SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ कालाइक्कमंतकिरिया 465 - अभिधानराजेन्द्रः - भाग 3 कालाइक्कं ते हिं पाहुडेहिं अयमाउसो ! महावञ्जकिरिया यावि भवति, इह (चेइयांति) महान्ति कृतानि भवन्ति चागाराणि, स्वनामग्राहं दर्शयति। खलु पाईणं वा 4 संते गइया जावतं रोयमाणेहिं बहवे समणजाए तद्यथा आवेशनानिलोहकारादिशाला, आयतनानि देवकुलपापसमुद्दिस्स तत्थ अगारीहिं अगाराइं चेइयाइ भवंति / जं जहा- वरकदेपकुलानि प्रतीतानि, सभाश्चातुर्वेद्यादिशालाः, प्रपा उदकदानआएसणाणि वा जाव भवणगिहाणि वा जे भयंतारो तहप्पगाराई स्थानानि, पण्यगुहाणि पण्यापणाः, शाला घंघशाला, यानगृहाणि यत्र आएसणाणि वा जाव गिहाणि वा उवागच्छिंति, इयरा इयरेहिं यानानि तिष्ठन्ति, यानशाला यत्र यानानि निष्पान्द्यते (सुधाकम्मं ति) पाहुडे हिं अयमाउसो ! सावजकिरिया यावि भवति, इह खलु तानि यत्र सुधा परिकर्म क्रियते। एवंदर्भवल्कवनाङ्गारकाष्ठकर्मगृहाणि पाईणं वा 4 संतेगइया सड्ढा भवंति / तं जहा-गाहावई वा जाव द्रष्टव्यानि। श्मशानगृहं प्रतीतम्, शान्तिकर्मगृहं यत्र शान्ति कर्म क्रियते, कम्मकरीओ वा तेसिं च णं आयारगोयरे णो सुणिसंते भवति, गिरिगृहं पर्वतोपरिगृहं, कन्दरं गिरिगुहा सुस्कृता, शैलोपस्थानं तं सद्दहमाणेहिं 3 एक समणजायं समुधिस्स तत्थ तत्थ अगारीहिं पाषाणमण्डपः, तदेवंभूतानि गृहाणि तैश्चरकब्राह्मणादिभिरभिक्रान्तानि अगाराइंचेइयाइ भवंति। तं जहा-आएसणाणिवा जाव भवण- पूर्व पश्चाद् भगवन्तः साधवोऽवपतन्त्यवतरन्ति / अयमायुष्मन् गिहाणि वा महया पुढविकायसमारंभेण एवं आउतेउवाउणस्सइ विनेयामन्त्रणम्। अतिक्रान्तक्रिया वसतिर्भवत्यल्प दोषा चेयम्। इहेत्यादि महया तसकायसमारंभेणं तहया संरंभेणं महया समारंभेण सुगम, नवरं चरकादिभिरनवसेवित पूर्वानभिक्रान्तक्रियावसतिर्भवतीयं महता आरंभेणं महया विरुवरूवेहिं पावकम्मकिच्चेहिं तं जहा वाऽनभिक्रान्तन्वादेवाकल्पनीयेति। सात्प्रतं वर्जाभिधानं वसतिमाहछायणओ लेवणओ संथारदुवारपिहाणओ सीतोदए वा परिद्वविय इह खल्वित्यादि प्रायः सुगमम्। समुदार्यान्यात्मार्थं गृहाणि निर्वर्तितानि पुव्वे भवति, अगणिकाए वा उज्जालियपुव्वे भवति, जे भयंतारो साधुभ्यो दत्त्वा आत्मार्थ त्वन्यानि कुर्वन्ति, ते च साधवस्तेष्विततहप्पगाराइं आएसणाणिवा जाव भवणगिहाणिवा उवागच्छंति रेतरेषूधावचेषु (पाहुडेहिं ति) प्रदत्तेषु गृहेषु यदि वर्तन्ते ततो वज़क्रियाइतरा इतरेहिं पाहुडेहिं दुपक्खंते कम्म सेवंति अयमाउसो ! भिधाना वसतिः सा च न कल्पते इति। इदानीं महावर्जाभिधानां वसतिः महासावज्जकिरिया यावि भवति, इह खलु पाईणं वा 4 जाव तं सा च न कल्पते इति / इदानीं महावर्जाभिधानां वसतिमधिकृत्याहरोयमाणेहिं अप्पणो सयट्ठाए तत्थ तत्थ अगारीहिं अगाराई इहेत्यादि प्रायः सुगममेव, नवरं श्रमणाद्यर्थ निष्पादितायां यावन्ति वसती चेइयाई भवंति, तं आएसणाणि वा जाव गिहाणि वा महया स्थानादि कुर्व तो महावर्जाभिधाना वसतिर्भवत्यकल्प्या चेयं विशुद्धपुढविकाय समारंभेणं जाव अगणिकाए वा उज्जालियपुध्ये भवति, कोटिश्चेति। इदानीं सावद्याभिधानामधिकृत्याह-इहेत्यादि प्रायः सुगम, जे भयंतारो तहप्पगाराइं आएसणाणि वा जाव गिहाणि वा