________________ एगल्लविहारपडिमा 28 - अभिधानराजेन्द्रः - भाग 3 एगल्लविहारपडमा आचार्यों गच्छाधिपतित्वं वा यदि स्मरति / यदि वा वृषभ- मथवा बहुपुत्तपरिसमेहे, उदयग्गे जड्ड सप्प चउलहुगा। संघाटिकं (कंदप्पत्ति) अत्र विभक्तिलोपो मत्वर्थीय-लोपश्च प्राकृतत्वात्। अत्थणअवलोगनियट्ट कंटक, गिण्हणदिढे य भावे य / / यैर्वा साधुभिः समंगच्छेवसन्कन्दर्म्यहं सच सूर्यादिरूपं कृतवान्। कन्द देवताया बहुपुत्रविकुर्वणामन्तरं चोदिते तथा पुरुषमेधे पुरुषयज्ञे तथा (कान) पंकृ तान् स्मरति तदा प्रायश्चित्तं मासिकं लघुक उदके उदकप्रवाहे अग्नौ प्रदीपनकरूपे जड्डहस्तिनि सर्पे च समागच्छति तथा(एकाणियत्ति) एकाकी सन् शून्य गृहे उपलक्षणमेतत्। श्मशानादौ पलायमानादौ चत्वारो लघुका मासाः / तथा देवताया वा दिवसे विभेति तदा चत्वारो लघुमासाः यदि पुनरस्तमिते सूर्ये भयं विकुर्वितसंयतीरूपायाः पृष्ठतो लग्नायाः प्रतीक्षणे यावत् कण्टकं गृह्णन् प्रस्तरान् पाषणान् (छुहइत्ति) तदा चतुर्गुरुकाः। पादलग्नमपनयामीत्येवं ब्रुवन्त्याः (अत्थणत्ति) प्रतिश्रवणे तथा अवलोकने पत्थरे छुहइ रत्ता, गमणे गुरुलहुगदिवसतो हुति। तथा दूरादासन्नाद्वा निवर्त्तने कण्टकग्रहणे उपलक्षणमेतत् / आयसमुत्था एए, देवयकरणं तु वुच्छामि / / कण्टकोद्धरणाय पादग्रहणे पादोत्क्षेपणे च तथा दृष्टे सागारिके मृगपदीरूपे यदि रात्रौ मार्जारादिश्वापदादिभ्यो विभ्यन् प्रस्तरान् शून्य- गृहादौ च प्रतिसेवे इति परिणते भावे चशब्दात्प्रतिसेवाकरणे च यथायोगं प्रायश्चित्तमिति द्वारगाथासंक्षेपार्थः 1 सांप्रतमेनामेव गाथां विवरीषुः गृहस्यान्तः (छुहइत्ति) प्रवेशयति / यदि वा स्तेनादिभयेन रात्री प्रथमतो बहुपुत्रद्वारं विवृणोति। गच्छमागच्छति तदा प्रायश्चित्तं चत्वारो गुरुकाः / यदा पुनर्दिवसे एव बहुपुत्ति त्थी आगम, दोसु वलद्धेसु थालिविज्झवणा। शून्यगृहादाववतिष्ठमानो भयात्प्रस्तरान्प्रवेशयतिगच्छं वा भयमजीर्य अन्नोन्नं पडिचोयण, वच्च गणं मा छलेपंता॥ न्समायाति तदा चत्वारो लघुका मासाः। एते आत्मसमत्था दोषा उक्ताः / इदानीं यद्देयता करोति तद्देवता- करणं वक्ष्यामि / सांप्रत बहुपुत्रा स्त्री देवतारूपा तस्या आगमयोर्द्वयोरुपलब्धयोरु- परितया 'मेगाणियसुण्णघरे इत्यादि' यदुक्तं तद्रिक्षुगणावच्छिद्याचार्यभेदेषु प्रत्येक स्थाली निवेशिता सा पतिता जातमओर्विध्यापनं ततः परं प्रतिचोदना सविशेषतरं भावयति॥ तदनन्तरं तथा उक्तं व्रज गणं गच्छं मा प्रान्तदेव तात्वां छलयिष्यतीति एष गाथाक्षरार्थः / भावार्थस्त्वयम्।"सम्मठिी देवता इत्थीरूवं बहुयपुत्ते पत्थरमणसंकप्पे, मग्गणदितु य गहियखेत्ते य। चडयरूवे विउव्वेत्ता पडिमागयस्स साहुस्स समीवमल्लोणा। चेडरूयाणि पडियपरितावियमए, पच्छित्तं होइ तिण्हं पि॥ रोवमाणाणि भणति भत्तं देहेत्ति / सा भणइ खिप्पं रंधेमि जाव ताव मा मासा लहुतो गुरुतो, चउरो लहुगा य चउर गुरुगाय। रोयह। ताहे सा दोन्नि पाहणे जमले ठविउ तेसि मज्झे अगिं पज्जालित्ता छम्मासा लहुगुरुगा, छेओ मूलं तह दुगं च / / तेसिं उवरि पिहडं पाणियस्स भरित्ता मुक्कं / तं पिहडं तइयपत्थरेण विणा प्रस्ताराणां ग्रहाणाय मनःसंकल्पे मार्गणे तथा ग्रहणबुद्ध्या प्रस्तरे दृष्ट पडितं / सो अग्गी विज्झवितो पुणो वि अग्गिं पजालिऊण पिहर्ड तथा गृहीते तथा क्षिरे यस्योपरि प्रक्षिप्तः प्रस्तरस्त-ऽस्योपरि पतिते पाणियभरियं मुक्तं तहेव पडितं। अग्गी विज्झवितो। एवं तं तियं पि वारं नवरमपरितापिते अनागाढं परितापिते तथा मृते च त्रयाणामपि विज्झवितो ततो पडिमा-गतो साहू भणति एत्तिएण विन्नाणेणं तुम भिक्षुगणावच्छेद्याचार्याणां प्रायश्चित्तं वक्ष्यमाणं यथाग्रिमं भवति। तदेवाह पत्तियाणि चेडरूवाणि निफाएसि एवं भणमाणस्स पच्छित्तं चउ लहुयं (मासो इत्यादि) मासो लघुको गुरुकाः षण्मासाः लघयः षण्मासा सा भणइ तुम कहमेत्तिएण सुएण अप्पायोगोपडिमं पडिवन्नो सिग्घं जाहि गुरुकाश्छे दो मूलं तथा द्विक मनवस्थाप्यपारशितरूपमिति गच्छं मा ते पंतदेवया छलेहित्ति' / गतं बहुपुत्रद्वारम्। गाथाद्वयसंक्षेपार्थः / भावार्थ-स्त्वयम् / यदि भिक्षुर्भयवशात्प्रस्तरविषय इदानीं पुरुषद्वारमाह। मनःसंकल्पं करोति गृह्णामि प्ररतरमिति तदा तस्य प्रायश्चित्तं लघुमासः / ओवाइयं समिद्धं, महापसुं देमि सेज मजाए। प्रस्तरस्य मार्गणे गुरुमासः प्रस्तरे ग्राह्योऽयमिति बुद्ध्या अवलोकिते एत्थेव तानि रिक्खह, दिढे वार्ड व समणा वा।। चत्वारो लघुमासाः गृहीते प्रस्तरे चत्वारो गुरुकाः क्षिप्ते स कदाचिदव्यक्त आर्यासमीपे कायोत्सर्गेण स्थितस्तत्र वहवो मनुष्या मार्जारादिश्वापदादीनामुपरि प्रस्तरे षण्मासा लघवः / यस्योपरि आर्यावन्दनार्थमागतास्ते चतस्य साधोः समीपदेशे स्थिता ब्रुवते। यथा क्षिप्तस्तस्योपरि पतिते तस्मिन्नपरितापिते षण्मासाः गुरवः / / गाढं यदौपयाचितकर्माया भट्टारिकायाः समीपे याचितं यथा यद्यमुकं परितापितेच्छेदः मृते मूलम्। तदेवं भिक्षोलधुमासादारब्धं मूले निष्ठितम् / प्रयोजनमस्माकं सेत्स्यति ततो महापशुं प्रयच्छामः इति तदिदानी गणायच्छेदिनः प्र-स्तरमनःसंकल्पे प्रायश्चित्वं गुरुको मासः प्रस्तरमाणे समृद्धं निष्पन्नमित्यर्थः / ततः सद्यः इदानीं महापशुंदनः। महापशु म चत्वारोलधुमासाः प्रस्तरे ग्राह्यबुद्ध्या दृष्ट चत्वारो गुरुकाः। प्रस्तरे गृहीते पुरुषः। ततो गवेषयन्तोऽत्रैव किञ्चिन्मनुष्यं गता गवेषणाय मनुष्याः दृष्टः षण्मासा गुरवः प्रस्तरे घात्यस्यो-परिपतिते छेदः। घात्यवगाढे परितापिते स प्रतिमाप्रतिपन्नो दृष्ट्वा च कथितं मूलपुरुषाय यथैव श्रमणो मूलं मृते अनवस्थाप्यं तदेवं गणावच्छेदिनोगुरुमासादारभ्य अनवरथाप्ये दीयतामार्यायै इति एवमुक्ते यदि भयेन वाडं करोति देशीवचनमेतत् न निष्ठितम्। आचार्यस्य प्रस्तरमनःसंकल्पे चत्वारोलघुमासाः प्रस्तरमार्गणे समं करोति नश्यतीत्यर्थः / यदि वा श्रमणोऽहमिति बूते तदा प्रायश्चित्त चत्वारो गुरुकाः प्रस्तरे ग्राह्यबुद्ध्या दृष्ट षण्मासा लघवः प्रस्तरे गृहीते चतुर्लघु। गुरवः षण्मासाः क्षिप्ते छेदः घात्यस्योपरि पतिते प्रस्तरे मूलं गाढं उदगभएण पलायइ,पवइरुक्खं व दुरुहए सहसा। परितापिते घात्येऽनवस्थाप्यं मृते पाराञ्चितमिति / संप्रति यदुक्तं / एमेव सेस एसुं, पडियाररूवेसु सो कुणइ / / "देवयकरणं तु वुच्छामि" इति तत् अन्यच्च विवक्षुार-गाथामाह।। सो ऽव्यक्तप्रतिपन्नः कायोत्सर्गेण स्थित उदकप्रवाहे नद्यादिगते