SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ कालसमय 494 - अभिधानराजेन्द्रः - भाग 3 कालाइक्वंतकिरिया कालसमय पुं०(कालसमय) कालश्चासौ समयश्च कालसमयः। कालरूपे समये,"पुरक्खडे कालसमयंसि वासाणं पढमे समए पडिवज्जइ।" पूर्वस्मिन् काले (समयंसि ति)समयः सङ्केतादिरपि भवति / सू० प्र०८ पाहु। कालसमा स्त्री०(कालसमा) अवसर्पिण्य उत्सर्पिण्या वा अरके कालविभागे, प्रथमः कालविभागः सुषमसुषमा, द्वितीयः सुषमा, तृतीयः सुषमदुःषमा, चतुर्थो दुःषमसुषमा, पञ्चमो दुःषमा, षष्ठो दुःषमदुःषमा इत्यर्थः / उक्तानि कालसमानामानि। ज्यो०२ पाहु०। कालसमाहि पुं०(कालसमाधि) समाधिभेदे, यस्य यं कालमवाप्य समाधिरुत्पद्यते / तद्यथा-शरदि गवां नक्तमुलकानातहनि वलिभुजां यस्य वा यावन्तं कालं समाधिर्भवति यस्मिन् वा समाधियाख्यायते स कालप्राधान्यात् कालसमाधिरिति / सूत्र०१ श्रु०१० अ०। कालसमोसरण न०(कालसमवसरण) समवसरणमेलापकभेदे, कालसमवसरणं तु परमार्थतो नास्ति, विवक्षया तु यत्र द्विपदादयः समवसरन्तिव्याख्यायतेचसमवसरणं यत्र तत्कालप्राधान्यादिदमुच्यते। सूत्र०१ श्रु०१२ अ० कालसहाव पुं०(कालस्वभाव) कालसामर्थ्य, पञ्चा०१७ विव०॥ कालसिला स्त्री०(कालशिला) मरणार्थपादपोपगमनशिलाायाम्, संथा। कालसोअरिय पुं०(कालसौकरिक) कालनामके सूनावृत्तिके, य चाऽविनीतो मृत्वा सप्तमपृथिवीं गतः, तत्पुत्रः सुलसः सुश्रावकोऽभूदिति / आ०का नि०चूला स्था० सूत्र०। ('सुलस'शब्दऽस्य कथा वक्ष्यते) कालहत्थि(ण) पुं०(काहस्तिन्) कालम्बुकासन्निवेशस्थे प्रात्यन्तिके मेघस्य भ्रातरि, आ०म० द्वि०। आ०चूला ('वीर'शब्देऽस्यकथा वक्ष्यते) काला स्वी०[काला(ली] कालो वर्णोऽस्त्यस्या अर्श अच् ।काली वर्णश्चेदिति वार्तिकोक्तेः कालशब्दस्यैव वर्णवाचित्वे डीए / इह तु अर्श आद्यजन्तत्यात् न डी / नीलिन्यां कुष्णत्रिवृतायां कृष्णजीरके च / कल विक्षेपे, णिच् पचाद्यच्। मञ्जिष्ठायाम्, कुलिकवृक्षे, अश्वगन्धावृक्षे, पाटलावृक्षे च / वाच०। प्राकृते तु "अजातेः पुंसः"1८1३।३२। इति अजातिवाचिनो जातिभिन्नवाचकात् कालशब्दात् वा डीए / काला काली। जातीवाचकात्तु ङीवेय, काली। प्रा०३ पाद। कालाइकंत न०(कालातिक्रान्त) कालं दिवस्य प्रहरत्रयलक्षणमतिक्रान्तं कालातिक्रान्तम् / "जेणं णिग्गथे वा जाव साइमं पढमाए पोरिसीए पडिग्गहेत्ता पच्छिमं पोरिसिं उवायणावित्ता आहारमाहारेइ एस णं गोयमा ! कालाइकते पाणभोयणे" इत्युक्तस्वरूपे कालांतिक्रमदोषदुष्टे पानभोजने, भ०७ श०१ उ०। तृष्णाबुभुक्षाकालाऽप्राप्ते वा पानभोजने, "कालाइतेहि