नवरं पञ्चविधश्रमणाद्यर्थमेवैषा कल्पिता,ते चामी श्रमणा:-"णिग्गंथउवागच्छंति, इतरा इतरेहिं पाहुडेहिं एगपक्खंते कम्म सेवंति सकतावसगेरु-अआजीवपञ्चहासमणा इति "अस्थांच स्थानादि कुर्वतः अयमाउसो ! अप्पसावजकिरिया यावि भवति एवं खलु तस्स सावधक्रियाऽभिधाना वसतिर्भवति, अकल्पनीया चेयं चिशुद्धकोटिश्चेति। भिक्खुस्स वा भिक्खुणीए वा सामग्गियं। महासावधाभिधानामधिकृत्याह-(इहेत्यादि) इह कश्चिद् गृहपत्यादि रेकं साधर्मिकमुद्दिश्य पृथिवीकायदिसंरम्भसमारम्भैरन्यतरेण वा महता साम्प्रतं कालातिक्रान्तवसतिदोषमाह-(से) इत्यादि। तेष्वारामागारेषु तथा विरूपरूपैर्नानारूपैः पापकर्मकृत्यैरनुष्ठानैस्तद्यथा छादनतो ये भगवन्त ऋतुबद्धमिति शीतोष्णकालयोसिकल्पमुपनीयतिबाह्य लेपनतस्तथा संस्तारकार्थं द्वारडक्कनार्थ चेत्यादीनि प्रयोजनान्युतिश्य वर्षासु वा चतुरो मासानतिवाह्य तत्रैव पुनः कारणमन्तरेणासते, शीतोदकं त्यक्तपूर्व भवेत्, अग्निर्वा प्रज्वालितपूर्वो भवेत्, तदस्यां वसतौ अयमायुष्मन् ! कालातिक्रमदोषः संभवति / तथाच स्त्रयादिप्रतिबन्धः स्थानादि कुर्वन्तस्ते द्विपक्ष कसिवन्ते। तद्यथा-प्रवज्यां आधाकर्मिस्नेहादुगमादिदोषसंभवो वेत्यत स्तथा स्थानं न कल्पते इति / कवसत्यासेवनाद् गृहस्थत्वं च रागद्वेषं च ईर्यापथां सांपरायिक चेत्यादिइदानीमुपस्थानदोषमभिधित्सुराह--(से) इत्यादि। ये भगवन्तः साधव दोषान् महासावधक्रियाभिधाना वसतिर्भवतीति / इदानीमल्पक्रियाआगन्तारादिषु ऋतुवद्धं वर्षा वाऽतियाह्यान्यत्र मासमेकं स्थित्वा भिधानामधिकृत्याह-इहेत्यादि सुगम, नवरम् अल्पशब्दोऽभाववाचीति, द्विगुणत्रिगुणादिना मासर्कल्पेनापरिहृत्य द्वित्रैर्मासैर्व्यवधानमकृत्वा एतत्तस्य भिक्षोः साभर यं संपूर्णो भिक्षुभाव इति। "कालाइकंतु वढाणा पुनस्तत्रैव वसन्ति / अयमेवं भूतः प्रतिश्रय उपस्थानक्रियादोषदुष्टो अभिक्कता चेव अणभिक्वन्ता य वजा य महावज्जा सावजमहप्पकिरिया भवतीत्यतस्त्रावस्थातुं न कल्पत इति / इदानीमतिक्रान्तवसति- य'। एताश्च नव वसतयो यथाकंमं नवभिरनन्तरसूत्रैः प्रतिपादिताः, प्रतिपादनायाह- इह प्रज्ञापकाद्यपेक्षया प्राच्यादिषु दिक्षु श्रावकाः आसु च अभिक्रान्ता अल्पक्रिये योग्ये, शेषास्त्वयोग्या इति। आचा०२ प्रकृतिभद्रका वा गृहपत्यादयो भवेयुः तेषां च साध्याचारगोचरः (णो श्रु०२ अ०२ उ० पं०व०। सुणिसन्तो इति) न सुष्छु निशान्तः श्रुतोऽवगतो भवात साधूनामेवं भूतः कालाइकं ता स्त्री०(कालातिक्रान्ता) कालमतिक्रान्ता कालातिप्रतिश्रयः कल्पते, नैवंभूत इत्येवंन ज्ञातं भवतीत्यर्थः / प्रतिश्रयदानफलं / क्रान्ता। कालातिक्रान्तक्रियाख्ये वसतिदोषभेदे,' उउमासं समच स्वर्गादिकं तैः कुतश्चिदवगतं तच्छ्रद्दधानैः प्रतीयमानै रोचयद्भिरेकार्था / ईआ, कालाईआ उ सा भवे सिज्जा" (ऋताविति) ऋतुबद्धे मासं एते, किशिद्भेदाद्वा भेदः / तदेवंभूतैरगारिभिर्गृहस्थैर्बहून श्रमणादीनुद्दिश्च / समतीता या निवासेन, उपलक्षणाद्वर्षाकाले वा चतुरकालातीतातत्र तत्राऽऽरामादौ यानशालादीनि स्वार्थ कुर्वद्भिः श्रवणाधवकाशार्थम् सुकालातीतैव, सा भवेच्छय्या, शय्येति वसतिः अन्ये तु पाठा
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy