, तत्थ कालिगमुक्कालिंग भगवदार्यश्यामप्रतिपत्तौ नासीरन् केवलं तत्कालानेक्षया पूर्वपूर्वतना वा ण करेंति, अहवा रायदुट्टे भए ति णिव्विसया भत्तपाणे एमिसेहे य ण सूरयस्तत्कालभाविग्रन्थपौर्वापर्यपर्यालोचनया यथास्वमति स्त्रीवेदस्य करेंति सज्झायं, उनकरणइरे दुविधे भेरवेय ण करेति माणझीहामो त्ति, स्थितिं प्ररुपयन्ति स्मः, न च तेषां मतं कियपि मिथ्या ज्ञातुं शक्यते, रोधगे असुद्धेण कालेण करेंति, इयरमवि आवस्सगादि उक्कालियं जत्थं ततस्तेषां सर्वेषामपि प्रावचनिकसूरीणां मतानि भगवानार्यश्याम रोधगे अवियत्तं असिवेण य गडिया तत्थतंपिण करेंति, इयरे ओमोदरिया उपदिष्ट वान्, तेऽपि प्रावचनिक सूरयः स्वमतेन सूत्रं पठन्तो तत्थ भयणा, जइ वितियजामादिसु वेलाओण करेंति सज्झायं, अहणं गौतमप्रश्नभगवनिर्वचनरुपतया पठन्ति, ततस्तदवस्थान्येव सूत्राणि पुव्व ति पुव्वसेयवेलातो आदिचोदयाओ आरद्धातो व हिडंति जाव लिखितानि-गोयमा। इत्युक्तम्। अन्यथा भगवति गौतमाय साक्षान्निअवराएहो तिगेलणहाणेसुन लंभयमुत्ति, जइ गिलाणो सत्तो अहाणिगेण देंष्टरिन संशयकथनमुपपद्यते, भगवत: सर्वसंशयातीतत्वात्, तत: एगेणं वा न खिणो तो करेंति अह सत्ता तो ण करेंति, अहवा गिलाणपडियरगा आएसेणं ति वचनं आर्यश्यामस्य प्रतिपत्तव्यं न भगवद्वर्द्धमानस्वामिन वा ण करेंति, कालं वा पडुच्च णो कुजति असुद्धेण वा कालेण करेंति, इति। पं० सं० 2 द्वार। दर्श० / आ० का ती०। ( अधिगरण शब्दे तत्थ आवस्सगादी ण करेंति, अणुप्पेहा सव्वत्थ अविरुद्धा। वि० चू० प्रथमभागे 585 पृष्ठे अस्य गर्दभिल्लेन राज्ञा सह वैरमुपदर्शितम्) १६उ01 (चतुर्थभागे 'सुयमद' शब्दे सागरचन्द्रस्य एनं प्रति गर्वकरणम्) कालिकश्रुतस्य व्यवच्छेदः कालिगा (या) वाय-कालिकावात--पुं०। प्रतिकृतवायौ, ज्ञा०१ श्रु० अ०। एएसु णं भंते / तेवीसाए जिणंतरे कस्स कर्हि कालियसुयस्स कालिज्ज-कालेय- न०। कलायै रक्तधारिणयै हितं ढक् / य कृति, वोच्छेदे पणते? | गोयमा / एएसु णं तेवीसाए जिणंतरेसु पुरिमे वाच० / वक्षोऽन्तर्गुढे मांसविशेषे,तं०।। पच्छिमएसु अट्ठसु अट्ठसु जिणंतरेसु एस्थ णं कालियसुयस्स कालिदास-कालिदार्स- पुं०।६त०।संज्ञायां द्रस्व: / रघुवंशादिकाव्यवोच्छेदे पणते / मज्झिमएसुसत्तसु जिणंतरेसु, एत्थ णं कर्तरि महाकविभेदे, वाच०। नं०। कालिसुयस्स वोच्छेदे पणत्ते। सव्वत्थ विणं वोच्छेदे दिट्ठिवाए॥ | कालियजोग-कालिकयोग- पुं०। साध्वीनां कालिकयोगक्रियाया कस्य जिनस्य सम्बन्धिन कसिमन् जिनान्तरे कथोर्जिनयोरन्तरे श्रावक दत्तानि वन्दनकानि शुद्धयन्ति नवेति प्रश्ने, साध्वीना कालिकश्रुतस्यैकादशागीरुपस्य व्यवच्छेद: प्रज्ञप्त इति प्रश्नः / उत्तरं कालिकयोगक्रियायां श्राद्रदत्तानि वन्दनकानि शुद्धयन्तीति। सेन प्र० तु-“एएसु णमित्यादि" इह च कालिकस्य व्यवच्छे देऽपि पृष्टे 65 उल्ला०। यदपृष्टस्याव्यवच्छेदस्याभिधानं तद्विएकज्ञापने सति विवक्षितार्थ-बोधनं | कालियदीन-कालियद्वीप- पुं०1 स्वनामख्याते लवणसमुद्रान्त