य पमाणाइतेहि य पाणभोअणेहिं अण्णया कयाइ सरीरिंगसंविउलरोगांतके पाउन्भूए" भ०६ श०३३ उ०। काल इझतकिरिया स्त्री०(कालातिक्रान्तक्रिया) वसतेः कालातिक्रमदेषि, आचा०। से आगंतारेसु वा आरामागा रेसु वा गाहावइकुलेसु वा परियावसहेसु वा जे भयंतारो उउवहिंयं वचा वासावासियं वा कप्पं उवातिणावेत्ता तं दुगुणा दुगुणेण अपरिहरित्ता तत्थेव भुज्जो संवसंति अयमाउसो ! इतरा उवट्ठाणकिरिया या वि भवति इह खलु पाईणं वा 4 संते गतिया सड्ढा भवंति। तं जहागाहावईउ वा जाव कम्मकरीउ वा तेसिं च णं आयारगोयरे णो सुणिसंते भवति तं सद्दहमाणेहिं तं पत्तियमाणेहिं तं रोयमाणेहिं वहवे समणमादण अतिहिकिवणवणीमए समुद्दिस्स तत्थ तत्थ अगारीहिं अगाराइं चेतिताई भवंति। तं जहा-आएसणाणि वा आयतणाणि वा देवकुलाणि वा सभाओ वा पवाणि वा पणियगिहाणि वा पणियसालाओ वा जाणगिहाणि वा जाणसालाओ वा सुधाकम्मं ताणि वा डब्भकम्मं ताणि वा वणकम्मं पुव्वकम्मं इंगालकम्मं ताणि वा कट्टकम्मं ताणि वा सुसाणकम्मं संतसुण्णा-गारगिरिकंदरा संति सेलोवट्ठाणकर्म भवणगिहाणि वा जे भयंतारो तहप्पगाराई आएसणाणि वा जाव भवणगिहाणि वा तेहिं उवयमाणेहिं उवयंति अयमाउसो ! अभिकंतकिरिया वि भवति, इह खलु पाईणं वा 4 जाव तं रोयमाणेहिं वहवे समणमाहणअतिहिकिवणवणीमए समुहिस्स तत्थ तत्थ अगारीहिं अगाराई चेइयाई भवंति / तं जहाआएसणाणि वा जाव गिहाणि वा जे भयंतारो तहप्पगाराई आएसणाणि वा जाव गिहाणि वा तेहिं अणोवयमाणेहिं उवयंति अयमाउसो ! अणभिवंतकिरिया या विभवति, इह खलु पाईणं वा 4 संतेगइया सडा भवंति / तं जहा-गाहावई वा जाव कम्मकरी वा तेसिं च णं एवं वृत्तपुव्वं भवति, जे इमे भवंति समणा भगवंतो सीलमंता जाव उवरया मेहुणाओ धम्माओ णो खलु एसिं भयंताराणं कप्पति आहाकम्मि ए उवस्सए वत्थए सेजाणिमाणि अम्हं अप्पणो अट्ठाए चेइयाई भवंति। तं जहाआएसणाणि वा जाव गिहाणि वा सव्वाणि ताणि समणा णं णिसिराओ अवियाई वयं पच्छा अप्पणो सयट्ठाए वेतिस्सामोतं आएसणाणि वा जाव गिहाणि वा एतप्पगारं णिग्घोसं साच्चा णिसम्म जे भयंतारो तहप्पगाराइं आएसणाणि जाव गिहाणि वा उवागच्छंति, इयरा इतरेहिं पाहुडे हिं वट्टत्ति अयमाउसो ! वजकिरिया वि भवति, इह खलु पाईणं वा 4 संतेगइया सडा भवंति तेसिंचणं आयागोयरे जाव तं रोएमाणेहिं समणमाहण० जाव वणीमगे पगणिय 2 समुहिस्सतत्थ तत्थ अगारीहिं अगाराई चेइयाई भवंति / तं जहा–आएसणाणि वा जाव गिहाणि वा जे भयंतरो तहप्पगाराइं आएसणाणि वा उवागच्छंति, इतरा इतरे
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy